Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam / (1.1)
tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam / (1.2)
paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat / (1.3)
tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam // (1.4)
stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā / (2.1)
tasyāḥ ṣoḍaśabhāgā vai bhāgaikaṃ mṛtavajrakam // (2.2)
devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam / (3.1)
pacetkacchapayantrasthaṃ puṭaikena samuddharet // (3.2)
yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet / (4.1)
evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ // (4.2)
dinaikaṃ pātanāyantre pācayellaghunāgninā / (5.1)
punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati // (5.2)
adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ / (6.1)
raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam // (6.2)
ṭaṅkaṇasya ca bhāgaikaṃ sarvaṃ mardyaṃ dināvadhi / (7.1)
vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet // (7.2)
punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / (8.1)
ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam // (8.2)
jāyate divyarūpāḍhyaṃ devābharaṇamuttamam / (9.1)
śākakiṃśukakoraṇṭadravaiḥ kaṅguṇitailataḥ // (9.2)
mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet / (10.1)
samyaggajapuṭenaiva mardya pācyaṃ punaḥ punaḥ // (10.2)
catvāriṃśatpuṭaiḥ divyaṃ bhavati kāñcanam / (11.1)
rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam // (11.2)
pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam / (12.1)
marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet // (12.2)
tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā / (13.1)
andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ // (13.2)
secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ / (14.1)
śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet // (14.2)
ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet / (15.1)
lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat // (15.2)
secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet / (16.1)
ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam // (16.2)
tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham / (17.1)
dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet // (17.2)
mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ / (18.1)
tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān // (18.2)
peṣayettena kalkena nāgacūrṇaṃ vimardayet / (19.1)
yāmānte śoṣayedgharme punarmardya ca śoṣayet // (19.2)
ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ / (20.1)
śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet // (20.2)
mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet / (21.1)
samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate // (21.2)
gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān / (22.1)
sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet // (22.2)
dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet / (23.1)
tasmātpātālayantreṇa grāhyaṃ tailaṃ prayatnataḥ // (23.2)
tasmiṃstaile pūrvanāgamathavā śuddhanāgakam / (24.1)
drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam // (24.2)
tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham / (25.1)
śuddhanāgasya cūrṇaṃ tu samaṃ bhūnāgacūrṇakam // (25.2)
śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam / (26.1)
yathālābhena taddrāvairdinamekaṃ vimardayet // (26.2)
aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet / (27.1)
pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā // (27.2)
jāyate kanakaṃ divyaṃ tannāgaṃ devabhūṣaṇam / (28.1)
śuddhanāgapalaikena mūṣā kāryā suvartulā // (28.2)
palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam / (29.1)
tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare // (29.2)
dinaṃ jambīranīreṇa kākamācīdravairdinam / (30.1)
kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ // (30.2)
krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam / (31.1)
mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati // (31.2)
piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam / (32.1)
tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet // (32.2)
pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam / (33.1)
bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam // (33.2)
vidhāya lepakalkena tato mūṣāṃ nirudhya ca / (34.1)
bhūdhare dinamekaṃ tu karīṣāgnau vipācayet // (34.2)
svāṅgaśītaṃ samuddhṛtya mūṣāyāṃ pūrvavatkṣipet / (35.1)
lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet // (35.2)
evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam / (36.1)
sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam // (36.2)
palaikaṃ ṭaṅkaṇaṃ piṣṭvā dvidhā kuryāttrayaṃ pṛthak / (37.1)
kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // (37.2)
rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ / (38.1)
ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam // (38.2)
kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / (39.1)
athavā kācakīlena ruddhvā mṛllavaṇena ca // (39.2)
kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam / (40.1)
tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam // (40.2)
dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ / (41.1)
svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet // (41.2)
catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet / (42.1)
svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ // (42.2)
palāni daśa gandhasya sūtakasyaikaviṃśatiḥ / (43.1)
mahākālasya bījotthatailaṃ pañcapalaṃ bhavet // (43.2)
sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā / (44.1)
māṣapiṣṭapralepena yathā dhūmo na gacchati // (44.2)
sa sūto jāyate khoṭaścandrārke drāvite kṣipet / (45.1)
sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // (45.2)
pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam / (46.1)
marditaṃ tena tāmrasya patralepaṃ tu kārayet // (46.2)
āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ / (47.1)
śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret // (47.2)
taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet / (48.1)
ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam // (48.2)
pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham / (49.1)
bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet // (49.2)
śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ / (50.1)
śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ // (50.2)
pūrvatāmrasya patrāṇi kalkenānena lepayet / (51.1)
ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte // (51.2)
tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham / (52.1)
kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā // (52.2)
ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham / (53.1)
marditaṃ lepayettena tāmrapātraṃ suśodhitam // (53.2)
śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / (54.1)
punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ // (54.2)
tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham / (55.1)
tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam // (55.2)
khalve kṛtvā tridinamathitaṃ kākamācyā dravet / (56.1)
tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam // (56.2)
śulbātītaṃ bhavati kanakaṃ saubalaṃ pānthikānām / (57.1)
jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam // (57.2)
dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam / (58.1)
tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā // (58.2)
sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam / (59.1)
tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // (59.2)
tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam / (60.1)
aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ // (60.2)
drāvyaṃ prakaṭamūṣāyāṃ putrajīvotthatailake / (61.1)
ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā // (61.2)
jāyate kanakaṃ divyaṃ nātra kāryā vicāraṇā / (62.1)
gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet // (62.2)
śatavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ / (63.1)
śatavāraṃ prayatnena tena patrāṇi lepayet // (63.2)
samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet / (64.1)
samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet // (64.2)
punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt / (65.1)
evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam // (65.2)
bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa / (66.1)
āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // (66.2)
mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa / (67.1)
rasagandhaśilā bhāgānkramavṛddhyā vimardayet // (67.2)
dinamaṅkolatailena pūrvavacca krameṇa tu / (68.1)
liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet // (68.2)
punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet / (69.1)
aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā // (69.2)
auṣadhī karuṇī nāma prāvṛṭkāle prajāyate / (70.1)
nīlapuṣpā śvetapatrā picchilātirasā tu sā // (70.2)
taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet / (71.1)
vajramūṣāsthite caiva yāvatsaptadināvadhi // (71.2)
jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ / (72.1)
palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham // (72.2)
marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca / (73.1)
dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet // (73.2)
evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ / (74.1)
tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt // (74.2)
samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam / (75.1)
gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ // (75.2)
cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ / (76.1)
mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam / (76.2)
mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam // (76.3)
yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet / (77.1)
sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam // (77.2)
punarmṛtkharpare pacyādgokṣīreṇa samāyutam / (78.1)
cālayan dinamekaṃ tu avatārya vilepayet // (78.2)
śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / (79.1)
tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā // (79.2)
ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat / (80.1)
munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā // (80.2)
anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet / (81.1)
andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet // (81.2)
ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam / (82.1)
anenaiva prakāreṇa tārāriṣṭaṃ tu rañjayet // (82.2)
jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham / (83.1)
śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca // (83.2)
snigdhakhalve vinikṣipya devadālīrasaplutam / (84.1)
mardayettu karāṅgulyā jāyate gandhapiṣṭikā // (84.2)
dhānyābhrakasya bhāgaikaṃ bhāgāṣṭau śuddhapāradam / (85.1)
kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet // (85.2)
etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam / (86.1)
pālāśamūlakvāthena mardayecca dinatrayam // (86.2)
brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam / (87.1)
piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet // (87.2)
ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / (88.1)
pācyaṃ prakaṭamūṣāyāṃ kācaṃ ṭaṅkaṇakaṃ kṣipet // (88.2)
evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam / (89.1)
tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ // (89.2)
triguṇaṃ vāhayedevaṃ rasarājasya pannagam / (90.1)
kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt // (90.2)
mūṣāyāṃ dhāmyamānaṃ tacchatavāraṃ punaḥ punaḥ / (91.1)
dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam // (91.2)
sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet / (92.1)
stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā // (92.2)
palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam / (93.1)
brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam // (93.2)
ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet / (94.1)
chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet // (94.2)
taṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ / (95.1)
śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ // (95.2)
taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet / (96.1)
andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam // (96.2)
anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam / (97.1)
tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ // (97.2)
śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam / (98.1)
ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // (98.2)
ruddhvā gajapuṭe pacyādevaṃ vārāṃścaturdaśa / (99.1)
anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ // (99.2)
yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan / (100.1)
tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak // (100.2)
tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam / (101.1)
ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam // (101.2)
punaḥ svarṇena tulyena samāvartaṃ tu kārayet / (102.1)
punardviguṇahemnā tu triguṇena tataḥ punaḥ // (102.2)
tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate / (103.1)
drutaṃ śulbaṃ na saṃdeho divyaṃ bhavati kāñcanam // (103.2)
pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam / (104.1)PROC
sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade // (104.2)
dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā / (105.1)
tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ // (105.2)
athavā dolikāyantre svedayed drutasūtakam / (106.1)
anena śatamāṃśena sitaṃ svarṇaṃ vilepayet // (106.2)
tridinaṃ dolikāyantre arkapatraiśca veṣṭitam / (107.1)
kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet // (107.2)
svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param / (108.1)
śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet // (108.2)PROC
svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet / (109.1)
pūrvavatkramayogena vedhayedrasagarbhakaḥ // (109.2)
tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet / (110.1)
arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet // (110.2)
kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet / (111.1)
evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam // (111.2)
śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat / (112.1)
arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam // (112.2)
tuṣāgninā prayatnena samuddhṛtyātha nikṣipet / (113.1)
tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham // (113.2)
ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet / (114.1)
tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ // (114.2)
mardayettaptakhalve tu yāvadbhavati golakaḥ / (115.1)
pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet // (115.2)
stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā / (116.1)
tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // (116.2)
samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam / (117.1)
tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet // (117.2)
pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham / (118.1)
saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ // (118.2)
tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet / (119.1)
piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet // (119.2)
nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet / (120.1)
samuddhṛtya punarlepyamaṣṭamāṃśena tena vai // (120.2)
kārpāsapatrakalkena liptvā ruddhvā puṭe pacet / (121.1)
ūrdhvādhaḥ parivartena ahorātrātsamuddharet // (121.2)
aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet / (122.1)
dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ // (122.2)
kārpāsapatrakalkena ruddhvā gajapuṭe pacet / (123.1)
evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // (123.2)
mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt / (124.1)
anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet // (124.2)
tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet / (125.1)
jāyate kanakaṃ śulbaṃ devābharaṇamuttamam / (125.2)
nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam / (125.3)
dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe // (125.4)

0 secs.