Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / (1.1)
nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // (1.2)
śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet / (2.1)PROC
gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ // (2.2)
tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai / (3.1)
snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet // (3.2)
kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam / (4.1)
vajrakaṃdaṃ kṣīrakandaṃ bṛhatī kaṇṭakārikā // (4.2)
vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam / (5.1)
anena kṣārakalkena pūrvapatrāṇi lepayet // (5.2)
ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ / (6.1)
evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā // (6.2)
amlavargeṇa patrāṇi kṣiped gharme dinatrayam / (7.1)
tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ // (7.2)
kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam / (8.1)
liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet // (8.2)
saptāhānnātra saṃdeho rasarūpā drutirbhavet // (9.0)
kākāṇḍāphalacūrṇaṃ tu mitrapaṃcakasaṃyutam / (10.1)PROC
etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi / (10.2)
aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā // (10.3)
dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam / (11.1)PROC
snuhyarkapayasā drāvairmunibhirmardayet tryaham // (11.2)
tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet / (12.1)
karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // (12.2)
agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam / (13.1)PROC
tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca // (13.2)
tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet / (14.1)
kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā // (14.2)
dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam / (15.1)PROC
sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam // (15.2)
saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā / (16.1)PROC
mardayedbhāvayed gharme tato dārvī suvarcalam // (16.2)
maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam / (17.1)
mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi // (17.2)
śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet // (18.0)
dhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam / (19.1)PROC
snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // (19.2)
vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam / (20.1)PROC
tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe // (20.2)
ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ / (21.1)
ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ // (21.2)
uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet / (22.1)PROC
sthālyāṃ vā pācayedetān bhavanti navanītavat // (22.2)
tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca / (23.1)
yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet // (23.2)
kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam / (24.1)PROC
vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam // (24.2)
mardayitvārdhayāmaṃ taṃ drāvyaṃ pātālayaṃtrakaiḥ / (25.1)
ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā // (25.2)
kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham / (26.1)PROC
mardayeddinamekaṃ tu kācakūpyāṃ niveśayet // (26.2)
narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / (27.1)
puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt // (27.2)
dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu / (28.1)PROC
snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet // (28.2)
raktotpalasya nīlotthadravairmardyaṃ dinatrayam / (29.1)PROC
dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet // (29.2)
vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham / (30.1)
bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet // (30.2)
athavā chāgamūtreṇa bhāvayet kapitiṃdujam / (31.1)PROC
phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet // (31.2)
dvitrivāraprayogeṇa drutirbhavati nirmalā // (32.0)
narakeśodbhavaistailaiḥ secayedabhrasattvakam / (33.1)
tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet / (33.2)
haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat // (33.3)
bhāvayennaramūtreṇa kṣīrakaṃdasya cūrṇakam / (34.1)
daśavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ // (34.2)
tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet / (35.1)
yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ / (35.2)
lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ // (35.3)
paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ / (36.1)
śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ prayatnataḥ // (36.2)
taccūrṇaṃ daśamāṃśena drute satve pratāpayet / (37.1)
tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ // (37.2)
kṣīrakaṃdadravairbhāvyaṃ śatadhā kṣīrakaṃdakam / (38.1)
tadvāpena dravetsattvaṃ lohāni sakalāni ca // (38.2)
sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam / (39.1)
niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat // (39.2)
iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ / (40.1)PROC
bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet // (40.2)
kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat // (41.0)
śatadhā naramūtreṇa bhāvayeddevadālikām / (42.1)PROC
taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ // (42.2)
suradālībhavaṃ bhasma naramūtreṇa bhāvitam / (43.1)PROC
trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet // (43.2)
meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet / (44.1)PROC
sāraṃ drutirbhavetsatyam āvartyādau pradāpayet // (44.2)
gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / (45.1)PROC
drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // (45.2)
devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam / (46.1)PROC
tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat // (46.2)
atisthūlasya bhekasya nivāryāntrāṇi nikṣipet / (47.1)PROC
udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam // (47.2)
aṣṭāhād grāhayet tasmāttailaṃ pātālayaṃtrake / (48.1)
tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt // (48.2)
iṃdragopo 'śvalālā ca śaśamaṇḍūkayorvasā / (49.1)PROC
asthīni ca samaṃ piṣṭvā drute hemni pravāpayet // (49.2)
jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati // (50.0)
iṃdragopaṃ kulīrāsthi devadālyāśca bījakam / (51.1)PROC
cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam // (51.2)
anena drāvite hemni vāpo deyaḥ punaḥ punaḥ / (52.1)
tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // (52.2)
tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ / (53.1)PROC
lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ // (53.2)
saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā / (54.1)
dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat // (54.2)
śṛgālameṣakūrmāhiśalyāni ca śilājatu / (55.1)PROC
etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake / (55.2)
vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam // (55.3)
lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ / (56.1)
saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet / (56.2)
dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ // (56.3)
gaṃdhakaṃ raktalavaṇaṃ tulyaṃ deyaṃ punaḥ punaḥ / (57.1)
drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param // (57.2)
pītamaṇḍūkagarbhe tu cūrṇitaṃ ṭaṃkaṇaṃ kṣipet / (58.1)
ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // (58.2)
tatsamastaṃ vicūrṇyātha drute lohe pravāpayet / (59.1)
tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā // (59.2)
eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam / (60.1)
marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet // (60.2)
kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam // (61.0)PROC
jvālāmukhī cekṣurakaṃ sthalakumbhīphalāni ca / (62.1)
snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet // (62.2)
vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt / (63.1)
dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam // (63.2)
vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam / (64.1)
pauṇḍraṃ vaiḍūryamāṇikyaṃ rājāvartendranīlakam // (64.2)
vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ / (65.1)
etairevauṣadhair lohajātaṃ dravati vāpanāt // (65.2)
vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam / (66.1)PROC
jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet // (66.2)
sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet / (67.1)PROC
saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet // (67.2)
śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam / (68.1)PROC
saptāhānnātra saṃdehaḥ khare gharme dravatyalam // (68.2)
ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā / (69.1)PROC
iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet // (69.2)
saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet / (70.1)
lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ // (70.2)
kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param // (71.0)
kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak / (72.1)
tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // (72.2)
ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / (73.1)
tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // (73.2)

0 secs.