Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ / (1.1)
sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ // (1.2)
rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / (2.1)
budhaistasyeti nāmāni jñeyāni rasakarmasu // (2.2)
tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam / (3.1)
kāṃsyakaṃ kāntalohaṃ ca dhātavo nava ye smṛtāḥ // (3.2)
sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt / (4.1)
rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet // (4.2)
vastreṇa dolikāyantre svedayetkāñjikaistryaham / (5.1)
dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ // (5.2)
tathā citrakajaiḥ kvāthairmardayedekavāsaram / (6.1)
kākamācīrasais tadvad dinamekaṃ ca mardayet // (6.2)
triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ / (7.1)
tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ // (7.2)
tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam / (8.1)
mardayennimbukarasairdinamekam anāratam // (8.2)
tato rājī rasonaśca mukhyaśca navasādaraḥ / (9.1)
etai rasasamais tadvatsūto mardyastuṣāmbunā // (9.2)
tataḥ saṃśoṣya cakrābhaṃ kṛtvā liptvā ca hiṅgunā / (10.1)
dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca // (10.2)
adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ / (11.1)
viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari // (11.2)
tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam / (12.1)
evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ // (12.2)
athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ / (13.1)
lohapātre vinikṣipya ghṛtamagnau pratāpayet // (13.2)PROC
tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ / (14.1)
vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet // (14.2)
evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet / (15.1)
meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // (15.2)PROC
saptavāraṃ prayatnena śuddhimāyāti niścitam / (16.1)
nimbūrasairnimbapatrarasairvā yāmamātrakam // (16.2)PROC
piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat / (17.1)
tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet // (17.2)
kālakūṭo vatsanābhaḥ śṛṅgakaśca pradīpakaḥ / (18.1)
hālāhalo brahmaputro hāridraḥ saktukastathā // (18.2)
saurāṣṭrika iti proktā viṣabhedā amī nava / (19.1)
arkasehuṇḍadhattūralāṅgalīkaravīrakam // (19.2)
guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ / (20.1)
etair marditaḥ sūtaśchinnapakṣaḥ prajāyate // (20.2)
mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt / (21.1)
athavā kaṭukakṣārau rājī lavaṇapañcakam // (21.2)
rasono navasāraśca śigruścaikatra cūrṇitaiḥ / (22.1)
samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā // (22.2)
nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet / (23.1)
ahorātratrayeṇa syādrase dhātucaraṃ mukham // (23.2)
athavā bindulīkīṭai raso mardyastrivāsaram / (24.1)
lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā // (24.2)
atha kacchapayantreṇa gandhajāraṇamucyate / (25.1)
mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam // (25.2)
mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam / (26.1)
liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet // (26.2)
rasasyopari gandhasya rajo dadyātsamāṃśakam / (27.1)
dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet // (27.2)
tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ / (28.1)
evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ // (28.2)
gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu / (29.1)
dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram // (29.2)PROC
yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samāṃśakam / (30.1)
kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā // (30.2)
vilipya parito vaktre mudrāṃ dattvā ca śoṣayet / (31.1)
adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet // (31.2)
piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam / (32.1)
niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ // (32.2)
tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt / (33.1)
evaṃ dvādaśabhir yāmairmriyate sūtakottamaḥ // (33.2)
sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet / (34.1)
adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet // (34.2)
apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / (35.1)PROC
tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam // (35.2)
droṇapuṣpīprasūnāni viḍaṅgam irimedakaḥ / (36.1)
etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate // (36.2)
taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ / (37.1)
mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet // (37.2)
ekamekapuṭenaiva jāyate bhasma sūtakam / (38.1)
kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet // (38.2)PROC
taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet / (39.1)
kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet // (39.2)
dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / (40.1)
pacenmṛdupuṭenaiva sūtako yāti bhasmatām // (40.2)
nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ / (41.1)PROC
mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām // (41.2)
khaṇḍitaṃ mṛgaśṛṅgaṃ ca jvālāmukhyā rasaiḥ samam / (42.1)
ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet // (42.2)
aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet / (43.1)
nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham // (43.2)
ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ / (44.1)
aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ vā na saṃśayaḥ // (44.2)
pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / (45.1)
sarvametatsamaṃ śuddhaṃ kāravellīrasair dinam // (45.2)
mardayellepayettena tāmrapātrodaraṃ bhiṣak / (46.1)
aṅgulyardhapramāṇena tato ruddhvā ca tanmukham // (46.2)
pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // (47.0)
yadā sphuṭanti dhānyāni tadā siddhaṃ vinirdiśet / (48.1)
tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak // (48.2)
rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam / (49.1)
māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram // (49.2)
tridinairviṣamaṃ tīvramekadvitricaturthakam / (50.1)
tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām // (50.2)
karṣaṃ karṣaṃ prayoktavyaṃ mardayet triphalāmbubhiḥ / (51.1)
golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ // (51.2)
tato nītvārkadugdhena vajrīdugdhena saptadhā / (52.1)
kvāthena dantyāḥ śyāmāyā bhāvayetsaptadhā punaḥ // (52.2)
māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam / (53.1)
guḍaṃ gadyāṇakaṃ caiva tulasīdalayugmakam // (53.2)
bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ / (54.1)
pathyaṃ dugdhaudanaṃ deyaṃ viṣamaṃ śītapūrvakam // (54.2)
dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau / (55.1)
dvyāhikaṃ satataṃ caiva vaivarṇyaṃ ca niyacchati // (55.2)
bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā / (56.1)
ākārakarabho gandhaḥ kaṭutailena śodhitaḥ // (56.2)
phalāni cendravāruṇyāścaturbhāgamitā amī / (57.1)
ekatra mardayeccūrṇamindravāruṇikārasaiḥ // (57.2)
māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ / (58.1)
chinnārasānupānena jvaraghnī guṭikā matā // (58.2)
śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet / (59.1)
tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ // (59.2)
sūtāccaturguṇeṣveva kapardeṣu vinikṣipet / (60.1)
bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet // (60.2)
tathā śaṅkhasya khaṇḍānāṃ bhāgānaṣṭau prakalpayet / (61.1)
kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ // (61.2)
garte hastonmite dhṛtvā puṭedgajapuṭena ca / (62.1)
svāṅgaśītaṃ samuddhṛtya piṣṭvā tatsarvamekataḥ // (62.2)
ṣaḍguñjāsaṃmitaṃ cūrṇamekonatriṃśadūṣaṇaiḥ / (63.1)
ghṛtena vātaje dadyānnavanītena pittaje // (63.2)
kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā / (64.1)
arucau grahaṇīroge kārśye mandānale tathā // (64.2)
kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ / (65.1)
tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam // (65.2)
mañce kṣaṇaikamuttānaḥ śayītānupadhānake / (66.1)
anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi // (66.2)
prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam / (67.1)
sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane // (67.2)
saghṛtānmudgavaṭakānvyañjaneṣvavacārayet / (68.1)
tilāmalakakalkena snāpayetsarpiṣāthavā // (68.2)
abhyañjayet sarpiṣā ca snānaṃ koṣṇodakena ca / (69.1)
kvacittailaṃ na gṛhṇīyānna bilvaṃ kāravellakam // (69.2)
vārtākaṃ śapharīṃ ciñcāṃ tyajedvyāyāmamaithune / (70.1)
madyaṃ saṃdhānakaṃ hiṅgu śuṇṭhīṃ māṣānmasūrakān // (70.2)
kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet / (71.1)
tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam // (71.2)
kakārādiyutaṃ sarvaṃ tyajecchākaphalādikam / (72.1)
pathyo'yaṃ lokanāthastu śubhanakṣatravāsare // (72.2)
site pakṣe jāte candrabale tathā / (73.1)
pūjayitvā lokanāthaṃ kumārīṃ bhojayettataḥ // (73.2)
dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ / (74.1)
rasāccej jāyate tāpastadā śarkarayā yutam // (74.2)
sattvaṃ guḍūcyā gṛhṇīyādvaṃśarocanayā yutam / (75.1)
kharjūraṃ dāḍimaṃ drākṣām ikṣukhaṇḍāni cārayet // (75.2)
arucau nistuṣaṃ dhānyaṃ ghṛtabhṛṣṭaṃ saśarkaram / (76.1)
dadyāttathā jvare dhānyaguḍūcīkvāthamāharet // (76.2)
uśīravāsakakvāthaṃ dadyātsamadhuśarkaram / (77.1)
raktapitte kaphe śvāse kāse ca svarasaṃkṣaye // (77.2)
agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate / (78.1)
nidrānāśe'tisāre ca grahaṇyāṃ mandapāvake // (78.2)
sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet / (79.1)
śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā // (79.2)
plīhodare vātarakte chardyāṃ caiva gudāṅkure / (80.1)
nāsikādiṣu rakteṣu rasaṃ dāḍimapuṣpajam // (80.2)
dūrvāyāḥ svarasaṃ nasye pradadyāccharkarāyutam / (81.1)
kolamajjā kaṇā barhipakṣabhasma saśarkaram // (81.2)
madhunā lehayecchardihikkākopopaśāntaye / (82.1)
vidhireṣa prayojyastu sarvasmin poṭṭalīrase // (82.2)
mṛgāṅke hemagarbhe ca mauktikākhye'pareṣu ca / (83.1)
ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet // (83.2)
varāṭabhasma maṇḍūraṃ cūrṇayitvā ghṛte pacet / (84.1)
tatsamaṃ maricaṃ cūrṇaṃ nāgavallyā vibhāvitam // (84.2)
taccūrṇaṃ madhunā lehyamathavā navanītakaiḥ / (85.1)
māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam // (85.2)
lokanātharaso hyeṣa maṇḍalādrājayakṣmanut / (86.1)
bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet // (86.2)
tulyāni tāni sūtena khalve kṣiptvā vimardayet / (87.1)
kāñcanārarasenaiva jvālāmukhyā rasena vā // (87.2)
lāṅgalyā vā rasaistāvadyāvadbhavati piṣṭikā / (88.1)
tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet // (88.2)
piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet / (89.1)
teṣu sarvasamaṃ gandhaṃ kṣiptvā caikatra mardayet // (89.2)
teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet / (90.1)
paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet // (90.2)
śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet / (91.1)
lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam // (91.2)
mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet / (92.1)
tataḥ śīte samāhṛtya gandhaṃ sūtasamaṃ kṣipet // (92.2)
ghṛṣṭvā ca pūrvavatkhalve puṭedgajapuṭena ca / (93.1)
svāṅgaśītaṃ tato nītvā guñjāyugmaṃ prayojayet // (93.2)
aṣṭabhirmaricairyuktaḥ kṛṣṇātrayayuto'thavā / (94.1)
vilokya deyo doṣādīnekaikā rasaraktikā // (94.2)
sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā / (95.1)
lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ // (95.2)
śleṣmāṇaṃ grahaṇīṃ kāsaṃ śvāsaṃ kṣayamarocakam / (96.1)
mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām // (96.2)
sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet / (97.1)
tayoḥ svāddviguṇo gandho mardayetkāñcanārakaiḥ // (97.2)
kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ / (98.1)
pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ // (98.2)
tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam / (99.1)
mardayedārdrakarasaiś citrakasvarasena ca // (99.2)
sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ / (100.1)
etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam // (100.2)
ṭaṅkaṇārdhaṃ viṣaṃ dattvā piṣṭvā sehuṇḍadugdhakaiḥ / (101.1)
