Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / (1.1)
yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // (1.2)
tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ / (2.1)
sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam // (2.2)
evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam / (3.1)
pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet // (3.2)
nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam / (4.1)
pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam // (4.2)
svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet / (5.1)
tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet / (5.2)
evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam // (5.3)
rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // (6.0)
cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / (7.1)
tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // (7.2)
samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet / (8.1)
evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet / (8.2)
dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam // (8.3)
lohasya kuṭyamānasya sutaptasya dalāni vai / (9.1)
patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ // (9.2)
lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam / (10.1)PROC
mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ // (10.2)
etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet / (11.1)
punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa // (11.2)
evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman / (12.1)
tatsvarṇaṃ nāgabījaṃ syādgorocananibhaṃ bhavet // (12.2)
kharparasthe drute nāge brahmabījadalāni hi / (13.1)
kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // (13.2)
caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet / (14.1)
ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ // (14.2)
dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa / (15.1)
raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet // (15.2)
bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet / (16.1)
pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai // (16.2)
śākakiṃśukakoraṇṭaśigrūṇāṃ puṣpamāharet / (17.1)
nāginī nāgakanyā ca kumārī cāhimārakam // (17.2)
sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet / (18.1)
sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret // (18.2)
pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet / (19.1)
cālayetpācayeccullyāṃ yāvatsaptadināvadhi // (19.2)
yatnena mṛtanāgena vāpo deyo drutasya ca / (20.1)
pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham // (20.2)
dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ / (21.1)
uccāṭe krāmaṇe yojyaṃ pūrvoktaṃ mṛtanāgakam // (21.2)
mañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam // (22.0)
sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet / (23.1)
khādiraṃ devadāruṃ ca dviniśā raktacandanam // (23.2)
sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam / (24.1)
pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet / (24.2)
trisaptadhā pakvabījaṃ rañjate jāyate śubham // (24.3)
garbhadrāvaiḥ prayoktavyaṃ tathā sarvatra sāraṇe / (25.1)
samena jārayetsūtaṃ dviguṇena tu sārayet // (25.2)
triguṇena hyanenaiva kartavyaṃ pratisāraṇam / (26.1)
sāritaṃ krāmaṇenaiva vedhakāle niyojayet // (26.2)
vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca / (27.1)
rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet // (27.2)
cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet / (28.1)
mardayedamlayogena ruddhvā gajapuṭe pacet // (28.2)
evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet / (29.1)
dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam // (29.2)
tāpyena mārayed baṃgaṃ yathā tālena māritam / (30.1)
tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ / (30.2)
tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam // (30.3)
kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet / (31.1)
dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam // (31.2)
puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet / (32.1)
yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham // (32.2)
baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam / (33.1)
dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam // (33.2)
vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ / (34.1)
tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam // (34.2)
yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ // (35.0)
rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ / (36.1)
pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet // (36.2)
drāvitaṃ tārabījaṃ tu ekaviṃśativārakam / (37.1)
rañjitaṃ jāyate tattu rasarājasya rañjakam // (37.2)
jyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam / (38.1)PROC
tailamekaṃ samādāya maṇḍūkavasayā samam // (38.2)
kūrmasūkarameṣāhijalūkāmatsyajāpi vā / (39.1)
eteṣvekā vasā grāhyā pūrvatailaṃ samāharet // (39.2)
raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ / (40.1)
puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret // (40.2)
etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam / (41.1)
pāṭalīkākatuṇḍyutthaṃ mahārāṣṭrīdravaṃ tathā // (41.2)
pratyekaṃ bhāgamekaikaṃ pūrvatailavasāyutam / (42.1)
yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam // (42.2)
dvandvamelāpayor ekaṃ tailāt ṣoḍaśakāṃśakam / (43.1)
pratyekaṃ yojayettasmin sarvamekatra pācayet // (43.2)
grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet / (44.1)
vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi // (44.2)
nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam / (45.1)
krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu // (45.2)
saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ / (46.1)
tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase // (46.2)
manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam / (47.1)
kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam // (47.2)
nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā / (48.1)
samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu // (48.2)
indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ / (49.1)
rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet / (49.2)
krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet // (49.3)
rasaṃ dhānyābhrakaṃ sattvaṃ kākaviṭ haritālakam / (50.1)
nayanaṃ sahadevānāṃ bhūnāgaśca samaṃ samam // (50.2)
piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet // (51.0)
kadalīkandasauvīraṃ kaṇṭakārīrasaplutam / (52.1)
krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam // (52.2)
krāmaṇena vinā sūto na krameddehalohayoḥ / (53.1)
uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet // (53.2)
dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / (54.1)
tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe // (54.2)
tatsamaṃ ṭaṃkaṇaṃ kṣiptvā hyamlavargeṇa bhāvayet / (55.1)
rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā // (55.2)
pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet / (56.1)
sarvaṃ tadamlavargeṇa mardayeddivasatrayam // (56.2)
ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ / (57.1)
mūṣālepaṃ tu sarvatra jāraṇe yojayetsadā // (57.2)
tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ // (58.0)
trikṣāraṃ pañcalavaṇaṃ navasāraṃ kaṭutrayam / (59.1)
indragopaṃ ghanaṃ śigru sūraṇaṃ vanasūraṇam // (59.2)
bhāvayedamlavargeṇa tridinaṃ hyātape khare / (60.1)
anena marditaḥ sūto bhakṣayed aṣṭalohakam // (60.2)
vyoṣaṃ gaṃdhakaṃ kāsīsaṃ svarṇapuṣpī suvarcalam / (61.1)
sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ / (61.2)
daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ // (61.3)
dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / (62.1)
tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam // (62.2)
trikṣāraṃ pañcalavaṇam amlavetasasaṃyutam / (63.1)
anena mardayetsūtamabhrasattvaṃ caratyalam // (63.2)
gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet / (64.1)
śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet // (64.2)
etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam / (65.1)
etairvimarditaṃ sūtaṃ grasate sarvalohakam // (65.2)
ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ / (66.1)PROC
viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe // (66.2)
gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape / (67.1)
śatadhā mūtravargeṇa bhāvitaṃ syād viḍaṃ pṛthak // (67.2)
trikṣāraṃ gaṃdhakaṃ tālaṃ bhūkhagaṃ navasārakam / (68.1)PROC
saiṃdhavaṃ ca samaṃ sarvaṃ mūtravargairdinaṃ pacet // (68.2)
jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe // (69.0)
gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ / (70.1)
jambīrairnavasāraṃ vā bhāvitaṃ syādviḍaṃ pṛthak // (70.2)
vāsakairaṃḍakadalī devadālī punarnavā / (71.1)
vāsāpālāśaniculaṃ tilaṃ kāñcanamokṣakam // (71.2)
etān samūlān ādāya nātiśuṣkān vikhaṇḍayet / (72.1)
pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam // (72.2)
etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet / (73.1)
vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake // (73.2)
bāṣpāṇāṃ budbudānāṃ ca bahūnām udgamo yadā / (74.1)
tadā kāsīsaṃ saurāṣṭrī kṣāratrayaṃ kaṭutrayam // (74.2)
gaṃdhakaṃ paṃcalavaṇaṃ navasāraṃ ca hiṃgulam / (75.1)
eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet // (75.2)
guḍapākaṃ samuttārya lohasaṃpuṭake kṣipet / (76.1)
saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ / (76.2)
saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ // (76.3)
bhāvayenniculakṣāraṃ devadālīdaladravaiḥ / (77.1)
ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe // (77.2)
devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam / (78.1)
samāṃśaṃ niculakṣāramamlavargeṇa saptadhā // (78.2)
kośātakīdalarasairbhāvayeddinasaptakam / (79.1)
tīvrānalo nāma biḍo vihito hemajāraṇe // (79.2)
mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam / (80.1)
vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet // (80.2)
śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // (81.0)
trikṣāraṃ paṃcalavaṇaṃ śaṅkhaṃ tālaṃ manaḥśilā / (82.1)
dinaikamamlavargeṇa pakvaṃ syāddhemajāraṇe // (82.2)
gaṃdhakaṃ navasāraṃ ca jambīrāmlena mardayet / (83.1)
śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe // (83.2)
kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam / (84.1)
śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe // (84.2)
anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe // (85.0)
saiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam / (86.1)
anena biḍayogena gaganaṃ grasate rasaḥ // (86.2)
śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam / (87.1)
palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet // (87.2)
śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam / (88.1)
tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā // (88.2)
evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet / (89.1)
ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi // (89.2)
samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / (90.1)
rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // (90.2)

1 secs.