Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / (1.1)PROC
takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // (1.2)
athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ / (2.1)PROC
samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam // (2.2)
tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe / (3.1)
pacettasmātsamuddhṛtya punastadvacca mardayet // (3.2)
ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam / (4.1)
tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet // (4.2)
tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet / (5.1)PROC
catuḥṣaṣṭitamāṃśena stambhamāyāti niścitam // (5.2)
śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā / (6.1)
viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā // (6.2)
kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare / (7.1)
drute vaṅge pradātavyaṃ prativāpaṃ ca secayet // (7.2)
putrajīvotthatailena saptavāraṃ punaḥ punaḥ / (8.1)
tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam // (8.2)
śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / (9.1)
snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam // (9.2)
lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet / (10.1)
ādāya drāvayed bhūmau pūrvatailena secayet // (10.2)
patrādilepasekaṃ ca saptavārāṇi secayet / (11.1)
tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham // (11.2)
samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam / (12.1)
dravair īśvaraliṅgyāśca dinamekaṃ vimardayet // (12.2)
nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam / (13.1)
pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet // (13.2)
evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam / (14.1)
bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param // (14.2)
śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam // (15.0)
sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / (16.1)
sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt // (16.2)
viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam / (17.1)
māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ // (17.2)
datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam // (18.0)
gorambhā hyauṣadhī nāma naramūtreṇa peṣayet / (19.1)
tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet // (19.2)
kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam / (20.1)
kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet // (20.2)
mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet / (21.1)
evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam // (21.2)
vasante jāyate sā tu gorambhā pītapuṣpikā / (22.1)
tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet // (22.2)
vasantapuṣpikāṃ vāpi tadabhāve niyojayet / (23.1)
bālā nāma samākhyātā kaṭyā dhūlīsamā tathā // (23.2)
śvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet / (24.1)
ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet // (24.2)
taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet / (25.1)
tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham // (25.2)
tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet / (26.1)
tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet // (26.2)
tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham / (27.1)
takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā // (27.2)
tena kalkena vaṅgasya patrāṇi parilepayet / (28.1)
aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā // (28.2)
tattāraṃ jāyate divyaṃ dharmakāmaphalapradam / (29.1)
raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam // (29.2)
agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi / (30.1)
bhāṇḍamadhye nidhāyātha pācayeddīpavahninā // (30.2)
agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet / (31.1)
dinānte tatsamuddhṛtya drute vaṅge pradāpayet // (31.2)
triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam / (32.1)
tāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā // (32.2)
asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam / (33.1)
amlena mardayet tāvadyāvadbhavati golakam // (33.2)
meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet / (34.1)
anena veṣṭayed golaṃ tadbahirnigaḍena ca // (34.2)
svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat / (35.1)
uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet // (35.2)
mūṣāmadhye nidhāyātha tāraṃ dattvā samaṃ samam / (36.1)
dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam // (36.2)
evaṃ punaḥ punas tāpyam ekaviṃśativārakam / (37.1)
dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet // (37.2)
idameva sahasrāṃśaṃ drute vaṅge vinikṣipet / (38.1)
tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam // (38.2)
raktapāradabhāgaikaṃ bhāgaikaṃ śaṃkhacūrṇakam / (39.1)PROC
śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet // (39.2)
ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam / (40.1)
vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa // (40.2)
anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet / (41.1)
stambhate nātra saṃdehastāraṃ bhavati śobhanam // (41.2)
hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam / (42.1)
tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet // (42.2)
tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam / (43.1)
jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam // (43.2)
jāraṇena tridhā sāryaṃ drute śulbe niyojayet / (44.1)
śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam // (44.2)
drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake / (45.1)
ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam // (45.2)
golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / (46.1)
taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ // (46.2)
andhitaṃ bhūdhare pacyāddinānte tatsamuddharet / (47.1)
pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat // (47.2)
pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt / (48.1)
drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt // (48.2)
anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet / (49.1)
jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham // (49.2)
ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ / (50.1)
tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate // (50.2)
tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet / (51.1)
tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake // (51.2)
mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam / (52.1)
ruddhvātha bhūdhare pacyādahorātrātsamuddharet // (52.2)
pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet / (53.1)
taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā // (53.2)
aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ / (54.1)
tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet // (54.2)
anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ / (55.1)
yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat // (55.2)
taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt / (56.1)
lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet / (56.2)
śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam // (56.3)
madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ / (57.1)
saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ // (57.2)
tenaiva mardayetsūtaṃ taptakhalve dinatrayam / (58.1)
tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet // (58.2)
tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / (59.1)
vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam // (59.2)
mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / (60.1)
mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // (60.2)
punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / (61.1)
anena pūrvakhoṭaṃ tu rañjayetsaptavārakam // (61.2)
yathā vaṅgābhrakenaiva tathā nāgābhrakaiḥ punaḥ / (62.1)
rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet // (62.2)
drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt / (63.1)
drutasya jārayettāraṃ dolāsvedena yatnataḥ // (63.2)
triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade / (64.1)
sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet // (64.2)
drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham // (65.0)
śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam / (66.1)
vaṅgaṃ tāraṃ ca vaikrāṃtaṃ kadambaṃ nāgameva ca // (66.2)
tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet / (67.1)
drutasūtena saṃmardyaṃ yāvadamlena golakam // (67.2)
golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / (68.1)
mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // (68.2)
ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā / (69.1)
tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet // (69.2)
rajatena samāvartya sāraṇātrayasāritam / (70.1)
sahasrāṃśena śulbasya drutasyopari dāpayet // (70.2)
tattāraṃ jāyate divyaṃ puṭe datte na hīyate // (71.0)
vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam / (72.1)
tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam // (72.2)
liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet / (73.1)
pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet // (73.2)
evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam / (74.1)
tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet / (74.2)
athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam // (74.3)
tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet / (75.1)
tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ // (75.2)
śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ / (76.1)
tridinaṃ taptakhalve tu tatsūtaṃ kharparodare // (76.2)
cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / (77.1)
tridinānte samuddhṛtya saindhavaṃ taccaturguṇam // (77.2)
dattvā vimardayedyāmaṃ pātanāyantrake pacet / (78.1)
caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ // (78.2)
adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / (79.1)
etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam // (79.2)
viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam / (80.1)
mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam // (80.2)
tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / (81.1)
sacchidravālukāyantre haṇḍīṃ mandāgninā pacet // (81.2)
śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet / (82.1)
svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet / (82.2)
catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam // (82.3)
palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā / (83.1)
kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet // (83.2)
vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet / (84.1)
punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte // (84.2)
tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ / (85.1)
ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam // (85.2)
śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam / (86.1)
strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā // (86.2)
bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet / (87.1)
tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet // (87.2)
dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet / (88.1)
ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ // (88.2)
dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet / (89.1)
daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam // (89.2)
śṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ / (90.1)
piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet // (90.2)
śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet / (91.1)
madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet // (91.2)
tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat // (92.0)
arkāpāmārgakadalīkṣāramamlena lolitam / (93.1)
tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ // (93.2)
patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ / (94.1)
ityevaṃ saptadhā kuryāt vāde syāddalayogyakam // (94.2)
athavā tāmrapatrāṇi sutaptāni niṣecayet / (95.1)
loṇāranālamadhye tu śatadhā pūrvavadbhavet // (95.2)
palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam / (96.1)
tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ // (96.2)
ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat // (97.0)
suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam / (98.1)PROC
dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet // (98.2)
mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat / (99.1)
