Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena / (1.1)
vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti // (1.2)
svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet / (2.1)
taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet // (2.2)
siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam / (3.1)
gharme vā taptakhalve vā tato grāsaṃ tu dāpayet // (3.2)
catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam / (4.1)
dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet // (4.2)
sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam // (5.0)
jāraṇam trikṣāraṃ paṃcalavaṇam amlavarge snuhīpayaḥ / (6.1)
gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet // (6.2)
tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet / (7.1)
siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet // (7.2)
uddhṛtyoṣṇāranālena kṣālayellohapātrake / (8.1)
vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet // (8.2)
hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ / (9.1)
caturguṇena vastreṇa kṣālayennirmalo bhavet // (9.2)
ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi / (10.1)
dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ // (10.2)
iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā / (11.1)
saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu // (11.2)
dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi / (12.1)
dolāyaṃtre dinaṃ pacet / (12.2)
jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ // (12.3)
dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet / (13.1)
pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam // (13.2)
ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam / (14.1)
jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam // (14.2)
tataḥ kacchapayantreṇa jārayettannigadyate / (15.1)
ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet // (15.2)
caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ / (16.1)
jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam // (16.2)
rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat / (17.1)
ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ // (17.2)
svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam / (18.1)
kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat // (18.2)
abhāve vyomasattvasya kāntapāṣāṇasattvakam / (19.1)
tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat // (19.2)
jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam / (20.1)
ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase // (20.2)
jāritaṃ siddhabījena sārayettannigadyate / (21.1)
tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam // (21.2)
āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ / (22.1)
samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet // (22.2)
mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / (23.1)
svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ // (23.2)
pūrvavacca dhamettāvadyāvatsvarṇāvaśeṣitam / (24.1)
tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ // (24.2)
ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam / (25.1)
siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet // (25.2)
anena siddhabījena pūrvavatsāraṇātrayam / (26.1)
kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā // (26.2)
bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat / (27.1)
caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam // (27.2)
athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam / (28.1)
atha śuddhasya sattvasya jārayetpūrvabhāṣitam / (28.2)
gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam // (28.3)
mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / (29.1)
dṛḍhā lohamayī kuryādanayā sadṛśī parā // (29.2)
ekasyāṃ nikṣipetsūtam anyasyāṃ gaṃdhakaṃ samam / (30.1)
ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // (30.2)
liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu / (31.1)
rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam // (31.2)
jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet / (32.1)
ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ // (32.2)
jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet // (33.0)
vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam / (34.1)
āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet // (34.2)
bhāvayedabhiṣekeṇa pūrvavatśatavārakam / (35.1)
pūrvavaccārayedetadvāsanāmukhite rase // (35.2)
tadvajjāryaṃ prayatnena yāvad bhavati ṣaḍguṇam / (36.1)
tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat // (36.2)
mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet / (37.1)
krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet / (37.2)
sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ // (37.3)
pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam / (38.1)
jārayet ṣaḍguṇaṃ samyak tulāyaṃtreṇa pūrvavat // (38.2)
tiktakośātakīdrāvaṃ lāṃgalīdrāvasaṃyutam / (39.1)
dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi // (39.2)
pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet / (40.1)
pūrvavad biḍayogena evaṃ jāryaṃ samakramāt // (40.2)
tridhātha pakvabījaṃ tu sārayitvātha jārayet / (41.1)
tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet // (41.2)
tāraṃ syādaṣṭānavatibhāgāḥ svarṇasya bhāgakam / (42.1)
bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake // (42.2)
rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam / (43.1)
pūrvavat kramayogena rase cāryaṃ ca jārayet // (43.2)
yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam / (44.1)
cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam // (44.2)
jārayecca punaḥ sūte kacchapākhye viḍānvite / (45.1)
rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam // (45.2)
unmattamunipatrāṇi rajanī kākamācikā / (46.1)
dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam // (46.2)
saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet / (47.1)
tato divyauṣadhaireva mardayeddivasatrayam // (47.2)
taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā / (48.1)
sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham // (48.2)
kukkuṭāṇḍanibhaṃ baddhaṃ jāyate cūrṇayetpunaḥ / (49.1)
brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ // (49.2)
paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam / (50.1)
vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam // (50.2)
kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam / (51.1)
mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet // (51.2)
sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet / (52.1)
śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai / (52.2)
tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam // (52.3)
svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca / (53.1)
vaikrāṃtasya ca sattvaṃ ca cūrṇaṃ kuryātsamaṃ samam // (53.2)
