Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / (1.1)
tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam / (2.1)
mardayettriphalākvāthairnaramūtrairyutaistataḥ // (2.2)
karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ / (3.1)
sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham // (3.2)
koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet / (4.1)
raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam // (4.2)
āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā / (5.1)
dravairhariṇakhuryā vā naramūtrayutaṃ rasam // (5.2)
tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ / (6.1)
tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat // (6.2)
tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ // (7.0)
markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam / (8.1)
markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam // (8.2)
tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / (9.1)
jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ // (9.2)
arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet / (10.1)
tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet // (10.2)
mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe / (11.1)
tato gajapuṭe pacyāt pārado bandhamāpnuyāt // (11.2)
jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam / (12.1)
jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat // (12.2)
ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu / (13.1)
utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet // (13.2)
tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ // (14.0)
ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam / (15.1)
ekavīrākandakalkairvajramūṣāṃ pralepayet / (15.2)
tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // (15.3)
āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ / (16.1)
tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham // (16.2)
kṣīrakaṃdasya kalkena vajramūṣāṃ pralepayet / (17.1)
tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // (17.2)
kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam / (18.1)
unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam // (18.2)
gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm / (19.1)
tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet // (19.2)
taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet / (20.1)
taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā // (20.2)
uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ / (21.1)
tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet // (21.2)
aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte / (22.1)
rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ // (22.2)
śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam / (23.1)
mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam // (23.2)
pātayetpātanāyaṃtre dinaikaṃ mandavahninā / (24.1)
ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet // (24.2)
mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam / (25.1)
tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet // (25.2)
punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ / (26.1)
sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ // (26.2)
tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet / (27.1)
samyak saṃpeṣayedamlairnalikaṃ kuṣṭhameva ca // (27.2)
pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet / (28.1)
vajramūṣodare cātha tena kalkena lepya vai // (28.2)
golakaṃ tāpayettatra vaṃkanālena taṃ dhaman / (29.1)
khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu // (29.2)
palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā / (30.1)
pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // (30.2)
nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam / (31.1)
śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā / (31.2)
pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // (31.3)
palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit / (32.1)
dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet // (32.2)
tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat // (33.0)
kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam / (34.1)
śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet / (34.2)
vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat // (34.3)
śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam / (35.1)
samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam // (35.2)
haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat / (36.1)
mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // (36.2)
pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam / (37.1)
tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram // (37.2)
ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman / (38.1)
tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet // (38.2)
pañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam / (39.1)
taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham // (39.2)
bhavatyeṣa khoṭo vai sarvakāryakṛt // (40.0)
candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam / (41.1)
ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ / (41.2)
koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // (41.3)
bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam / (42.1)
yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan // (42.2)
ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // (43.0)
dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam / (44.1)
ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu // (44.2)
valmīkamṛttikāmāṣagodhūmānāṃ ca cūrṇakam / (45.1)
samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet // (45.2)
tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham / (46.1)
khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ // (46.2)
rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam / (47.1)
śvetavātāritailānāṃ majjāmaśvasya komalā // (47.2)
tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ / (48.1)
tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ // (48.2)
viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ / (49.1)
khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt // (49.2)
karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam / (50.1)PROC
vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet // (50.2)
kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam / (51.1)
śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan // (51.2)
samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham / (52.1)
pūrvavatpuṭapākena pārado jāyate mṛtaḥ // (52.2)
haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam / (53.1)PROC
kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet // (53.2)
karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ / (54.1)
kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat // (54.2)
kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet / (55.1)
samyaggajapuṭe pacyāt mṛto bhavati niścitam // (55.2)
haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam / (56.1)PROC
rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet // (56.2)
karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / (57.1)
dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet / (57.2)
jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ // (57.3)
uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate / (58.1)
vacā caṇḍālinīkaṃdaṃ brahmadaṇḍīyamūlakam // (58.2)
gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet / (59.1)
caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet // (59.2)
ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt / (60.1)
grasate sarvalohāni yatheṣṭāni na saṃśayaḥ // (60.2)
grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ / (61.1)
mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame // (61.2)
tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ / (62.1)
siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt // (62.2)
sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // (63.2)
śuddhāni tāmrapatrāṇi tena kalkena lepayet / (64.1)
ruddhvā gajapuṭe pacyātpunarutthāpya lepayet // (64.2)
evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet // (65.0)
raktasnuhīpayobhiśca tāmrapatrāṇi lepayet / (66.1)
kārayedagnitaptāni tasmin kṣīre niṣecayet // (66.2)
ityevaṃ saptadhā kuryāllepatāpaniṣecanam / (67.1)
samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam // (67.2)
rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam / (68.1)
āraktasnukpayobhistanmardayeddivasatrayam // (68.2)
tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā / (69.1)
sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam // (69.2)
raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / (70.1)
tena nāgasya patrāṇi praliptāni puṭe pacet / (70.2)
punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet // (70.3)
padminīpatrapuṣpābhā vijñeyā sthalapadminī / (71.1)
bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ // (71.2)
pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam / (72.1)
pūrvoktapadminīyuktaṃ mardayeddinasaptakam / (72.2)
tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam // (72.3)
nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram / (73.1)
pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet // (73.2)
prakaṭaṃ vaṃkanālena yāvattārāvaśeṣitam / (74.1)
tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ // (74.2)
vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ / (75.1)
tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ // (75.2)
raktacitrakapañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet / (76.1)
tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam // (76.2)
deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham // (77.0)
raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam / (78.1)
kaṅguṇītailasaṃyuktaṃ sarvaṃ kalkaṃ pralepayet // (78.2)
tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā / (79.1)
etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam // (79.2)
ekīkṛtya samāvartya tena patrāṇi kārayet / (80.1)
raktacitrakamūlāni bhallātatailapeṣitam // (80.2)
anena pūrvapatrāṇi praliptāni puṭe pacet / (81.1)
evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam // (81.2)
nāginīkandasūtendraraktacitrakamūlakam / (82.1)
piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet / (82.2)
tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam // (82.3)
jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet / (83.1)
mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // (83.2)
evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt / (84.1)
bahistuṣapuṭe pacyāttridinaṃ taddivaniśam // (84.2)
tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet / (85.1)
kṣipte jyotiṣmatītaile sarvaṃ bhavati kāṃcanam // (85.2)
kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet / (86.1)
śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet // (86.2)
gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / (87.1)
mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam // (87.2)
tena tārasya patrāṇi liptvā ruddhvā puṭe pacet / (88.1)
ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam // (88.2)
kṛṣṇāyā vātha pītāyā devadālyā phaladravam / (89.1)
viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet // (89.2)
saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet / (90.1)
ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // (90.2)
daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam // (91.0)
vasubhaṭṭarasenātha tridhā siñcet sutāpitam / (92.1)
loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā // (92.2)
devadālyā phalaṃ mūlam īśvarīphalajadravam / (93.1)
piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet // (93.2)
bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam // (94.0)
kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ grahaṇe'thavā / (95.1)
nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // (95.2)
secayetsalilaṃ nityaṃ yāvatphalavatī bhavet / (96.1)
mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai // (96.2)
śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam / (97.1)
ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham // (97.2)
tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham / (98.1)
tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā // (98.2)
bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi / (99.1)
tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet // (99.2)
tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca / (100.1)
haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // (100.2)
pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam / (101.1)
mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet // (101.2)
svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet / (102.1)
vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham // (102.2)
mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam / (103.1)
yadā na grasate tasmādvaṭī deyā punaḥ punaḥ // (103.2)
jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet / (104.1)
drutasya śatabhāgena tattāraṃ jāyate śubham // (104.2)
gaṃdhakaṃ dhūmasāraṃ ca phaṭkarī ṭaṃkaṇaṃ samam / (105.1)
eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet // (105.2)
bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet / (106.1)
caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā // (106.2)
śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ / (107.1)
drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet // (107.2)
punastasmindrute deyā vaṭikā vaḍavāmukhā / (108.1)
dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet // (108.2)
grasate sarvalohāni satvāni vividhāni ca / (109.1)
yadā na grasate tasmād vaṭī deyā punaḥ punaḥ // (109.2)
madhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam / (110.1)
tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam // (110.2)
tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam / (111.1)
mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ // (111.2)
vasubhadrarasenātha tridhā sutāpitam / (112.1)
loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ // (112.2)
atisthūlasya bhekasya nivāryāntrāṇi tatra vai / (113.1)
cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi // (113.2)
trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet / (114.1)
svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam // (114.2)
tṛṇajyotīyamūlena mātuliṃgarasena ca / (115.1)
tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // (115.2)
bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet / (116.1)
taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman // (116.2)
guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate / (117.1)
śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ // (117.2)
mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet / (118.1)
bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman // (118.2)
grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ / (119.1)
muñcatyasau drute nāge guhyādguhyaṃ prakāśitam // (119.2)
bhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet / (120.1)
taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman // (120.2)
tataḥ śataguṇaṃ baṃgaṃ tasyaivopari vāhayet / (121.1)
stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ // (121.2)
tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam / (122.1)
mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet // (122.2)
stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman / (123.1)
bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam // (123.2)
drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ / (124.1)
tāvad drute na saṃdehaḥ siddhayoga udāhṛtaḥ // (124.2)
kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet / (125.1)
niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan // (125.2)
tad bhavedrasatulyaṃ tu samādāyātha tatsamam // (126.0)
pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam / (127.1)
catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ // (127.2)
tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave / (128.1)
mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet // (128.2)
dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam / (129.1)
sarvavadgrasate datte guhyākhyaṃ yogamuttamam // (129.2)
athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam / (130.1)
samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet // (130.2)
ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet / (131.1)
dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet // (131.2)
tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet / (132.1)
naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca // (132.2)
pacedatasītailena māsamātraṃ tu sādhakaḥ / (133.1)
akṣayā kāmadhenuśca vaṅgastambhanakāriṇī // (133.2)
pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi / (134.1)
rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam // (134.2)
māṣapiṣṭyā pralipyāthātasītailena pācayet / (135.1)
kāmadhenuriyaṃ khyātā nāgastambhanakāriṇī // (135.2)
rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām / (136.1)
vilipya kāmadhenuṃ ca nāgadrāve niyojayet // (136.2)
taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam / (137.1)
guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe / (137.2)
śastrāstrairna ca bhidyeta divyadehamavāpnuyāt // (137.3)
śilayā mārito nāgaḥ sūtarājasamanvitaḥ / (138.1)
rañjito gandharāgeṇa samahemnā ca sārayet / (138.2)
tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam // (138.3)
śilayā ravidugdhena nāgapatrāṇi lepayet / (139.1)
mārayetpuṭayogena divyaṃ bhavati kāṃcanam // (139.2)
meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam / (140.1)
śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape // (140.2)
sitasvarṇasya patrāṇi liptvā liptvā puṭe pacet / (141.1)
evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam // (141.2)
tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca / (142.1)
tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // (142.2)
siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / (143.1)
tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // (143.2)

0 secs.