tataḥ samudralavaṇaṃ tālāṃśaṃ mardayetpṛthak // (99.2)
yāvacciṭaciṭīśabdo nivarteta samāharet / (100.1)
cūrṇitaṃ mṛṇmaye yantre lavaṇārdhamatho kṣipet // (100.2)
tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam / (101.1)
kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet // (101.2)
yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / (102.1)
tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet // (102.2)
baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet / (103.1)
daśāṃśe tu drute tāmre ḍhālayeddadhigomaye / (103.2)
tārārdhena samāvartya śaṃkhakundendusannibham // (103.3)
ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam / (104.1)
mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet / (104.2)
tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet // (104.3)
tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet / (105.1)PROC
tārārdhena samāvartya tāraṃ bhavati śobhanam // (105.2)
tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam / (106.1)PROC
asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam // (106.2)
samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet / (107.1)
tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham // (107.2)
muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam / (108.1)PROC
tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet // (108.2)
ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet / (109.1)
dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet // (109.2)
kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet / (110.1)
ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ // (110.2)
tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam / (111.1)
tritayaṃ tu samāvartya tāmrāre drāvite same // (111.2)
vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet / (112.1)
tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham // (112.2)
śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam / (113.1)PROC
tathā mūṣakapāṣāṇaṃ pañcānāṃ ca caturguṇam // (113.2)
yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham / (114.1)
sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet // (114.2)
samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ / (115.1)
sacchidre vālukāyantre kūpyāmāropitaṃ pacet // (115.2)
śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham / (116.1)
tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam // (116.2)
svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām / (117.1)
ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet // (117.2)
ṣoḍaśāṃśena śulbaṃ tu ḍhālayeddadhigomaye / (118.1)
tataḥ śuddhena tāreṇa samāvartya samena tu / (118.2)
tattāraṃ jāyate śuddhaṃ himakundendusannibham / (118.3)
tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare // (118.4)
cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat / (119.1)
mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ // (119.2)
bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam / (120.1)
pūrvavadvālukāyantre paktvā sattvaṃ samāharet // (120.2)
sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ / (121.1)
pūrvavad vālukāyantre kūpikāmaṣṭayāmakam // (121.2)
tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet / (122.1)
cālayellohapātre tu tailaṃ yāvattu jīryate // (122.2)
ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ / (123.1)
tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam // (123.2)
catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet / (124.1)
vedhayet kuntavedhena ḍhālayeddadhigomaye / (124.2)
pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam // (124.3)
ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet / (125.1)
meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam // (125.2)
dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet / (126.1)
pūrvavatpācayedyaṃtre drave śuṣke niveśayet // (126.2)
grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat / (127.1)
ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet // (127.2)
tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat // (128.0)
ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam / (129.1)
pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam // (129.2)
tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam / (130.1)
vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam // (130.2)
anena cārdhabhāgena tāmrapatrāṇi lepayet / (131.1)
aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte / (131.2)
tārārdhena samāvartya śuddhatāraṃ bhavettu tat // (131.3)
guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet / (132.1)
tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā // (132.2)
ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat / (133.1)
śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ // (133.2)
arkāpāmārgakadalībhasmatoyena lolayet / (134.1)PROC
tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // (134.2)
śoṣitaṃ lavaṇaṃ tasmātsamādāya prayatnataḥ / (135.1)
raupye vā yadi vā svarṇe drāvite śatamāṃśataḥ // (135.2)
tadeva dāpayedvāpyaṃ ḍhālayettilatailake / (136.1)
ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet // (136.2)
aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet / (137.1)
taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet // (137.2)
gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam / (138.1)
kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat // (138.2)
nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai / (139.1)
śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ // (139.2)
piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet / (140.1)
tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet // (140.2)
gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet / (141.1)
ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam // (141.2)
phaṭkarīcūrṇamādāya kharpare hyadharottaram / (142.1)
dattvā dalasya saṃrudhya samyaggajapuṭe pacet // (142.2)
ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet / (143.1)
ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat // (143.2)
abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge / (144.1)
sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham // (144.2)

0 secs.