Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena / (1.1)
yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt // (1.2)
ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam / (2.1)
strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam // (2.2)
gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā / (3.1)
amlavetasaḥ śilādhātuḥ sarvaṃ tulyaṃ prapeṣayet // (3.2)
mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam // (4.0)
mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam / (5.1)
strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam / (5.2)
piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam // (5.3)
bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham / (6.1)
bālavatsapurīṣaṃ ca strīstanyena tu peṣayet / (6.2)
tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam // (6.3)
bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu / (7.1)
snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam // (7.2)
strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet / (8.1)
tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam // (8.2)
mṛtavajrasya catvāro bhāgā dvādaśahāṭakam / (9.1)
nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt // (9.2)
ekīkṛtya tu tanmardyaṃ dinamamlena kenacit / (10.1)
taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet // (10.2)
mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam // (11.0)
kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet / (12.1)
dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm // (12.2)
tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam / (13.1)
amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // (13.2)
bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet / (14.1)
pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet // (14.2)
milatyeva na saṃdeho dhāmyamānaṃ punaḥ punaḥ // (15.0)
mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet / (16.1)
samyak ṣoḍaśabhāgena mūṣāyāṃ pūrvavatkṣipet // (16.2)
svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam / (17.1)
cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // (17.2)
samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam / (18.1)
liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu // (18.2)
hemnā milati tadvajram ityevaṃ melayetpunaḥ / (19.1)
yāvanmilati pādāṃśaṃ suvarṇe mṛtavajrakam // (19.2)
dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam / (20.1)
mardayedamlayogena dinānte taṃ ca golakam // (20.2)
meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet / (21.1)
anena vedhayed golaṃ tadbahirnigalena ca // (21.2)
svedādimelanāntaṃ ca kārayeddhemapiṣṭivat / (22.1)
meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // (22.2)
mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet / (23.1)
yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet // (23.2)
jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt / (24.1)
evaṃ viṃśaguṇaṃ yāvattāvatsvarṇaṃ ca jārayet // (24.2)
svarṇena tu samāvartya sāraṇātrayayogataḥ / (25.1)
tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam / (25.2)
jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham // (25.3)
vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā / (26.1)
mākṣikāddhautasattvaṃ vā sattvaṃ vā mākṣikodbhavam // (26.2)
stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ / (27.1)
yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet // (27.2)
lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet / (28.1)
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (28.2)
vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam / (29.1)
vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam // (29.2)
nāgabaṃgārkakeṣvekaṃ yathālābhaṃ palārdhakam / (30.1)
dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet // (30.2)
pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / (31.1)
caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet // (31.2)
anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet / (32.1)
tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet // (32.2)
athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet / (33.1)
etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet // (33.2)
āroṭarasatastulyaṃ jambīrairmardayet dinam / (34.1)
vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike // (34.2)
savastraṃ pācayetpaścād gandhataile dināvadhi / (35.1)
tato vastrātsamuddhṛtya nigaḍena tule pacet // (35.2)
svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat / (36.1)
tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate // (36.2)
tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / (37.1)
tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // (37.2)
cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ / (38.1)
pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa // (38.2)
anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat / (39.1)
yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ // (39.2)
svarṇena ca samāvartya sāraṇātrayasāritam / (40.1)
anena lakṣabhāgena drutaṃ śulvaṃ tu vedhayet // (40.2)
jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam // (41.0)
karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam / (42.1)PROC
caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam // (42.2)
mardayettaptakhalve tu vajramūṣāndhitaṃ pacet / (43.1)
bhūdharākhyapuṭaikena samuddhṛtyātha mardayet // (43.2)
haṃsapādyā dravairevaṃ taptakhalve dināvadhi / (44.1)
pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet // (44.2)
raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet // (45.0)
dravairvartulapatrāyāḥ somavallyā dravaiśca vā / (46.1)
dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet // (46.2)
gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet / (47.1)
pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ // (47.2)
vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet / (48.1)
abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ // (48.2)
ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt / (49.1)
somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ // (49.2)
ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam / (50.1)
saptadhā bhāvayed gharme somavallyā dravairdinam // (50.2)
śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ / (51.1)
kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet // (51.2)
tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ / (52.1)
somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare // (52.2)
dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā / (53.1)
pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā // (53.2)
tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam / (54.1)
caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam // (54.2)
catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam / (55.1)
sarvametattaptakhalve haṃsapādyā dravairdinam // (55.2)
marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake / (56.1)
yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai // (56.2)
asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet / (57.1)
dolāsvedena paktavyaṃ yāvad bhavati golakam // (57.2)
jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam / (58.1)
ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ // (58.2)
tenaiva vajradvaṃdvena sārayetsāraṇātrayam / (59.1)
anena koṭibhāgena drutaṃ śulbaṃ tu vedhayet / (59.2)
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (59.3)
bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa / (60.1)
mardayedamlavargeṇa taptakhalve dināvadhi // (60.2)
pakvabījasya patrāṇi tulyānyetena lepayet / (61.1)
supakvabhānupatraistu liptapatrāṇi veṣṭayet // (61.2)
śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ / (62.1)
tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt // (62.2)
tato nigaḍaliptāyāṃ mūṣāyāṃ tena rodhayet / (63.1)
kārīṣavahninā pacyāt ahorātrātsamuddharet // (63.2)
madhunā mardayetkiṃcit tatastena śatāṃśataḥ / (64.1)
liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet / (64.2)
svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // (64.3)
mṛtavajrasya bhāgaikaṃ bhāgaikaṃ hāṭakasya ca / (65.1)
tribhāgaṃ drutasūtasya sarvaṃ stanyena mardayet // (65.2)
tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet / (66.1)
tatastulyena svarṇena samāvartaṃ tu kārayet // (66.2)
dattvā viḍavaṭīṃ caiva ekaviṃśativārakam / (67.1)
ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam // (67.2)
sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet / (68.1)
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (68.2)
śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam / (69.1)
mardayettaptakhalve tu tridinānte samuddharet // (69.2)
bījair divyauṣadhānāṃ ca piṣṭvā mūṣāṃ pralepayet / (70.1)
tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // (70.2)
samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet / (71.1)
haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam // (71.2)
tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet / (72.1)
jāyate bhasma sūto'yaṃ sarvakarmasu yojayet // (72.2)
asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam / (73.1)
sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet // (73.2)
raktakārpāsayorbījaṃ rājikā yavaciñcikā / (74.1)
vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet // (74.2)
ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet / (75.1)
kārīṣāgnau divārātrau pācayitvā samuddharet // (75.2)
pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat / (76.1)
puṭe pacyāddivārātrau evaṃ kuryācca saptadhā // (76.2)
tatastenaiva kalkena liptvā ruddhvātha śoṣayet / (77.1)
samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet // (77.2)
śatamāṃśena tenaiva candrārkau vedhayed drutam / (78.1)
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (78.2)
athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam / (79.1)
aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam // (79.2)
khoṭatulyaṃ śuddhahema sarvamekatra drāvayet / (80.1)
candrārkaṃ vedhayettena pūrvavatkāṃcanaṃ bhavet // (80.2)
vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet / (81.1)
ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet // (81.2)
tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam / (82.1)
devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet // (82.2)
kārīṣāgnau divārātrau samuddhṛtyātha mardayet / (83.1)
devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet // (83.2)
evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam / (84.1)
kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam // (84.2)
pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet / (85.1)
svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet // (85.2)
mardayettriphalādrāvais tatsarvaṃ divasatrayam / (86.1)
puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet // (86.2)
tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet / (87.1)
vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam // (87.2)
ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet / (88.1)
evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet // (88.2)
amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam / (89.1)
ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet // (89.2)
evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet / (90.1)
anena śatamāṃśena candrārkaṃ vedhayed drutam // (90.2)
athavā madhunāktena candrārkau lepayettataḥ / (91.1)
jāyate kanakaṃ divyaṃ puṭe datte na hīyate // (91.2)
athavā tārapatrāṇi madhunāktena lepayet / (92.1)
catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāṃcanam // (92.2)
catuḥṣaṣṭiguṇaṃ sūtaṃ bhāgaikaṃ mṛtavajrakam / (93.1)
mardayedamlavargeṇa taptakhalve dinatrayam // (93.2)
bhāgatrayaṃ hemapatram anenaiva pralepayet / (94.1)
ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet // (94.2)
śuddhena sūtarājena triguṇena ca saṃyutam / (95.1)
amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet // (95.2)
punarmardyaṃ punaḥ pācyam ekaviṃśativārakam / (96.1)
anena śatamāṃśena caṃdrārkaṃ madhunā saha // (96.2)
liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam // (97.0)
pūrvoktabhasmasūtena amlapiṣṭena lepayet / (98.1)
caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet / (98.2)
pādāṃśena punastasmin bhasmasūtaṃ niyojayet // (98.3)
mardayedamlavargeṇa tadvadruddhvā puṭe pacet / (99.1)
evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham // (99.2)
tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet / (100.1)
athavā patralepena divyaṃ bhavati kāṃcanam // (100.2)
mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa / (101.1)
devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam // (101.2)
vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet / (102.1)
samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca // (102.2)
dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet / (103.1)
ityevaṃ saptadhā kuryājjāyate bhasmasūtakam // (103.2)
tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / (104.1)
tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate // (104.2)
tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / (105.1)
tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // (105.2)
pūrvavatkramayogena puṭāndadyāccaturdaśa / (106.1)
anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ // (106.2)
tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / (107.1)
daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham // (107.2)
svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat / (108.1)
drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam // (108.2)
pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam / (109.1)
kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā // (109.2)
mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ / (110.1)
yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet // (110.2)
mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa / (111.1)
gopittena punarmardyaṃ deyaṃ puṭacaturdaśa // (111.2)
tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet / (112.1)
dinānte tatsamuddhṛtya krāmaṇena samāyutam // (112.2)
sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet / (113.1)
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (113.2)
nāgasthāne yadā baṃgaṃ pūrvavatkramayogataḥ / (114.1)
tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet / (114.2)
sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham // (114.3)
drutasūtena vajreṇa vajraiḥ śuddharasena vā / (115.1)
mṛtasūtena vajreṇa vajraiḥ śuddharasena vā // (115.2)
divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat / (116.1)
proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat // (116.2)
drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam / (117.1)
athāsya drutasūtasya jārayetpakvabījakam // (117.2)
krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite / (118.1)
vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret // (118.2)
jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt / (119.1)
anena koṭimāṃśena drutaśulbaṃ tu vedhayet // (119.2)
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (120.0)
athāsya koṭivedhasya rasendrasyāparo vidhiḥ / (121.1)PROC
viṣṇukrāntā ca cakrāṅkā kaṇṭārī caiva ciñcikā // (121.2)
etāsāṃ dravamādāya mūṣālepaṃ tu kārayet / (122.1)
tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan // (122.2)
vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ / (123.1)
tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet // (123.2)
uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet / (124.1)
grasantyeva na saṃdehas tīvradhmātānalena ca // (124.2)
vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase / (125.1)
kārayedvajrabījena śabdavedhī bhavedrasaḥ // (125.2)
athavā mārite tasmin jāraṇaṃ sārayetpunaḥ / (126.1)PROC
uccaṭā mīnanayanā sarpākṣī raktacitrakam // (126.2)
etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase / (127.1)
indranīlaṃ kṣipettatra dravatyeva na saṃśayaḥ // (127.2)
pūrvavatsvedanenaiva viḍayogena jārayet / (128.1)
ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu // (128.2)
tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ / (129.1)
sa pūjyo devadevānāṃ khecaratvena modate // (129.2)
tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam / (130.1)
jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // (130.2)
ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / (131.1)
kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // (131.2)

0 secs.