Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
garbhayogyamatha bījasādhanamanekayogato rañjane hitam / (1.1)
jāritasya narapāradasya vai tatsamastamadhunā nigadyate // (1.2)
gaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet / (2.1)
triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman // (2.2)
pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // (3.0)
nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan / (4.1)
jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ / (4.2)
etad bījaṃ dravatyeva rasagarbhe tu mardanāt // (4.3)
tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan / (5.1)
ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake / (5.2)
tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam // (5.3)
tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ / (6.1)
kaṇṭavedhīkṛtaṃ patraṃ gaṃdhena lavaṇena ca // (6.2)
kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam / (7.1)
etadbījaṃ rasendrasya garbhe dravati mardanāt // (7.2)
saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet / (8.1)
punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam // (8.2)
asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet / (9.1)
anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham // (9.2)
drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ / (10.1)
etadbījaṃ rasendrasya garbhe dravati mardanāt // (10.2)
śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam / (11.1)
mardayeccaṇakāmlaiśca sarvametaddināvadhi // (11.2)
rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet / (12.1)
mucyate yatra yatraiva tattad dravati tatkṣaṇāt // (12.2)
apāmārgapalāśotthabhasmakṣāraṃ samāharet / (13.1)
ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam // (13.2)
sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam / (14.1)
karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam // (14.2)
mūṣālepamanenaiva kṛtvā kuryādbiḍena ca / (15.1)
lepamaṅgulamānena mūṣāyantramidaṃ bhavet // (15.2)
garbhadrāvitabījāttu sūtamatra vinikṣipet / (16.1)
ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam // (16.2)
tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ / (17.1)
mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ // (17.2)
triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat // (18.0)
gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet / (19.1)
hiṅgulaṃ mākṣikaṃ gaṃdhaṃ śilācūrṇaṃ samaṃ samam // (19.2)
bhāvitaṃ saptavārāṇi śoṣyaṃ peṣyaṃ punaḥ punaḥ / (20.1)
tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam // (20.2)
tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet / (21.1)
raktavargasamāyukte taile jyotiṣmatībhave / (21.2)
ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam // (21.3)
raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā / (22.1)
samāṃśe vimale tāmre drāvite vāhayeddhaman / (22.2)
saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam // (22.3)
svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam / (23.1)
śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam // (23.2)
samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai / (24.1)
pūrvadvaṃdvitakhoṭasya drāvitasya punaḥ punaḥ // (24.2)
daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca // (25.0)
yavaciñcārasairbhāvyā raktavarṇā manaḥśilā / (26.1)
viṃśavāraṃ prayatnena tena kalkena lepayet // (26.2)
nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam / (27.1)
rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca // (27.2)
śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam / (28.1)
peṣayenmātuluṃgāmlaistena kalkena lepayet // (28.2)
mūṣāgarbhe kṣipettatra pūrvanāgaṃ kṣipettataḥ / (29.1)
drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet // (29.2)
ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet / (30.1)
pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam // (30.2)
dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet / (31.1)
samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt // (31.2)
tatastasya rasendrasya garbhadrāvaṇabījakam / (32.1)
pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha // (32.2)
mardayeccaṇakāmlairvā garbhadrāvaṇakena vā / (33.1)
dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet // (33.2)
ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase / (34.1)
sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt // (34.2)
tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet / (35.1)
sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam // (35.2)
svarṇena dvaṃdvitaṃ vajraṃ pūrvavaccābhiṣekitam / (36.1)
jārayetsamukhe sūte samāṃśam abhrasattvavat // (36.2)
jāritaṃ jārayettena svarṇavajreṇa vai tridhā / (37.1)
mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet / (37.2)
caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam // (37.3)
vṛṣasya mūtramādāya gajasya mahiṣasya vā / (38.1)
tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet // (38.2)
tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet / (39.1)
gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam // (39.2)
alaktakena saṃsiktaṃ kārpāsapatravatkṛtam / (40.1)
tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet // (40.2)
tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca / (41.1)
gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ // (41.2)
anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet / (42.1)
karaṃjatailamadhye tu daśarātraṃ tu dhārayet // (42.2)
prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet / (43.1)
bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet / (43.2)
kācakūpyāṃ prayatnena gandhanāgadrutistviyam // (43.3)
śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam / (44.1)
cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ // (44.2)
evaṃ trisaptadhā kuryāttato jāraṇamārabhet / (45.1)
amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet // (45.2)
gostanākāramūṣāyāmasyāṃ pūrvarasaṃ kṣipet / (46.1)
catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt // (46.2)
ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite / (47.1)
mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā // (47.2)
kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet / (48.1)
dadyād ajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu // (48.2)
caturbindupramāṇaṃ tu tadvadgarte puṭe pacet / (49.1)
evaṃ punaḥ punarjāryaṃ gandhanāgadrutiḥ kramāt // (49.2)
triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ / (50.1)
asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam / (50.2)
mardayeccaṇakāmlena yāmād garbhe dravatyalam // (50.3)
mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai / (51.1)PROC
jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet // (51.2)
evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt / (52.1)
garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet // (52.2)
tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman / (53.1)
tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet // (53.2)
sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ / (54.1)
veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ // (54.2)
daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet // (55.0)
samukhe nirmukhe vātha rasarāje tu jārayet / (56.1)
pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt // (56.2)
catuḥṣaṣṭiguṇaṃ yāvattataḥ sāryaṃ ca jārayet / (57.1)
cārayejjārayettadvat yāvat ṣaṣṭiguṇaṃ bhavet / (57.2)
tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet // (57.3)
mahārasaiścoparasairyatkiṃcitsatvamāharet / (58.1)
tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet // (58.2)
taptakhalve caturyāmaṃ garbhadrāvakasaṃyutam / (59.1)
tattatsarvaṃ dravatyeva mūṣāyantre'tha jārayet // (59.2)
ityevaṃ sarvasatvāni drāvayogācca jārayet / (60.1)
rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam // (60.2)
garbhadrāvaṇabījaṃ ca mṛtatīkṣṇaṃ samaṃ samam / (61.1)
sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ // (61.2)
kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate / (62.1)
samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade // (62.2)
pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet / (63.1)
dvātriṃśadguṇitaṃ bījaṃ krameṇānena jārayet / (63.2)
jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate // (63.3)
gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam / (64.1)
tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet // (64.2)
taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase / (65.1)
mardayedamlavargeṇa garbhadrāvaṇakena vā // (65.2)
taptakhalve caturyāmaṃ mūṣāyantre'tha jārayet / (66.1)
anena kramayogena jārayettaṃ kalāguṇam // (66.2)
mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam / (67.1)
etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam // (67.2)
pūrvavad drāvitaṃ khalve mūṣāyantre ca pūrvavat / (68.1)
baddharāgastadā sūto jāyate kuṃkumaprabhaḥ // (68.2)
ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt / (69.1)
sāritaṃ jārayenmūtre mūṣāyantre puṭanpuṭan // (69.2)
jāritaṃ sārayetpaścātsāritaṃ caiva jārayet / (70.1)
anena kramayogena saptaśṛṅkhalikākramāt // (70.2)
tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam / (71.1)
krāmaṇena samāyuktaṃ koṭibhāgena vedhayet / (71.2)
drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ // (71.3)
hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham / (72.1)
taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet // (72.2)
pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam / (73.1)
tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet // (73.2)
pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat / (74.1)
mahārasaiścoparasairyatsattvaṃ pātitaṃ purā // (74.2)
tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet / (75.1)
taptakhalve dinaikaṃ tu garbhadrāvaṇasaṃyutam // (75.2)
dravatyeva tato jāryaṃ mūṣāyantraṃ tu pūrvavat / (76.1)
jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai // (76.2)
tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam / (77.1)
pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam // (77.2)
sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet / (78.1)
sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham // (78.2)
śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret / (79.1)
dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā // (79.2)
dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam / (80.1)
iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet // (80.2)
mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / (81.1)
daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet // (81.2)
pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / (82.1)
tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam // (82.2)
evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet / (83.1)
athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu // (83.2)
jārayetpūrvayogena kācakūpyantare'pi vā // (84.0)
