Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / (1.1)
sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam // (1.2)
mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam / (2.1)PROC
śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ // (2.2)
peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam / (3.1)
itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet // (3.2)
dinaikaṃ mardayetkhalve yuktamamlena kenacit // (4.0)
guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam / (5.1)
kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam // (5.2)
bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavā / (6.1)
dhattūro lāṅgalī pāṭhā balā gaṃdhakatiktakam // (6.2)
gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu / (7.1)
ṣaḍbinduḥ kṣudraśambūkamasthīni śaśakasya ca // (7.2)
pārāvatamalaṃ tryūṣam iṃdragopaṃ ca śigrukam / (8.1)
godhūmaṃ sarṣapaṃ tulyaṃ chāgīdugdhena mardayet // (8.2)
etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam / (9.1)
asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam // (9.2)
pañcamāhiṣabhāgaikaṃ sarvamekatra lolayet / (10.1)
karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ // (10.2)
khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan / (11.1)
vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman // (11.2)
samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam / (12.1)
vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet // (12.2)
cūrṇādardhaṃ pūrvapiṇḍaṃ tadvanmāhiṣapañcakam / (13.1)
ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet // (13.2)
ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati / (14.1)
anena kramayogena kāntasattvaṃ ca mākṣikam // (14.2)
kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā / (15.1)
muñcanti sattvasaṃghātaṃ grāhayettatpṛthak pṛthak // (15.2)
abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam / (16.1)
dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet // (16.2)
amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam / (17.1)
kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet // (17.2)
mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet // (18.0)
dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam / (19.1)PROC
ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam // (19.2)
ūrṇā sarjī yavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet / (20.1)
mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi // (20.2)
ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam / (21.1)
kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ // (21.2)
dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam / (22.1)PROC
cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet // (22.2)
ādāya bhāvayed gharme vajrīkṣīrairdināvadhi / (23.1)
gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam // (23.2)
aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet // (24.0)
kadalīkaṃdatoyena mākṣikaṃ śatadhātape / (25.1)PROC
bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ / (25.2)
pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet // (25.3)
snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam / (26.1)PROC
kaṃkuṣṭhaṃ ṭaṃkaṇaṃ caiva pratipādāṃśamiśritam // (26.2)
mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet // (27.0)
kadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt / (28.1)PROC
bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā / (28.2)
ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham // (28.3)
mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet / (29.1)PROC
mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet // (29.2)
mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham / (30.1)
vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet // (30.2)
stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ / (31.1)PROC
mitrapaṃcakasaṃyuktairmākṣikaṃ dinasaptakam // (31.2)
bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ / (32.1)
mṛdvagninā pacedyāmaṃ yāvadbhavati golakam / (32.2)
sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet // (32.3)
vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ // (33.0)
suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit / (34.1)
kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat // (34.2)
jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet / (35.1)
yojayedvāpane caiva bījānāṃ yatra yatra vai // (35.2)
mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / (36.1)PROC
pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet // (36.2)
agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / (37.1)PROC
tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet / (37.2)
gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā / (37.3)PROC
tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // (37.4)
dinānte mardayedyāmaṃ mitrapaṃcakasaṃyutam / (38.1)
guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / (38.2)
sarvato'ṅgulamānena vastramṛttikayā limpet // (38.3)
śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet / (39.1)
śuṣke drave nirudhyātha samyak mṛllavaṇairmukham // (39.2)
caṇḍāgninā pacettāvadyāvad dvādaśayāmakam / (40.1)
svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // (40.2)
ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam // (41.0)
bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam / (42.1)PROC
śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet // (42.2)
sarvaṃ snuhyarkapayasā mardayeddivasatrayam / (43.1)
śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam // (43.2)
snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā // (44.0)PROC
tilasarṣapaśigrūṇi lavaṇaṃ mitrapaṃcakam / (45.1)
ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet // (45.2)
chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet // (46.0)
lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ / (47.1)PROC
ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ // (47.2)
dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā / (48.1)
tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet // (48.2)
puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake // (49.0)
tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam / (50.1)PROC
kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam / (50.2)
tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat // (50.3)
lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā / (51.1)PROC
niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam // (51.2)
sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet / (52.1)
sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ // (52.2)
haridrāsūraṇāṅkollaṃ taṇḍulī gaṃdhakaṃ guḍam / (53.1)PROC
madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet // (53.2)
stanyena mardayetsarvaṃ chidramūṣāṃ vilepayet / (54.1)
ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati // (54.2)
tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā / (55.1)PROC
tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā / (55.2)
dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham // (55.3)
sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam / (56.1)PROC
haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate // (56.2)
kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam / (57.1)PROC
puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam // (57.2)
rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā / (58.1)
ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet // (58.2)
ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet / (59.1)
yāmametena kalkena lepyā vārtākamūṣikā // (59.2)
śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet // (60.0)
rasakasyaikabhāgaṃ tu triphalāmitrapaṃcakam / (61.1)PROC
rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam // (61.2)
ajākṣīrairdinaṃ mardyam athavāmlena kenacit / (62.1)
pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham // (62.2)
vandhyācūrṇaṃ ca vaikrāṃtaṃ chāyāyā mardayetsamam / (63.1)PROC
ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet // (63.2)
mokṣamoraṭapālāśakṣāraṃ gomūtragālitam / (64.1)PROC
gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam // (64.2)
lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam / (65.1)
meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi // (65.2)
piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā / (66.1)
tatraiva muñcate sattvaṃ vaikrāṃtaṃ rasabandhakam // (66.2)
vaikrāṃtānāṃ palaikaṃ tu karṣaikaṃ ṭaṃkaṇasya ca / (67.1)PROC
ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam // (67.2)
guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet / (68.1)
etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham // (68.2)
śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet // (69.0)
vaikrāṃtaṃ vajrakaṃdaṃ ca samaṃ snukpayasā samam / (70.1)PROC
mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam / (70.2)
pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet // (70.3)
gairikaṃ raktavargeṇa pītavargeṇa bhāvitam / (71.1)PROC
saptāhaṃ mardayedyāmaṃ mitrapaṃcakasaṃyutam / (71.2)
tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam // (71.3)
sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām / (72.1)PROC
śatavāraṃ prayatnena mitrapaṃcakasaṃyutam / (72.2)
dhamanānmuñcate sattvaṃ krāmakaṃ koṣṭhiyaṃtrake // (72.3)
sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ / (73.1)PROC
strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet / (73.2)
mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat // (73.3)
aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā / (74.1)
iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam // (74.2)
caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam / (75.1)PROC
mardayet pittavargeṇa tiktakośātakīdravaiḥ // (75.2)
kāsamardadravaiścaiva mitrapaṃcakasaṃyutaiḥ / (76.1)
tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati // (76.2)
rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ / (77.1)PROC
payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam // (77.2)
rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet / (78.1)
khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati // (78.2)
valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti / (79.1)
gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet // (79.2)
rājāvartakavatsattvaṃ grāhyaṃ srotoṃjanādapi // (80.0)
vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam / (81.1)
dvandvamelāpaliptāyāṃ mūṣāyāṃ tad dvayaṃ samam // (81.2)
dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam // (82.0)
viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam / (83.1)
maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet // (83.2)
tasyāṃ milati sattvāni cūrṇāni vividhāni ca / (84.1)
trikṣāraṃ dhātakīpuṣpaṃ gugguluṃ ca samaṃ samam / (84.2)
strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ // (84.3)
varṣābhūḥ kadalīkaṃdaḥ kākamācī punarnavā / (85.1)
guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam / (85.2)
anena pūrvavallepāddhemābhraṃ milati kṣaṇāt // (85.3)
tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet / (86.1)
lāṅgalī camarīkeśānkuśakārpāsayoḥ phalam // (86.2)
bhūlatām iṃdragopaṃ ca pāṣāṇabhedikā samam / (87.1)
nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet // (87.2)
sarvalohāni sattvāni tathā caiva mahārasāḥ / (88.1)
milanti nātra saṃdehas tīvradhmānānalena tu // (88.2)
viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam / (89.1)
mūṣālepamanenaiva kṛtvā tatra vinikṣipet / (89.2)
yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam // (89.3)
kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam / (90.1)
tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt / (90.2)
milatyeva na saṃdehastattanmārakavāpanāt // (90.3)
hemābhraṃ nāgatāpyābhyāṃ śulbābhraṃ gaṃdhakena ca / (91.1)
sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham // (91.2)
nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca / (92.1)
tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam // (92.2)
milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt / (93.1)PROC
śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam // (93.2)
kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha / (94.1)
aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // (94.2)
guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam / (95.1)PROC
strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet // (95.2)
baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet / (96.1)
ruddhvā dhmāte milatyeva tārakarmaṇi jārayet // (96.2)
abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam / (97.1)PROC
pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam // (97.2)
piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ / (98.1)
pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // (98.2)
samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet / (99.1)
palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam // (99.2)
anena kāṃjikenaiva śatavāraṃ vibhāvayet / (100.1)
yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase / (100.2)
abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // (100.3)
trikṣāraṃ paṃcalavaṇaṃ kāṅkṣīkāsīsagaṃdhakam / (101.1)
māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam // (101.2)
sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet / (102.1)
tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet // (102.2)
taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / (103.1)
anena cāraṇāvastu śatavārāṇi bhāvayet // (103.2)
dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca / (104.1)
dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā // (104.2)
svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / (105.1)
taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam // (105.2)

0 secs.