Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam / (1.1)
khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate // (1.2)
divyauṣadhadravair mardyaṃ taptakhalve dinatrayam / (2.1)
śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet // (2.2)
svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam / (3.1)
yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā // (3.2)
pūrvasūtena saṃtulyaṃ yāmamamlena mardayet / (4.1)
mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet // (4.2)
divyauṣadhīdravaireva yāmātsvinnātape khare / (5.1)
mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam // (5.2)
gandhataile dinaṃ pacyāttato vastrātsamuddharet / (6.1)
piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate // (6.2)
pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet / (7.1)
nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet // (7.2)
vaikrāntaṃ kuṇḍagolaṃ ca divyauṣadhidravaṃ tathā / (8.1)
mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam // (8.2)
kṛtvātha bandhayedvastre gandhataile dinaṃ pacet / (9.1)
vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet // (9.2)
athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ / (10.1)
gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam // (10.2)PROC
snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ / (11.1)
pālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā // (11.2)PROC
unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ / (12.1)
abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam / (12.2)PROC
snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet // (12.3)
vākucībrahmadhattūrabījāni cāmlavetasam // (13.0)PROC
kākaviṭkadalīkandatālagandhamanaḥśilā / (14.1)
gugguluṃ pañcaloṇāni gojihvā kokilākṣakam // (14.2)
tiktakośātakī nīlī viṣamuṣṭīndravāruṇī / (15.1)
jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam // (15.2)
snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham / (16.1)
vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ / (16.2)
eteṣvekena tadgolaṃ lepyamaṅgulamātrakam // (16.3)
mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet // (17.0)
liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet / (18.1)
ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ // (18.2)
mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet / (19.1)
karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // (19.2)
mṛdunā svedayetpaścātsamuddhṛtyātha lepayet / (20.1)
samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet // (20.2)
ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat / (21.1)
chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām // (21.2)
sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham / (22.1)
tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ // (22.2)
ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak / (23.1)
pūrvavatkramayogena khoṭo bhavati tadrasaḥ // (23.2)
bhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca / (24.1)
pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet // (24.2)
ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet / (25.1)
tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet / (25.2)
mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // (25.3)
bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam / (26.1)
eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // (26.2)
ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ / (27.1)
evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu // (27.2)
prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ / (28.1)
mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam / (28.2)
śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet // (28.3)
vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha / (29.1)
bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ // (29.2)
jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam / (30.1)
vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // (30.2)
tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ / (31.1)
rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ // (31.2)
tāre tāmre bhujaṅge vā candrārke vātha yojayet / (32.1)
jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // (32.2)
piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet / (33.1)PROC
dinatrayaṃ khare gharme śuktau vā nālikeraje // (33.2)
mīnākṣī kadalīkandaṃ śvetā raktā punarnavā / (34.1)
śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet // (34.2)
pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet / (35.1)
pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet // (35.2)
mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / (36.1)
bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike // (36.2)
drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet / (37.1)
pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ // (37.2)
nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam / (38.1)
evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam // (38.2)
āroṭasya samaṃ yāvattāvad deyaṃ drutaṃ bhavet / (39.1)
ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam // (39.2)PROC
trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam / (40.1)
amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet // (40.2)
tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet / (41.1)
mārjārī ceśvarī guñjā kukkuṭī kṣīrakandakam // (41.2)
eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam / (42.1)
drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet // (42.2)
drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam / (43.1)
bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam // (43.2)
marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim / (44.1)
dattvātha mardayedyāmaṃ sarvamunmattavāriṇā // (44.2)
ruddhvātha bhūdhare pacyātpuṭaikena samuddharet / (45.1)
pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ // (45.2)
dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare / (46.1)
ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ // (46.2)
bhūdhare pācayedyantre bhasmībhavati tadrasaḥ / (47.1)
tenaiva śatabhāgena kṣaudreṇa saha peṣayet // (47.2)
candrārkajātapatrāṇi andhamūṣāgataṃ dhamet / (48.1)
svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham // (48.2)
tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet / (49.1)
vedhyaṃ tena śatāṃśena nāgaṃ bhavati kāñcanam // (49.2)
rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam / (50.1)
trayāṇāṃ palamekaṃ tu siddhacūrṇena saṃyutam // (50.2)
mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet / (51.1)
tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ // (51.2)
ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa / (52.1)
mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt // (52.2)
candrārkaśatabhāgena madhunāktena tena vai / (53.1)
liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam // (53.2)
rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam / (54.1)
sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam // (54.2)
chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet / (55.1)
tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ // (55.2)
svarṇena ca samāvartya samena jārayettataḥ / (56.1)
pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet // (56.2)
dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam / (57.1)
tataḥ śuddhasuvarṇena sārayetsāraṇātrayam // (57.2)
vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam / (58.1)
bhāgaikaṃ drutasūtasya sāraṇāyantrake kṣipet // (58.2)
tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak / (59.1)
tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet // (59.2)
tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet / (60.1)
dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // (60.2)
yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet / (61.1)
etasyaiva palaikaṃ tu siddhacūrṇena saṃyutam // (61.2)
ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / (62.1)
āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet // (62.2)
anena madhuyuktena tārapatrāṇi lepayet / (63.1)
ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam // (63.2)
jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam / (64.1)
mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet // (64.2)
drutasūtaṃ hiṅgulaṃ ca kaṅkuṣṭhaṃ gandhakaṃ śilā / (65.1)
ekadvitricatuḥpañcapalāni kramato bhavet // (65.2)
gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam / (66.1)
śuddhāni nāgapatrāṇi samamānena lepayet // (66.2)
ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet / (67.1)
samena pūrvakalkena ruddhvā tadvatpuṭe pacet // (67.2)
evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam / (68.1)
anena śatabhāgena tāravedhāttu kāñcanam // (68.2)
tena vā mṛtanāgena hyamlapiṣṭena lepayet / (69.1)
samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet // (69.2)
nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam / (70.1)
anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet // (70.2)
sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam // (71.0)
dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape / (72.1)
bhāvayet khoṭayet paścāt karṣaike drutasūtake // (72.2)
māṣamātraṃ kṣipedetattaptakhalve vimardayet / (73.1)
gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet / (73.2)
vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet / (73.3)
ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ // (73.4)
asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam / (74.1)
śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet // (74.2)
tridinaṃ mātuluṅgāmlair etatkalkena lepayet / (75.1)
karṣaikaṃ nāgapatrāṇi vṛścikālyāstathā dravaiḥ // (75.2)
liptvā tat pātanāyantre pācayeddivasatrayam / (76.1)
piṣṭvā dināvadhi // (76.2)
anena tārapatrāṇi karṣamekaṃ pralepayet / (77.1)
pūrvavat pātanāyantre pācayeddivasatrayam // (77.2)
anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet / (78.1)
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (78.2)
kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam / (79.1)
mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / (80.1)
samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet // (80.2)
tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ / (81.1)
ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu // (81.2)
amlavetasametaistu tadrasaṃ mardayeddinam / (82.1)
golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet // (82.2)
kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ / (83.1)
tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham // (83.2)
tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam / (84.1)
amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam // (84.2)
gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam / (85.1)
kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet // (85.2)
anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet / (86.1)
yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ // (86.2)
pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu / (87.1)
ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet // (87.2)
svarṇena ca samāvartya sāraṇātrayasāritam / (88.1)
candrārkaṃ vedhayettena śatāṃśāt kāṃcanaṃ bhavet // (88.2)
piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam / (89.1)
kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam // (89.2)
ekīkṛtya dhamettāvadyāvatsvarṇāvaśeṣitam / (90.1)
dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam // (90.2)
śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam / (91.1)
suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam / (91.2)
kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham // (91.3)
tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam / (92.1)
dattvātha mardayedamlairyāvadbhavati golakam // (92.2)
golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / (93.1)
mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // (93.2)
ruddhvātha bhūdhare pacyāddinānte tu samuddharet / (94.1)
tanmadhye drutasūtaṃ ca punaḥ kanyāsu mardayet // (94.2)
pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā / (95.1)
drutasūtaṃ krameṇaiva mardanaṃ ca puṭaṃ tathā // (95.2)
tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet / (96.1)
jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate // (96.2)
kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam / (97.1)
tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat // (97.2)
tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam / (98.1)
mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // (98.2)
punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa / (99.1)
anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt // (99.2)
rañjayecchatavārāṇi bhavetkuṃkumasannibham / (100.1)
suvarṇena samāvartya sārayetsāraṇātrayam // (100.2)
sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet / (101.1)
candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam // (101.2)
tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet / (102.1)
tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // (102.2)
mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet / (103.1)
punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // (103.2)
taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ / (104.1)
pakvabījaṃ bhavettattu drutasūte samaṃ dinam // (104.2)
mardayedamlayogena tasya bhāgacatuṣṭayam / (105.1)
evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi // (105.2)
mardayet kanyakādrāvaistadruddhvā bhūdhare pacet / (106.1)
drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ // (106.2)
ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam / (107.1)
tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā // (107.2)
punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam / (108.1)
puṭaṃ deyaṃ prayatnena jāyate sindūraprabham // (108.2)
sahasrāṃśena nāgasya drutasya rajatasya ca / (109.1)
deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam // (109.2)
gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet / (110.1)
śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā // (110.2)
drutapāradamadhye tu kiṃcitkarpūrasaṃyutam / (111.1)
gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake // (111.2)
karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ / (112.1)
trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā // (112.2)
kaṭukośātakībījaṃ cāṇḍālīkandasaṃyutam / (113.1)
stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet // (113.2)
bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam / (114.1)
śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // (114.2)
jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ / (115.1)
tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet // (115.2)
anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet / (116.1)
tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham // (116.2)
athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam / (117.1)
tasyaiva bhāgāścatvāro bhāgaikaṃ mṛtavajrakam // (117.2)
mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ / (118.1)
andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam // (118.2)
samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam / (119.1)
dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā // (119.2)
tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu / (120.1)
aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam // (120.2)
pannagasya samaṃ svarṇaṃ trayāṇāṃ triguṇaṃ kṣipet / (121.1)
drutaṃ ca tatsarvamamlavargeṇa mardayet // (121.2)
dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ / (122.1)
jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt // (122.2)
sārayecca tridhā hema candrārkaṃ vedhayettataḥ / (123.1)
sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // (123.2)
hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham / (124.1)
tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam // (124.2)
mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet / (125.1)
punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // (125.2)
anena śatamāṃśena sitahema ca vedhayet / (126.1)
jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt // (126.2)
baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / (127.1)
vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam // (127.2)

0 secs.