Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau / (1.1)
saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam / (1.2)
tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // (1.3)
bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam / (2.1)PROC
tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // (2.2)
sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam / (3.1)PROC
eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet // (3.2)
abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // (4.0)
kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam / (5.1)PROC
abhravadgrāhayetsatvaṃ rasarājasya bandhakam // (5.2)
sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam / (6.1)PROC
dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ // (6.2)
udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai / (7.1)
tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet // (7.2)
kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam / (8.1)PROC
ajāmūtrais trisaptāhaṃ bhāvayedātape khare / (8.2)
tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam // (8.3)
gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam / (9.1)PROC
tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam // (9.2)
kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet / (10.1)
vyomavatkramayogena rasabandhakaraṃ bhavet // (10.2)
gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam / (11.1)PROC
vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam // (11.2)
etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam // (12.0)
dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam / (13.1)
pañcamāhiṣasaṃmiśraṃ kṛtvātha vaṭakīkṛtam / (13.2)
tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai // (13.3)
bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet / (14.1)
tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam // (14.2)
taptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam / (15.1)
tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam // (15.2)
bhūnāgacūrṇayuktāyāṃ mūṣāyāṃ saṃniveśayet / (16.1)
tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet // (16.2)
gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet / (17.1)
pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā // (17.2)
puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet / (18.1)
ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet // (18.2)
māsamātramidaṃ kuryādbhavedagnisaho rasaḥ / (19.1)
jāyate mūrtibaddhasya rākṣaso vaḍavāmukham // (19.2)
grasate sarvalohāni satvāni vividhāni ca / (20.1)
vajrādisarvalohāni dattāni ca mṛtāni ca / (20.2)
guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam // (20.3)
asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam / (21.1)
taptakhalve dinaṃ mardyaṃ tataḥ siddhaviḍānvitam // (21.2)
bhūnāgatailaliptāyāṃ mūṣāyāṃ tanniveśayet / (22.1)
ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // (22.2)
dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ / (23.1)
pūrvavalliptamūṣāyāṃ jārayetsvedanena vai // (23.2)
evaṃ satvaṃ samaṃ jāryaṃ pūrvavatkacchapena vā / (24.1)
garbhadrāveṇa bījaṃ ca pūrvavat ṣaḍguṇaṃ śanaiḥ // (24.2)
jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat / (25.1)
tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam // (25.2)
tatastu pakvabījena saptaśṛṅkhalikākramāt / (26.1)
sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet // (26.2)
anena koṭibhāgena caṃdrārkaṃ kāṃcanaṃ bhavet // (27.0)
guhyasūtaṃ suvarṇaṃ ca tulyamamlena mardayet / (28.1)
yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ // (28.2)
dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam / (29.1)
tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat // (29.2)
bhūnāgatailaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet / (30.1)
yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet // (30.2)
evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam / (31.1)
athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet // (31.2)
yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet / (32.1)
garbhadrāvaṇabījaṃ ca samaṃ tasyaiva sārayet // (32.2)
sāraṇāyantramadhye tu pūrvavajjārayettataḥ / (33.1)
tato vyomādisatvāni tulyatulyāni tasya vai // (33.2)
māritāni pṛthagbhūyo jāritāni ca kārayet / (34.1)
tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet // (34.2)
caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet / (35.1)
tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai // (35.2)
saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / (36.1)
koṭibhāgena tenaiva tāmraṃ bhavati kāṃcanam // (36.2)
bhūnāgasatvasaṃtulyaṃ guhyasūtaṃ tu mardayet / (37.1)
divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam // (37.2)
tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet / (38.1)
kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā // (38.2)
svedayenmṛdupākena samuddhṛtyātha mardayet / (39.1)
divyauṣadhīdravaireva taptakhalve dināvadhi // (39.2)
tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ / (40.1)
guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam // (40.2)
mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat / (41.1)
tulyena kāṃjikenaiva sārayeccātha tena vai / (41.2)
vedhayecchatabhāgena caṃdrārkaṃ kāṃcanaṃ bhavet // (41.3)
raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam / (42.1)
vyāghrīkaṃdodare pacyād dolāyāṃ hayamūtrakaiḥ // (42.2)
ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ / (43.1)
bhāvayetsaptadhā gharme paścāttatsamakāṃcane // (43.2)
śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet / (44.1)
vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam // (44.2)
tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet / (45.1)
uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ // (45.2)
śataṃ palaṃ svarṇapatre anenaiva tu lepayet / (46.1)
ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ // (46.2)
vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet / (47.1)
etatsvarṇaṃ satvavatsamukhe rase // (47.2)
cārayejjārayedevaṃ yāvacchataguṇaṃ śanaiḥ / (48.1)
tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca // (48.2)
bījairdivyauṣadhīnāṃ ca taptakhalve vimardayet / (49.1)
tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet // (49.2)
divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / (50.1)
evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // (50.2)
saptadhā tatprayatnena tadraso mriyate dhruvam / (51.1)
anenaivāyutāṃśena krāmaṇāntena vedhayet // (51.2)
caṃdrārkaṃ vā drutaṃ tāmraṃ nāgaṃ vā kāṃcanaṃ bhavet / (52.1)
cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat // (52.2)
mārayet pakvabījāni tridhā taṃ jārayet kramāt / (53.1)
pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai // (53.2)
yojayellakṣabhāgena caṃdrārke drāvite tu tam / (54.1)
svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam // (54.2)
pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi / (55.1)
vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet // (55.2)
dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet / (56.1)
etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet // (56.2)
vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi / (57.1)
anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ // (57.2)
vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā / (58.1)
svedayedvā divārātrau kārīṣāgnāvathoddharet // (58.2)
vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet / (59.1)
evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet // (59.2)
samukhe rasarājendre cāryametacca jārayet / (60.1)
vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ // (60.2)
