Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam / (1.1)
dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ // (1.2)
svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / (2.1)PROC
niṣiñcettaptataptāni taile takre ca kāñjike // (2.2)
gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / (3.1)
evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // (3.2)
nāgavaṅgau prataptau ca gālitau tau niṣiñcayet / (4.1)
tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā // (4.2)
svarṇācca dviguṇaṃ sūtamamlena saha mardayet / (5.1)PROC
tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // (5.2)
golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe / (6.1)
triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa // (6.2)
nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ / (7.1)
kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet // (7.2)PROC
cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam / (8.1)
golakena samaṃ gandhaṃ dattvā caivādharottaram // (8.2)
śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ / (9.1)
evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate // (9.2)
kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / (10.1)PROC
kajjalyā hemapatrāṇi lepayetsamamātrayā // (10.2)
kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / (11.1)
dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet // (11.2)
nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ / (12.1)
vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam // (12.2)
nirutthaṃ jāyate bhasma sarvakāryeṣu yojayet / (13.1)
kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam // (13.2)
jvālāmukhī yathā hanyāttathā hanti manaḥśilā / (14.1)
śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ // (14.2)PROC
saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ / (15.1)
tatastu gālite hemni kalko'yaṃ dīyate samaḥ // (15.2)
punardhamedatitarāṃ yathā kalko vilīyate / (16.1)
evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // (16.2)
pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ / (17.1)PROC
hemapatrāṇi teṣāṃ ca pradadyādantarāntaram // (17.2)
gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe / (18.1)
pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ // (18.2)
evaṃ navapuṭāndadyāddaśamaṃ ca mahāpuṭam / (19.1)
triṃśadvanopalairdeyaṃ jāyate hemabhasmakam // (19.2)
suvarṇaṃ ca bhavetsvādu tiktaṃ snigdhaṃ himaṃ guru / (20.1)
buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // (20.2)
bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit / (21.1)PROC
tena bhāgatrayaṃ tārapatrāṇi parilepayet // (21.2)
dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ / (22.1)
samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet // (22.2)
evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate / (23.1)
snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet // (23.2)PROC
tālakasya prakāreṇa tārapatrāṇi buddhimān / (24.1)
puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate // (24.2)
arkakṣīreṇa sampiṣṭo gandhakastena lepayet / (25.1)PROC
samenārasya patrāṇi śuddhānyamladravair muhuḥ // (25.2)
tato mūṣāpuṭe dhṛtvā puṭedgajapuṭena ca / (26.1)
evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam // (26.2)
āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam / (27.1)
arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā // (27.2)
tāmrarītidhvanivadhe samagandhakayogataḥ / (28.1)
sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ / (28.2)PROC
vāsaratrayamamlena tataḥ khalve vinikṣipet // (28.3)
pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / (29.1)
tata uddhṛtya patrāṇi lepayeddviguṇena ca // (29.2)
gandhakenāmlaghṛṣṭena tasya kuryācca golakam / (30.1)
tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām // (30.2)
tatkalkena bahirgolaṃ lepayedaṅgulonmitam / (31.1)
dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // (31.2)
vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / (32.1)
dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // (32.2)
kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam / (33.1)
svāṅgaśītalam uddhṛtya mardayetsūraṇadravaiḥ // (33.2)
dinaikaṃ golakaṃ kuryādardhagandhena lepayet / (34.1)
saghṛtena tato mūṣāṃ puṭe gajapuṭe pacet // (34.2)
svāṅgaśītaṃ samuddhṛtya mṛtaṃ tāmraṃ śubhaṃ bhavet / (35.1)
vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana // (35.2)
tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ // (36.0)PROC
dvātriṃśadbhiḥ puṭairnāgo niruttho yāti bhasmatām / (37.1)
aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet // (37.2)PROC
mṛtpātre drāvite nāge lohadarvyā pracālayet / (38.1)
yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām // (38.2)
kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca / (39.1)
svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca // (39.2)
punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ / (40.1)
mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ // (40.2)
kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet / (41.1)
tato dviyāmamātreṇa vaṅgabhasma prajāyate // (41.2)
atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet / (42.1)
tato gajapuṭe paktvā punaramlena mardayet // (42.2)
tālena daśamāṃśena yāmamekaṃ tataḥ puṭet / (43.1)
evaṃ daśapuṭaiḥ pakvo vaṅgastu mriyate dhruvam // (43.2)
śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / (44.1)PROC
mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam // (44.2)
puṭatrayaṃ kumāryā ca kuṭhārakulattharasaiḥ / (45.1)
puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet // (45.2)
kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ / (46.1)PROC
mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet // (46.2)
evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt / (47.1)
rasaiḥ kuṭhāracchinnāyāḥ pātālagaruḍīrasaiḥ // (47.2)
stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet / (48.1)
sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // (48.2)
dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ / (49.1)
yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // (49.2)
gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / (50.1)
yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ // (50.2)
dattvopari śarāvaṃ tu tridinānte samuddharet / (51.1)
piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet // (51.2)
evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet / (52.1)
śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ // (52.2)
mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā / (53.1)
mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ // (53.2)