asyaiva rasarājasya samāṃśaṃ vyomasattvakam / (85.1)
dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat // (85.2)
tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase / (86.1)
tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase // (86.2)
pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat / (87.1)
pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt // (87.2)
athāsya rasarājasya garbhadrāvaṇabījakam / (88.1)
taptakhalve samaṃ dattvā garbhadrāvakasaṃyutam // (88.2)
mardayeddinamekaṃ tu garbhe dravati tad drutam / (89.1)
mūṣāyantre tato jāryaṃ pūrvavatsvedanena vai // (89.2)
tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat / (90.1)
drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai // (90.2)
yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet / (91.1)
anena kramayogena bhavellākṣānibho rasaḥ // (91.2)
tatastaṃ pakvabījena sāritaṃ jārayet kramāt / (92.1)
pratisāraṇakaṃ kuryājjārayeccātha sārayet // (92.2)
saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / (93.1)
krāmaṇena samāyuktaṃ śulbe vedhaṃ pradāpayet // (93.2)
nāge vā koṭibhāgena divyaṃ bhavati kāṃcanam // (94.0)
tintiṇībrahmamāṇḍūkīdravairdhānyābhrakaṃ kramāt / (95.1)
mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ // (95.2)
gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ / (96.1)
mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet // (96.2)
gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam / (97.1)
dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // (97.2)
ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā / (98.1)
taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // (98.2)
tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet / (99.1)
ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā // (99.2)
tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa / (100.1)
bhāgāḥ surañjitasyaiva cūrṇīkṛtvātha dvaṃdvayet // (100.2)
pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca / (101.1)
rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet // (101.2)
athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca / (102.1)
pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam // (102.2)
jārayedvā tulāyaṃtre gaurīyaṃtrakrameṇa vai / (103.1)
tasyaiva rasarājasya pādāṃśaṃ rasabījakam // (103.2)
pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet / (104.1)
anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ / (104.2)
dviraṣṭaguṇitaṃ yāvad rasabījaṃ rasasya vai // (104.3)
bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam / (105.1)
samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai // (105.2)
lepayenmadhunāktena sahasrāṃśena tatpunaḥ / (106.1)
veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike // (106.2)
daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam // (107.0)
suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam / (108.1)
samukhe sūtarājendre jārayedabhrasatvavat // (108.2)
ṣaṭtriṃśaguṇitaṃ yāvattāvajjāryaṃ krameṇa vai / (109.1)
garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt // (109.2)
jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ / (110.1)
samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt // (110.2)
saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet / (111.1)
krāmaṇena samāyuktaṃ koṭivedhī bhavedrasaḥ // (111.2)
nāgavajjārayed baṃgaṃ ṣaṭtriṃśaguṇitaṃ kramāt / (112.1)
pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet // (112.2)
triguṇaṃ tu bhavedyāvattatastenaiva sārayet / (113.1)
saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet // (113.2)
krāmaṇena samāyuktaṃ tāmre vedhaṃ pradāpayet / (114.1)
koṭibhāgena tattāraṃ bhavetkuṃdendusannibham // (114.2)
samukhe nirmukhe vātha sūtarāje tu jārayet / (115.1)
dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā // (115.2)
tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā / (116.1)
pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat // (116.2)
svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet / (117.1)
pūrvavatkacchape yantre biḍayogena vai tathā // (117.2)
garbhadrāvaṇabījaṃ ca pādāṃśaṃ taptakhalvake / (118.1)
mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt // (118.2)
garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt / (119.1)
mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā // (119.2)
jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ / (120.1)
evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam // (120.2)
tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt / (121.1)
sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt // (121.2)
tāre tāmre bhujaṃge vā koṭibhāgena yojayet / (122.1)
karoti kanakaṃ divyaṃ devābharaṇamuttamam // (122.2)
samukhe sūtarājendre jārayedabhrasatvavat / (123.1)
svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt // (123.2)
pratyekamaṣṭaguṇitam abhiṣekaṃ ca pūrvavat / (124.1)
abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt // (124.2)
pṛthagjāryaṃ kūrmayantre biḍayogena pūrvavat / (125.1)
tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam // (125.2)
pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet / (126.1)
tatastu pakvabījena sārayejjārayettridhā // (126.2)
ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet / (127.1)
dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam // (127.2)
evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / (128.1)
jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // (128.2)

1 secs.