Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī / (1.1)
atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // (1.2)
pāṭhā vaṃdhyā tālamūlī nīlīsindūracitrakā / (2.1)
padmakandaṃ kṣīrakandaṃ samaṃ nāgabalā tathā // (2.2)
eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam / (3.1)
drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam // (3.2)
sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare / (4.1)
dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet // (4.2)
milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ // (5.0)
vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat / (6.1)
milanti drutayaḥ sarvā rasarāje na saṃśayaḥ // (6.2)
kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam / (7.1)
tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet // (7.2)
milanti drutayaḥ sarvā anenaiva na saṃśayaḥ // (8.0)
kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ / (9.1)
pūrvavanmardanenaiva milanti drutayo rase // (9.2)
aśvalālārdrakaṃ nimbapatrāṇi laśunaṃ samam / (10.1)
ṭaṃkaṇena samāyuktaṃ pūrvavad drutimelakam // (10.2)
mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam / (11.1)
strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet // (11.2)
drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi / (12.1)
svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / (12.2)
milanti drutayaḥ sarvā mīlitā jārayettataḥ // (12.3)
drutayo mīlitā yena mūṣāṃ tenaiva lepayet / (57.1)
tathā ca jīvayogena khyāte'yaṃ liptamūṣikā // (57.2)
hemakāṃtadrutiṃ tulyāṃ melayetsamukhe rase / (58.1)
ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet // (58.2)
satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam / (59.1)
punaśca melayettadvat sarvavajjārayettataḥ // (59.2)
evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ / (60.1)
tatastaṃ pakvabījena sārayejjāraṇātrayam // (60.2)
mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet / (61.1)
tārāre tāmrasaṃyukte śatāṃśena niyojayet // (61.2)
krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // (62.0)
hemābhraśulbadrutayo dviguṇaṃ jārayedrase / (63.1)
pūrvavatkramayogena tato raṃjakabījakam // (63.2)
mūṣāyantre samaṃ jāryaṃ sārayetsāraṇātrayam / (64.1)
mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet / (64.2)
tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam // (64.3)
kāṃtaśulbasuvarṇānāṃ drutayaḥ samukhe rase / (65.1)
jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt // (65.2)
tato raṃjakabījāni dviguṇaṃ tasya jārayet / (66.1)
atha bījaistridhā sāryaṃ jārayetsārayetpunaḥ // (66.2)
jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet / (67.1)
ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet // (67.2)
kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt / (68.1)
jārayetpūrvayogena tato raṃjakabījakam // (68.2)
jāryaṃ pañcaguṇaṃ tasminmūṣāyantre prayatnataḥ / (69.1)
sārayet pakvabījena tridhā taṃ jārayetpunaḥ // (69.2)
punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte / (70.1)
mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // (70.2)
ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase / (71.1)
ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet // (71.2)
tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam / (72.1)
mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet / (72.2)
daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam // (72.3)
pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam / (73.1)
melitaṃ pūrvayogena jārayet tat krameṇa vai // (73.2)
śatavedhī bhavetsūto dvidhā sahasravedhakaḥ / (74.1)
triguṇe'yutavedhī syāllakṣavedhī caturguṇe // (74.2)
samyak pañcaguṇe jīrṇe daśalakṣāṇi vidhyati / (75.1)
evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ // (75.2)
tataḥ saptaguṇaṃ tasya jāryaṃ raṃjakabījakam / (76.1)
tridhātha pakvabījena sārayet pūrvavat kramāt // (76.2)
jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe / (77.1)
anena kramayogena saptaśṛṅkhalikākramāt // (77.2)
mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ / (78.1)
tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet // (78.2)
śvetābhratāraghoṣāradrutayaḥ samukhe rase / (79.1)
jāryāḥ samā yathāpūrvaṃ tārabījena sārayet / (79.2)
tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet // (79.3)
kāṃtatārāradrutayo dviguṇāḥ samukhe rase / (80.1)
jārayettriguṇā yāvat pakvabījena cāthavā // (80.2)
sāritaṃ jāritaṃ kuryātpūrvavacchṛṅkhalātrayam / (81.1)
mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet // (81.2)
drute baṃge tu tattāraṃ bhavetkuṃdendusannibham // (82.0)
tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase / (83.1)
kuryāt caturguṇā yāvat tārabījena sārayet // (83.2)
catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet / (84.1)
anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ // (84.2)
tārā kāṃtadrutayo jāryā saptaguṇā rase / (85.1)
tatsāryaṃ tārabījena saptaśṛṃkhalikā kramāt // (85.2)
mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ // (86.0)
samukhasya rasendrasya dhānyābhraṃ pūrvasaṃskṛtam / (87.1)
cārayejjārayettadvat samāṃśaṃ cātha tasya vai // (87.2)
ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat / (88.1)
tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ // (88.2)
drāvayejjārayettadvattāvadrasakasatvakam / (89.1)
pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt // (89.2)
garbhadrāvaṇakaṃ bījaṃ drāvitaṃ jārayetpunaḥ / (90.1)
bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ // (90.2)
drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet / (91.1)
pūrvavatkramayogena kāṃtahemno drutiḥ punaḥ // (91.2)
pratyekaṃ jārayettulyaṃ svarṇatīkṣṇadrutistathā / (92.1)
dvaṃdvitāṃ jārayettulyāṃ tato raṃjakabījakam // (92.2)
pūrvavatkramayogena jārye tasmin caturguṇam / (93.1)
tatastaṃ pakvabījena sārayetsāraṇātrayam // (93.2)
tadeva jāritaṃ kuryānmūṣāyantre tu pūrvavat / (94.1)
ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā // (94.2)
pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā / (95.1)
sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ // (95.2)
mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / (96.1)
krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet // (96.2)
karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ / (97.1)
samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam // (97.2)
gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam / (98.1)
vārtikānāṃ hitārthāya mayā tatprakaṭīkṛtam // (98.2)
vajrabhasma śuddhahema vyomasatvamayorajaḥ / (99.1)
catvāri samabhāgāni nāgacūrṇaṃ catuḥsamam // (99.2)
dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / (100.1)
ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet // (100.2)
mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / (101.1)
hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ // (101.2)
tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat / (102.1)
nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // (102.2)
miśrībhūtaṃ samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet / (103.1)
svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet // (103.2)
evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī / (104.1)
pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ // (104.2)
mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam // (105.2)
vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam // (106.0)
vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam / (107.1)
pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ // (107.2)
tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai / (108.1)
grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam // (108.2)
dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ / (109.1)
yadā caturguṇaṃ jīrṇaṃ daśalakṣāṇi vidhyati // (109.2)
koṭivedhī pañcaguṇe daśakoṭyastu ṣaḍguṇe / (110.1)
arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe // (110.2)
navame kharvavedhī syāddaśame padmavedhakaḥ / (111.1)
trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ // (111.2)
caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ / (112.1)
tripañcaguṇite jīrṇe saśailavanakānanām // (112.2)
vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ / (113.1)
evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet // (113.2)
khecaro rasarājendro mukhasthaḥ khegatipradaḥ / (114.1)
jāyate ca yathāśaktyā tataḥ sāryaṃ krameṇa vai // (114.2)
vajrabījena tulyena prathamā sāraṇā bhavet / (115.1)
pūrvavajjāraṇā kāryā dviguṇenānusārayet // (115.2)
tathaiva jārayed bhūyaḥ kartavyā pratisāraṇā / (116.1)
triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet // (116.2)
dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ / (117.1)
ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake // (117.2)
daśakoṭyādyarbudānte ca jārite vedhake rase / (118.1)
triprakārā prakartavyā sāraṇā tu tridhā tridhā // (118.2)
caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet / (119.1)
ṣaḍguṇā padmavedhe tu mūlavedhe tu saptadhā // (119.2)
aṣṭadhā sparśavedhe tu daśadhā śabdavedhake / (120.1)
tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // (120.2)
kramaśaḥ sāraṇā kāryā yathāśaktyānusārataḥ / (121.1)
mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet // (121.2)
caṃdrārke vā bhujaṃge vā krāmaṇena samāyutam / (122.1)
ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ // (122.2)
tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet / (123.1)
tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam // (123.2)
dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet / (124.1)PROC
tato jyotiṣmatītaile dhṛtvā vartiṃ kalpayet // (124.2)
jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate / (125.1)
taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam // (125.2)
sparśavedhī raso yo'sau guṭikāṃ tena kārayet / (126.1)
drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet / (126.2)
tad bhavetkāṃcanaṃ divyamasaṃkhyaṃ nātra saṃśayaḥ // (126.3)
śabdavedhī raso yo'sau guṭikāṃ tena kārayet / (127.1)
dhārayed vaktramadhye tu tato lohāni vedhayet / (127.2)
tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ // (127.3)
pāṣāṇavedhako yo'sau parvatāni tu tena vai / (128.1)
vedhayedagninā taptān sarvaṃ bhavati kāṃcanam // (128.2)
medinīvedhako yo'sau rājikārdhārdhamātrakaḥ / (129.1)
tenaiva vedhayetsarvāṃ saśailavanakānanām / (129.2)
medinī sā svarṇamayī bhavetsatyaṃ śivoditam // (129.3)
trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ / (130.1)
sa bhavetkhecaro divyo mahākāyo mahābalaḥ // (130.2)
svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ / (131.1)
tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam // (131.2)
jāyante nātra saṃdehastatsvedasparśanādapi / (132.1)
rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate // (132.2)
avadhyo devadaityānāṃ yāvaccandrārkamedinī / (133.1)
bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā // (133.2)
bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ mṛtavajrakam / (134.1)
kākinīrajasā mardyaṃ taptakhalve dināvadhi // (134.2)
tenaiva pādabhāgena hemapatrāṇi lepayet / (135.1)
vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam // (135.2)
anena cāṣṭamāṃśena pūrvaliptāni lepayet / (136.1)
ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // (136.2)
kadalīkaṃdasauvīraṭaṃkaṇaṃ ca samaṃ samam / (137.1)
kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai // (137.2)
tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā / (138.1)
tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam // (138.2)
dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam / (139.1)
rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam / (139.2)
caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham // (139.3)
atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam / (140.1)
pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase // (140.2)
abhrasatvaprakāreṇa jārayettat krameṇa vai / (141.1)
pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // (141.2)
tatastenaiva bījena sāraṇākrāmaṇātrayam / (142.1)
tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet / (142.2)
śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam // (142.3)
samukhasya rasendrasya pakvabījaṃ samāṃśakam / (143.1)
jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai // (143.2)
mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet / (144.1)
tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam // (144.2)
dattvā tasmiṃstadā khalve vyomavallīdravairdinam / (145.1)
tatsarvaṃ marditaṃ kṛtvā chāyāśuṣkaṃ prayatnataḥ // (145.2)
dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / (146.1)
karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // (146.2)
kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman / (147.1)
rasabījamidaṃ khyātaṃ pūrvavat śatavedhakam / (147.2)
jāyate rasarājo'yaṃ kurute kanakaṃ śubham // (147.3)
athavā samukhe sūte pūrvavajjārayeddinam / (148.1)
pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // (148.2)
rasabījena cānyena tridhā sāryaṃ krameṇa vai / (149.1)
sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet / (149.2)
śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai // (149.3)
pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam / (150.1)
ṣoḍaśāṃśena sūtasya samukhasya tu cārayet // (150.2)
dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt / (151.1)
tadbījaṃ jārayettasya svedanaiścābhrasatvavat // (151.2)
anena kramayogena samaṃ bījaṃ tu sārayet / (152.1)
tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai // (152.2)
cārayenmardayanneva kacchapākhye 'tha jārayet / (153.1)
abhrasatvaprakāreṇa samaṃ yāvacca jārayet // (153.2)
tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet / (154.1)
mardayettaptakhalve tat caratyeva hi tatkṣaṇāt // (154.2)
taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca / (155.1)
liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate // (155.2)
tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet / (156.1)
anena kramayogena samabījaṃ samaṃ punaḥ // (156.2)
pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet / (157.1)
mūṣāyantre tato jāryaṃ svedanena punaḥ punaḥ // (157.2)
anena kramayogena samabījaṃ ca jārayet / (158.1)
evaṃ caturguṇe jīrṇe pakvabīje tu pārade / (158.2)
jāyate kuṃkumābhastu rasendro balavattaraḥ // (158.3)
abhrakaṃ bhrāmakaṃ brāhmī mṛtalohāṣṭakaṃ tathā / (159.1)
mahārasāścoparasāḥ kaṭutumbyāśca bījakam // (159.2)
śaṅkhanābhirmeṣaśṛṅgī vajrakaṃdaṃ samaṃ samam / (160.1)
mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi // (160.2)
tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / (161.1)
anena mṛtavajraṃ tu lepitaṃ kārayettataḥ // (161.2)
mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet / (162.1)
tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam // (162.2)
athavā vajrabījaṃ ca pūrvakalkena lepitam / (163.1)
athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam // (163.2)
talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet / (164.1)
ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā // (164.2)
kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet / (165.1)
punastalliptamūṣāyāṃ kṣiptvā vajreṇa saṃyutam / (165.2)
pūrvavatkramayogena jīrṇe vajre samuddharet / (165.3)
anena kramayogena vajraṃ vā vajrabījakam // (165.4)
svarṇadvaṃdvitavajraṃ vā jārayettatpunaḥ punaḥ / (166.1)
ekādaśaguṇaṃ yāvattāvajjāryaṃ rasendrake // (166.2)
sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam / (167.1)
mardayellolayettena muktācūrṇaṃ suśobhanam // (167.2)
drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman / (168.1)
mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ // (168.2)
ekādaśaguṇaṃ yāvattajjāryaṃ kacchapena tat // (169.0)
nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet / (170.1)
indranīlaṃ ca nīlaṃ ca tena liptvātha jārayet // (170.2)
pūrvavatkramayogena dhamanātsvedanena vā / (171.1)
viḍalepitamūṣāyām ekādaśaguṇaṃ kramāt // (171.2)
drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt / (172.1)
dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā / (172.2)
ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā // (172.3)
śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam / (173.1)
jārayedrasarājasya tvekādaśaguṇaṃ kramāt / (173.2)
jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā // (173.3)
rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam / (174.1)
bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet // (174.2)
kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai / (175.1)
evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ // (175.2)
anenaiva śatāṃśena madhūcchiṣṭena lepayet / (176.1)
śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet // (176.2)
iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham / (177.1)
anenaiva suvarṇena sārayetsāraṇātrayam // (177.2)
ratnatṛptaṃ sūtarājaṃ mūṣāyantre vinikṣipet / (178.1)
śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam // (178.2)
mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat / (179.1)
anena kramayogena punaḥ sāraṇajāraṇā // (179.2)
kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet / (180.1)
śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ // (180.2)
punaśca trividhā kāryā sāraṇājjāraṇā kramāt / (181.1)
tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet // (181.2)
tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / (182.1)
jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // (182.2)
siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / (183.1)
teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // (183.2)

1 secs.