Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / (1.1)
ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // (1.2)
caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ / (2.1)
vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // (2.2)
mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai / (3.1)
kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam // (3.2)
kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet / (4.1)
sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat // (4.2)
ghanībhūtaṃ samuttārya khyāto'yaṃ matsyakajjalam / (5.1)
etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet // (5.2)
varṣopalāstu tenaiva lālayitvā supācite / (6.1)
madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet / (6.2)
jāyante padmarāgāṇi divyatejomayāni ca // (6.3)
nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam / (7.1)
taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet // (7.2)
kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet / (8.1)
indranīlāni tānyeva jāyante nātra saṃśayaḥ // (8.2)
mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet / (9.1)
kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet // (9.2)
varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat / (10.1)
sarve marakatāstena samīcīnā bhavanti vai // (10.2)
mañjiṣṭhāyāḥ kaṣāyeṇa peṣayenmatsyakajjalam / (11.1)
varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat // (11.2)
gomedāni tu tānyeva pravartante na saṃśayaḥ // (12.0)
piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam / (13.1)
tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam // (13.2)
tatsarvaṃ pācayedyāmam avatārya surakṣayet / (14.1)
varṣopalāṃstu tenaiva siktānpacyācca pūrvavat / (14.2)
bhavanti puṣparāgāste yathā khanyutthitāni ca // (14.3)
nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam / (15.1)
bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi // (15.2)
tatsarvaṃ pācayedyāmamavatārya surakṣayet / (16.1)
varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat / (16.2)
nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ // (16.3)
proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak / (17.1)
rakṣayitvā prayatnena prāpte kārye niyojayet // (17.2)
sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam / (18.1)
tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam // (18.2)
sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ / (19.1)
taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ // (19.2)
sūryakāntenāpareṇa chāditaṃ gharmadhāritam / (20.1)
yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam // (20.2)
chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake / (21.1)
suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale // (21.2)
laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet / (22.1)
tvacāriṣṭaphalānāṃ tu jalena saha peṣayet / (22.2)
tenaiva kṣālite muktāphalaṃ bhavati śobhanam // (22.3)
mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet / (23.1)
prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi // (23.2)
tenaiva vartulākārā guṭikāḥ kārayettataḥ / (24.1)
kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam // (24.2)
protayed aśvavālena mālāṃ kṛtvātha śoṣayet / (25.1)
chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ // (25.2)
sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt / (26.1)
nivāryāntrāṇi tatraiva pūrvamālāṃ niveśayet // (26.2)
udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat / (27.1)
māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ // (27.2)
kaṇḍanaṃ kṣālanaṃ caiva pūrvavatkārayecchanaiḥ / (28.1)
bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai // (28.2)
muktāśuktiṃ samādāya jalaśuktimathāpi vā / (29.1)
gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye // (29.2)
tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat / (30.1)
kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai // (30.2)
sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret / (31.1)
ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet // (31.2)
chāyāyāṃ śoṣayetpaścāt kaṇḍanaṃ kṣālanaṃ tataḥ / (32.1)
kārayetpūrvavattāni mauktikāni bhavanti vai // (32.2)
dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet / (33.1)
prasūtāyā mahiṣyāstu pañcame divase haret // (33.2)
kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam / (34.1)
vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake // (34.2)
rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī / (35.1)
veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak // (35.2)
āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ / (36.1)
chāyāśuṣkāḥ śubhāḥ protyās tāmrasūtreṇa vai punaḥ // (36.2)
madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ / (37.1)
jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ // (37.2)
dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ / (38.1)
kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham // (38.2)
pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / (39.1)
supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet // (39.2)
ācchādya pacyānmandāgnau ghaṭikānte samuddharet / (40.1)
pravālā nalikāgarbhe jāyante padmarāgavat // (40.2)
aśuddhaṃ pāradaṃ bhāgaṃ caturbhāgaṃ ca ṭaṃkaṇam / (41.1)
ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet // (41.2)
tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ / (42.1)
kṣiptvā cālyamayodarvyā hyavatārya suśītalam // (42.2)
kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca / (43.1)
vastramṛttikayā samyak kācakūpīṃ pralepayet // (43.2)
sarvato'ṅgulamānena chāyāśuṣkaṃ tu kārayet / (44.1)
vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā // (44.2)
kramavṛddhāgninā paścātpaceddivasapañcakam / (45.1)
saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam // (45.2)
ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet / (46.1)PROC
pācayellohaje pātre lohadarvyā nigharṣayet / (46.2)
caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham // (46.3)
raktaśākhinyapāmārgakuṭajasya tu bhasmakam / (47.1)PROC
caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam // (47.2)
