Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / (1.1)
tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // (1.2)
gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ / (2.1)
bhāvayedvātha vṛntākarasenaiva tu saptadhā // (2.2)
palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet / (3.1)
karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam // (3.2)
kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / (4.1)
dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // (4.2)
jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet / (5.1)
evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase // (5.2)
kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam / (6.1)
śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai // (6.2)
saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ / (7.1)
iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet // (7.2)
mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / (8.1)
daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet // (8.2)
pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / (9.1)
evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ // (9.2)
taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam / (10.1)
pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam // (10.2)
taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam / (11.1)
taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ // (11.2)
saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet / (12.1)
jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat / (12.2)
jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt // (12.3)
jāritaṃ sāraṇāyantre kṣipettailaṃ vasānvitam / (13.1)
drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam // (13.2)
tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ / (14.1)
sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam // (14.2)
jārayetkacchape yaṃtre jīrṇe bīje tu sārayet / (15.1)
pūrvavat sāraṇāyantre bījena dviguṇena vai // (15.2)
punastaṃ jārayettadvattathaiva pratisārayet / (16.1)
triguṇena tu bījena pūrvavajjārayetpunaḥ // (16.2)
tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam / (17.1)
divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi // (17.2)
vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi / (18.1)
punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi / (18.2)
ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet // (18.3)
taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī / (19.1)
samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi // (19.2)
tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam / (20.1)
vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // (20.2)
khadirāṅgārayogena khoṭabaddho bhavedrasaḥ / (21.1)
tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // (21.2)
tejaḥpuñjo raso baddho bālārkasadṛśo bhavet // (22.0)
tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet / (23.1)
śatāṃśaṃ tu drute tāre krāmaṇenaiva saṃyutam // (23.2)
tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham / (24.1)
aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ // (24.2)
atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt / (25.1)
yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam // (25.2)
amlavetasajaṃbīrabījapūrakabhūkhagaiḥ / (26.1)PROC
tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam / (26.2)
taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet // (26.3)
madhyagartasamāyuktaṃ kārayediṣṭikādvayam / (27.1)
dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam // (27.2)
yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet / (28.1)
gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam // (28.2)
viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā / (29.1)
liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ // (29.2)
avicchinnaṃ divārātrau yāvatsaptadināvadhi / (30.1)
svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam / (30.2)
ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet // (30.3)
vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / (31.1)
trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // (31.2)
samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt / (32.1)
khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam // (32.2)
nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam / (33.1)
svarṇādiratnajātaiśca upahāraṃ prakalpayet // (33.2)
naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam / (34.1)
vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam // (34.2)
yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ / (35.1)
tāvadyugasahasrāṇi śivaloke mahīyate // (35.2)
yatkiṃcidrasarājasya sādhanārthe vyayo bhavet / (36.1)
tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam // (36.2)
sādhakānāṃ sudhīrāṇām iha loke paratra ca / (37.1)
ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ // (37.2)
arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca / (38.1)
kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet // (38.2)
ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam / (39.1)
tridhā ca mūlakadrāvai rambhākandadravaistridhā // (39.2)
apāmārgakākamācīmīnākṣībhṛṅgarāṇmuniḥ / (40.1)
punarnavā meghanādo vidāriścitrakaṃ tathā // (40.2)
kramād eṣāṃ dravaireva mardanaṃ puṭapācanam / (41.1)
ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ // (41.2)
śatāvarī tālamūlī kadalī taṇḍulīyakam / (42.1)
arkaḥ punarnavā śigruryavaciñcā hyanukramāt // (42.2)
pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam // (43.0)
arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca / (44.1)
kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa // (44.2)
kadalī musalī śigrurvandhyāṅkollārkapīlukam / (45.1)
nāgavallī kuberākṣī bhūmyapāmārgatumbaruḥ // (45.2)
eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam / (46.1)
sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham // (46.2)
pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet / (47.1)
kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam // (47.2)
sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet / (48.1)
dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet // (48.2)
dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam // (49.0)
śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet / (50.1)
tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet / (50.2)
mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet // (50.3)
tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ // (51.0)
sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi / (52.1)
etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // (52.2)
vyāghrapādī haṃsapādī kadalyagnikumārikāḥ / (53.1)
bṛhatī lāṅgalī vajrī khaṇḍajārīndravāruṇī // (53.2)
vandhyākarkoṭakī mūṣā sarpākṣī śaṅkhapuṣpikā / (54.1)
maṇḍūkī agnimathano vikhyātā siddhamūlikā // (54.2)
etāḥ samastā vyastā vā coktasthāne niyojayet // (55.0)
athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam / (56.1)
dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam // (56.2)
tatastaṃ cāraṇāyaṃtre jaṃbīrarasasaṃyutam / (57.1)
gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ // (57.2)
cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi / (58.1)
siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam // (58.2)
ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi / (59.1)
aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ // (59.2)
anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ / (60.1)
jīrṇe śataguṇe samyak sahasrāṃśena vidhyati // (60.2)
sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ / (61.1)
tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ // (61.2)
kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet / (62.1)
pūrvavatkramayogena phalaṃ syādubhayoḥ samam // (62.2)
anenaiva krameṇaiva tāraṃ vā śvetamabhrakam / (63.1)
jārayettu yathāśaktyā tārakarmaṇi śasyate // (63.2)
pūrvavat pakvabījena sāraṇādi yathākramam / (64.1)
kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā // (64.2)
caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi / (65.1)
evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet // (65.2)
sahasraguṇite jīrṇe pūrvavatsāraṇātrayam / (66.1)
kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ // (66.2)
ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet / (67.1)
mukhabandhādivedhāntaṃ kārayetpūrvavadrase // (67.2)
tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam / (68.1)
yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet // (68.2)
ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham / (69.1)
pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ // (69.2)
koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam // (70.0)
atha nirmukhasūtasya vakṣye cāraṇajāraṇe / (71.1)
śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam // (71.2)
kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham / (72.1)
saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam // (72.2)
athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam / (73.1)
mardayettridinaṃ paścātpātyaṃ pātanayantrake // (73.2)
saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt // (74.0)
asyaiva jāraṇāyogyo vyomasaṃskāra ucyate / (75.1)
dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet / (75.2)
snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet // (75.3)
kapotākhyapuṭaikena tamādāyātha mardayet / (76.1)
mūlakaṃ kadalīkandaṃ mīnākṣī kākamācikā // (76.2)
munir ārdrakavarṣābhūmeghanādāpāmārgakam / (77.1)
eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu // (77.2)
dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi / (78.1)
vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam // (78.2)
abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ / (79.1)
mardayettāmrakhalve tu caṇakāmlairdināvadhi // (79.2)
navasārairayaḥpātraṃ lepayettatra nikṣipet / (80.1)
pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam // (80.2)
mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / (81.1)
jārayetpūrvayogena tataścāryaṃ ca jārayet // (81.2)
mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā / (82.1)
kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi // (82.2)
tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi / (83.1)
sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet // (83.2)
kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam / (84.1)
śvetena jārayet śvetaṃ yathābījaṃ tathāṅkuram // (84.2)
proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / (85.1)
saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // (85.2)

0 secs.