mūṣāyantre 'thavā jāryaṃ yathā pūrvaṃ krameṇa vai / (61.1)
tatrasthasya rasendrasya garbhadrāvaṇabījakam // (61.2)
pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam / (62.1)
tatrasthaṃ pakvabījena jārayetsaptaśṛṅkhalaiḥ // (62.2)
mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ // (63.0)
kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet / (64.1)
aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet // (64.2)
śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi / (65.1)
vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet // (65.2)
tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet / (66.1)
sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet // (66.2)
jātaṃ golaṃ samuddhṛtya nigalena tu lepayet / (67.1)
vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā // (67.2)
svedayedvā divārātrau nirvāte kariṣāgninā / (68.1)
uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ // (68.2)
tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam / (69.1)
pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai // (69.2)
anena kramayogena saptadhā pācayetpuṭaiḥ / (70.1)
anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ / (70.2)
pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam // (70.3)
śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt / (71.1)
raktavaikrāṃtayogena tāraṃ tenaiva mārayet // (71.2)
tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ / (72.1)
tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ // (72.2)
tadvat vai tārabījena sāritaṃ jārayet kramāt / (73.1)
mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // (73.2)
drute tāmre pradātavyaṃ tattāraṃ jāyate śubham // (74.0)
tāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam / (75.1)
mardayedamlavargeṇa taptakhalve dinatrayam // (75.2)
anena svarṇapatrāṇi praliptāni puṭe pacet / (76.1)
samuddhṛtya punarmardyamamlavargeṇa saṃyutam // (76.2)
pacetsaptapuṭairevaṃ tadbhasma palamātrakam / (77.1)
śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham // (77.2)
marditaṃ kārayed golaṃ nirmalena ca lepayet / (78.1)
ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā // (78.2)
tato divyauṣadhīdrāvairmarditaṃ nigalena ca / (79.1)
ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam // (79.2)
anena śatamāṃśena tāraṃ bhavati kāṃcanam // (80.0)
raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet / (81.1)
dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // (81.2)
tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase / (82.1)
abhrasatvaprakāreṇa jārayetpāradaṃ samam // (82.2)
tadrasaṃ pakvabījena sārayetpūrvavattridhā / (83.1)
tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet // (83.2)
sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam // (84.0)
raktavaikrāṃtasatvaṃ ca śuddhasūtaṃ samaṃ samam / (85.1)
mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam // (85.2)
tato nigalaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet / (86.1)
karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // (86.2)
samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca / (87.1)
mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet // (87.2)
punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet / (88.1)
lepayet śaṃkhacūrṇena tāṃ mūṣāṃ sarvato'ṅgulam / (88.2)
koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ // (88.3)
tāre tāmre bhujaṃge vā sahasrāṃśena vedhayet / (89.1)
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (89.2)
raktā pītā sitā kṛṣṇā capalā tu caturvidhā / (90.1)
vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ // (90.2)
lāṃgalī karavīrāgnigirikarṇī ca ṭaṃkaṇam / (91.1)
sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet // (91.2)
vajramūṣodaraṃ tena lepayetsarvato'ṅgulam / (92.1)
capalā raktapītā vā bhāgamekaṃ vicūrṇayet // (92.2)
suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam / (93.1)
divyauṣadhīdravairmardyaṃ sarvametaddinatrayam // (93.2)
pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt / (94.1)
tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai // (94.2)
suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat / (95.1)
nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet // (95.2)
aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet / (96.1)
śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet // (96.2)
tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet / (97.1)
sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam // (97.2)
suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat / (98.1)
nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet // (98.2)
ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam / (99.1)
bhāgāṣṭakaṃ suvarṇaṃ ca navabhāgaṃ ca pāradam // (99.2)
sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam / (100.1)
tadgolaṃ nigalenaiva sarvato lepayed ghanam // (100.2)
lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam / (101.1)
peṣayenmātuliṃgāmlaistena mūṣāṃ pralepayet // (101.2)
tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat / (102.1)
tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet // (102.2)
tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet / (103.1)
tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet // (103.2)
palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet / (104.1)
pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam // (104.2)
jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet / (105.1)
vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam // (105.2)
pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai / (106.1)
kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet // (106.2)
jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet / (107.1)
tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam // (107.2)
kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam / (108.1)
pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā // (108.2)
biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet / (109.1)
tridinaṃ taptakhalve tu divyauṣadhīdravairyutam // (109.2)
mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet / (110.1)
vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet // (110.2)
ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / (111.1)
pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ // (111.2)
catuḥṣaṣṭitamāṃśena datte tāramanena vai / (112.1)
vedhayejjārayed divyaṃ kāṃcanaṃ siddhasaṃmatam // (112.2)
śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam / (113.1)
kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet // (113.2)
ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam / (114.1)
dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet // (114.2)
evaṃ punaḥ punaḥ kuryādekaviṃśativārakam / (115.1)
gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam // (115.2)
bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam / (116.1)
ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // (116.2)
evaṃ punaḥ punarjāryaṃ yathāśakti krameṇa vai / (117.1)
jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ // (117.2)
sahasraguṇite jīrṇe sahasrāṃśena vedhayet / (118.1)
lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ // (118.2)
jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram / (119.1)
sārayet pakvabījena pūrvavajjārayet kramāt // (119.2)
mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet / (120.1)
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (120.2)
bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca / (121.1)
dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // (121.2)

0 secs.