dvandvamelāpaliptāyāṃ mūṣāyāmandhitaṃ dhamet / (54.1)
samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet // (54.2)
vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ / (55.1)
yāvatsvarṇāvaśeṣaṃ syād dāpayetpunaḥ // (55.2)
pūrvavatkramayogena dhametsvarṇāvaśeṣitam / (56.1)
ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam // (56.2)
abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam / (57.1)
śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet // (57.2)
mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / (58.1)
tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // (58.2)
evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet / (59.1)
dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ // (59.2)
tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet / (60.1)
svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam // (60.2)
svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat / (61.1)
tatastena śatāṃśena madhunāktena lepayet // (61.2)
samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ / (62.1)
dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ // (62.2)
uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam // (63.0)
mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam / (64.1)
etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ / (64.2)
svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam // (64.3)
tīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam / (65.1)
mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // (65.2)
tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ / (66.1)
pūrvavattāpyacūrṇena svarṇabījamidaṃ param // (66.2)
yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase / (67.1)
pūrvavatkramayogena sattvabījena sārayet // (67.2)
sārite jārayettadvadanusāryeṇa jārayet / (68.1)
pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet // (68.2)
pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet / (69.1)
krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // (69.2)
nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram / (70.1)
dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ // (70.2)
svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt / (71.1)
yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet // (71.2)
anena ṣaṣṭibhāgena pūrvavatkāṃcanaṃ bhavet // (72.0)
tāpyena mārayecchulbaṃ yathāgaṃdhena māritam / (73.1)
tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman // (73.2)
śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan / (74.1)
tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt // (74.2)
svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase / (75.1)
anenaiva tu bījena sārayejjārayetpunaḥ // (75.2)
pūrvavat kramayogena baṃdhanāntaṃ ca kārayet / (76.1)
krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet / (76.2)
caṃdrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam // (76.3)
rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / (77.1)
mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan // (77.2)
tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet / (78.1)
ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // (78.2)
taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ / (79.1)
sahasraguṇitaṃ yāvattadbījaṃ jārayedrase // (79.2)
yāvacchataguṇaṃ yatnādanenaiva tu sārayet / (80.1)
jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat // (80.2)
kṛtvātha lakṣabhāgena tāraṃ bhavati kāṃcanam // (81.0)
abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet / (82.1)
mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // (82.2)
tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet / (83.1)
ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam // (83.2)
svarṇe śataṃ yāvattāvatsvarṇaṃ ca jārayet / (84.1)
yuktyā śataguṇaṃ yāvattridhānenaiva sārayet // (84.2)
sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat / (85.1)
ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam // (85.2)
athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute / (86.1)
svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase // (86.2)
sahasraguṇitaṃ yāvat tridhā tenaiva sārayet / (87.1)
sāritaṃ jārayetpaścāt punaḥ sāryaṃ ca jārayet // (87.2)
saptaśṛṅkhalikāyogātsāritaṃ jārayed budhaḥ / (88.1)
mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / (88.2)
krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet // (88.3)
vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / (89.1)
mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // (89.2)
amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / (90.1)
tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan // (90.2)
etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt / (91.1)
tatastu tārabījena sārayetsāraṇātrayam // (91.2)
tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet / (92.1)
śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam // (92.2)
mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet / (93.1)
dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman // (93.2)
tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt / (94.1)
tatastaṃ tārabījena sārayetsāraṇātrayam // (94.2)
sahasrāṃśena cānena tāmravedhaṃ pradāpayet / (95.1)
tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham // (95.2)
śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam / (96.1)
caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet // (96.2)
cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet / (97.1)
dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet // (97.2)
amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / (98.1)
taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet // (98.2)
tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai / (99.1)
pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ // (99.2)
evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat / (100.1)
pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca // (100.2)
pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam / (101.1)
etadbījaṃ samaṃ jāryaṃ pratyekaṃ daśabhāgakam // (101.2)
baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam / (102.1)
tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam // (102.2)
dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ taṃ dhamed dṛḍham / (103.1)
amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ // (103.2)
tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan / (104.1)
tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt // (104.2)
sārayettārabījena vidhinā sāraṇātrayam / (105.1)
anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet / (105.2)
jāyate rajataṃ divyaṃ śaṃkhakundendusannibham // (105.3)
itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam / (106.1)
tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // (106.2)

0 secs.