pūrvavallohapātre tu sindūraṃ jāyate śubham // (48.0)
bhasmanā pūrvavannāgaṃ śākasya vārijasya vā / (49.1)
sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ // (49.2)
palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane / (50.1)PROC
samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet // (50.2)
pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet / (51.1)
tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ // (51.2)
palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet / (52.1)
chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet // (52.2)
kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / (53.1)
chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // (53.2)
raktavarṇā yadā syātsā tāvatpacyātparīkṣayet / (54.1)
sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ // (54.2)
navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet / (55.1)
niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // (55.2)
dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi / (56.1)
raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet // (56.2)
svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet // (57.0)
āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam / (58.1)
māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet // (58.2)
palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet / (59.1)
punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati / (59.2)
suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā // (59.3)
hiṅgunāgaramekaikaṃ laśunasya paladvayam / (60.1)
catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam // (60.2)
sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet / (61.1)
tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ / (61.2)
pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ // (61.3)
babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā / (62.1)
tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet // (62.2)
asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet / (63.1)
tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam // (63.2)
nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat // (64.0)
palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum / (65.1)
eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam // (65.2)
nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet / (66.1)
trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet // (66.2)
tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet // (67.0)
dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ / (68.1)
godhūmamāṣayoścūrṇaṃ pratyekaṃ tu catuṣpalam // (68.2)
alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet / (69.1)
chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet // (69.2)
dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet / (70.1)
śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā // (70.2)
tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet / (71.1)
ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham / (71.2)
bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham // (71.3)
bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā / (72.1)
tadvāpaṃ daśamāṃśena drute nāge pradāpayet // (72.2)
tadvāpaṃ drutanāgasya daśamāṃśena dāpayet / (73.1)
tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet // (73.2)
ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake / (74.1)
drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet // (74.2)
tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam / (75.1)
paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam // (75.2)
cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet / (76.1)
vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam // (76.2)
saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam / (77.1)
mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet // (77.2)
pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet / (78.1)
ghanībhūtaṃ bhaved yāvaccaṭṭakenaiva cālayet / (78.2)
amlavetasamityetajjāyate śobhanaṃ param // (78.3)
triphalā bhṛṅgakoraṇṭabhallātakaravīrakam / (79.1)
bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale // (79.2)
kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / (80.1)
tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham // (80.2)
nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam / (81.1)
tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet // (81.2)
śatāṃśena kṣipettasmin raktaśākinimūlakam / (82.1)
mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam // (82.2)
ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam / (83.1)
kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet / (83.2)
ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit // (83.3)
meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam / (84.1)
pacenmṛdvagninā tāvadyāvatphenaṃ nivartate // (84.2)
dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet / (85.1)
pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet // (85.2)
tilatailaṃ vipacyādau yāvatphenaṃ nivartate / (86.1)
gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye // (86.2)
viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet / (87.1)
jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam // (87.2)
mardayenmṛṇmaye pātre hastena kṣaṇamātrakam / (88.1)
ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet // (88.2)
saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ / (89.1)
tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum // (89.2)
pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet / (90.1)
saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet // (90.2)
svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet // (91.0)
palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam / (92.1)
tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ // (92.2)
niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet / (93.1)
śuṣkasya vaṃśanālasya sthūlasya tena codaram // (93.2)
lepyamaṅgulamānena chāyāśuṣkaṃ ca kārayet / (94.1)
chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet // (94.2)
vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / (95.1)
ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ // (95.2)
trisaptāhāt samuddhṛtya śoṣayitvā samāharet / (96.1)
karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane / (96.2)
karpūraṃ jāyate divyaṃ yathā bījaṃ na saṃśayaḥ // (96.3)
panasasyārdhaṃ pakvasya bījānyekasya khaṇḍayet / (97.1)
navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā // (97.2)
cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet / (98.1)
tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam // (98.2)
mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam / (99.1)
tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet // (99.2)
campakaṃ ketakīmallījātīpuṣpāṇi tatpunaḥ / (100.1)
dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet // (100.2)
tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām / (101.1)
māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet // (101.2)
nikṣipedviṃśadaṃśena samyagjāvādikāmapi / (102.1)
tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane // (102.2)
veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam / (103.1)
samyagbhavati jāvādi varṇaiḥ parimalairapi // (103.2)
madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam / (104.1)
muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet // (104.2)
mallikā mālatī jātī ketakī śatapattrikā / (105.1)
anyāni ca sugandhīni puṣpāṇi tatra nikṣipet // (105.2)
dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet / (106.1)
sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ // (106.2)
yāvattailāvaśeṣaṃ syāt karpūraṃ cārdhaniṣkakam / (107.1)
niṣkaṃ mārjārajāvādiṃ kṣiptvā tadavatārayet // (107.2)
anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet / (108.1)
kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane // (108.2)
sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ / (109.1)
puṣpāṇi bakulasyaiva ratnamālāṃ samaṃ samam // (109.2)
taccūrṇamikṣudaṇḍasya kṛtanālasya codare / (110.1)
kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // (110.2)
puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate / (111.1)
dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret // (111.2)
kastūrīcarma nirlomaṃ mustātulyaṃ vicūrṇayet / (112.1)
cūrṇasya daśamāṃśena samyak kastūrikāṃ kṣipet // (112.2)
pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam / (113.1)
kastūrīmadanākārā kiṃcitkāryā prayatnataḥ // (113.2)
tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak / (114.1)
guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet / (114.2)
kastūrīcarmaṇā baddhvā samyaṅ mṛgamado bhavet // (114.3)
nārikelakapālaṃ vā ghṛṣṭaṃ vā nimbakāṣṭhakam / (115.1)
yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet // (115.2)
tatpādaṃ rajanī cātha tasminmadhye vinikṣipet / (116.1)
gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet // (116.2)
pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / (117.1)
viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam // (117.2)
taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet / (118.1)
ghanībhūtaṃ bhavedyāvattāvad gharme pracālayet / (118.2)
tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ // (118.3)
pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam / (119.1)
piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ // (119.2)
kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam / (120.1)
nakhamāṃsī sarjarasamustā kṛṣṇāguruḥ sitā // (120.2)
candanaṃ ca daśaitāni cūrṇitāni vimiśrayet / (121.1)
cūrṇatulyairguggulubhiḥ sarvamekatra kuṭṭayet // (121.2)
stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā / (122.1)
dinamekaṃ prayatnena vartikāṃ tena kārayet // (122.2)
tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt / (123.1)
devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ // (123.2)
pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam / (124.1)
māṃsī mustā nakhaṃ bolacandanāguruvālakam // (124.2)
lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam / (125.1)
prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā // (125.2)
māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale / (126.1)
tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham // (126.2)
yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ / (127.1)
deyaḥ pūrvavadvartakīkṛtaḥ / (127.2)
sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ // (127.3)
vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ / (128.1)
ātape śoṣitaṃ kuryādityevaṃ dinasaptakam // (128.2)
jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam / (129.1)
kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet // (129.2)
mṛtpātre dhārayed gharme ramye vā kācabhājane / (130.1)
ācchādayettu vastreṇa jalasiktena tatkṣaṇāt // (130.2)
dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam / (131.1)
anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak / (131.2)
drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet // (131.3)
mandāramūlamārdrāyāṃ bharaṇyāṃ vā kuśodbhavam / (132.1)
ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet // (132.2)
yattu tatkāṣṭhaṃ tu samāharet / (133.1)
dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param // (133.2)
kṛkalāsasya vāmākṣi hemnāveṣṭyābhimantritam / (134.1)
dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param // (134.2)
tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet / (135.1)
yasminkasminbhave dravye dhānye vā vṛddhikārakam // (135.2)
kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni / (136.1)
tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate // (136.2)
dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam / (137.1)
yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam // (137.2)
mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet / (138.1)
tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ // (138.2)
taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ / (139.1)
mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam / (139.2)
tathaivātra prakartavyaṃ siddhirbhavati nānyathā // (139.3)
ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / (140.1)
tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ // (140.2)

1 secs.