rasakaśceti vijñeyā ete saptopadhātavaḥ / (54.1)
mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca // (54.2)
mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / (55.1)
cālayellohaje pātre yāvatpātraṃ tu lohitam // (55.2)
bhavet tatastu saṃśuddhiṃ svarṇamākṣikamṛcchati / (56.1)
kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet // (56.2)
takreṇa vājamūtreṇa mriyate svarṇamākṣikam / (57.1)
karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam // (57.2)
bhāvayedātape tīvre vimalā śudhyati dhruvam / (58.1)
viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ // (58.2)PROC
daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu / (59.1)
puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // (59.2)
kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / (60.1)PROC
bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ // (60.2)
bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam / (61.1)
kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet // (61.2)PROC
arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet / (62.1)
veṣṭayedarkapatraiśca samyaggajapuṭe pacet // (62.2)
punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ / (63.1)
tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // (63.2)
mriyate nātra saṃdehaḥ sarvayogeṣu yojayet / (64.1)
tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet // (64.2)
mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet / (65.1)
mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam // (65.2)
anupānaiśca saṃyuktaṃ tattadrogaharaṃ param / (66.1)
śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam // (66.2)PROC
mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ / (67.1)
tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet // (67.2)
triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ / (68.1)
balāgomūtramusalītulasīsūraṇadravaiḥ // (68.2)
marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim / (69.1)
dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca / (69.2)
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet // (69.3)
svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet / (70.1)
nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam // (70.2)PROC
dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet / (71.1)
evaṃ gairikakāsīsaṭaṅkaṇāni varāṭikā // (71.2)
taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam / (72.1)
pacet tryaham ajāmūtrair dolāyantre manaḥśilām // (72.2)PROC
bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati / (73.1)
tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet // (73.2)PROC
dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍajairdravaiḥ / (74.1)
tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ // (74.2)
evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam / (75.1)
naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet // (75.2)
dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet / (76.1)
lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam // (76.2)
piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ / (77.1)
yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet // (77.2)
ebhirvimiśritāḥ sarve dhātavo gāḍhavahninā / (78.1)
mūṣādhmātāḥ prajāyante muktasattvā na saṃśayaḥ // (78.2)
kulatthakodravakvāthair dolāyantre vipācayet / (79.1)PROC
vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati // (79.2)
taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet / (80.1)PROC
punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā // (80.2)
matkuṇaistālakaṃ piṣṭvā yāvadbhavati golakam / (81.1)
tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet // (81.2)
siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ / (82.1)
ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā // (82.2)
evaṃ ca mriyate vajraṃ cūrṇaṃ sarvatra yojayet / (83.1)
hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet // (83.2)PROC
taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā / (84.1)
maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ // (84.2)PROC
sa bhīto mūtrayettatra tanmūtre vajramāvapet / (85.1)
taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // (85.2)
vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā / (86.1)PROC
hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā // (86.2)
tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet / (87.1)
puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā // (87.2)
vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet / (88.1)
svedayeddolikāyantre jayantyāḥ svarasena ca // (88.2)PROC
maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet / (89.1)
kumāryās taṇḍulīyena stanyena ca niṣecayet // (89.2)PROC
pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ / (90.1)
mauktikāni pravālāni tathā ratnānyaśeṣataḥ // (90.2)
kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ / (91.1)
uktamākṣikavanmuktāḥ pravālāni ca mārayet // (91.2)
vajravat sarvaratnāni śodhayenmārayettathā / (92.1)
śilājatu samānīya grīṣmataptaśilācyutam // (92.2)PROC
godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet / (93.1)
ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // (93.2)
mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / (94.1)PROC
nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // (94.2)
mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / (95.1)
sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // (95.2)
uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / (96.1)
dhārayedātape tasmād uparisthaṃ ghanaṃ nayet // (96.2)
evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu / (97.1)
bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet // (97.2)
nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet / (98.1)
adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet // (98.2)
vimardya dhārayed gharme pūrvavaccaiva tannayet / (99.1)
akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ // (99.2)PROC
secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ / (100.1)
cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ // (100.2)
āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam / (101.1)
kṣīravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet // (101.2)
nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe / (102.1)
vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet // (102.2)
tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati / (103.1)
tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ // (103.2)
cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ / (104.1)
iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet // (104.2)

0 secs.