mudrayettena kalkena varāṭānāṃ mukhāni ca // (101.2)
bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet / (102.1)
garte hastonmite dhṛtvā puṭedgajapuṭena ca // (102.2)
svāṅgaśītaṃ rasaṃ jñātvā pradadyāllokanāthavat / (103.1)
pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet // (103.2)
yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā / (104.1)
madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā / (105.1)
jayetkāsaṃ kṣayaṃ śvāsaṃ grahaṇīmaruciṃ tathā // (105.2)
agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati / (106.1)
hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ // (106.2)
rasasya bhāgāścatvārastāvantaḥ kanakasya ca / (107.1)
tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ // (107.2)
kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa / (108.1)
caturviṃśacca śaṅkhasya bhāgaikaṃ ṭaṅkaṇasya ca // (108.2)
ekatra mardayetsarvaṃ pakvanimbūkajai rasaiḥ / (109.1)
kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset // (109.2)
mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / (110.1)
puṭedgajapuṭenaiva svāṅgaśītaṃ samuddharet // (110.2)
piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam / (111.1)
ekonatriṃśadunmānamaricaiḥ saha dīyate // (111.2)
rājate mṛnmaye pātre kācaje vāvalehayet / (112.1)
lokanāthasamaṃ pathyaṃ kuryācca svasthamānasaḥ // (112.2)
kāse śvāse kṣaye vāte kaphe grahaṇikāgade / (113.1)
atīsāre prayoktavyā poṭṭalī hemagarbhikā // (113.2)
śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam / (114.1)
dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet // (114.2)
hemāhvā kārayedeṣāṃ sūkṣmaṃ cūrṇaṃ prayatnataḥ / (115.1)
deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam // (115.2)
ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam / (116.1)
aikāhikaṃ dvyāhikaṃ vā tryāhikaṃ vā caturthakam // (116.2)
viṣamaṃ ca jvaraṃ hanyādvikhyāto'yaṃ jvarāṅkuśaḥ / (117.2)
daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇām // (117.3)
cūrṇayetsamabhāgena raso hyānandabhairavaḥ / (118.1)
guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet // (118.2)
madhunā lehayeccānu kuṭajasya phalaṃ tvacam / (119.1)
cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit // (119.2)
dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca / (120.1)
pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi // (120.2)
viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam / (121.1)
taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ // (121.2)
mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet / (122.1)
vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā // (122.2)
tata udghāṭayenmudrām uparisthāṃ śarāvakāt / (123.1)
saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ // (123.2)
vāyusparśo yathā na syāttathā kupyāṃ niveśayet / (124.1)
yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam // (124.2)
tāvanmātro raso deyo mūrchite saṃnipātini / (125.1)
kṣureṇa pracchite mūrdhni tatrāṅgulyā ca gharṣayet // (125.2)
raktabheṣajasaṃparkānmūrchito'pi hi jīvati / (126.1)
tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati // (126.2)
yadā tāpo bhavettasya madhuraṃ tatra dīyate / (127.1)
sūtabhasmasamaṃ gandhaṃ dhātryā dadyānmanaḥśilā // (127.2)
mākṣikaṃ pippalī vyoṣaṃ pratyekaṃ śilayā samam / (128.1)
cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ // (128.2)
saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam / (129.1)
tālaparṇīrasaścānu pañcakolaśṛto'thavā // (129.2)
jalabandhuraso nāma saṃnipātaṃ niyacchati / (130.1)
jalayogaśca kartavyastena vīryaṃ bhavedrase // (130.2)
śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām / (131.1)
mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet // (131.2)
pañcavaktro raso nāma dviguñjaḥ saṃnipātajit / (132.1)
arkamūlakaṣāyaṃ tu satryūṣam anupāyayet // (132.2)
yuktaṃ dadhyodanaṃ pathyaṃ jalayogaṃ ca kārayet / (133.1)
rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ // (133.2)
madhvārdrakarasaṃ cānupibed agnivivṛddhaye / (134.1)
yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ // (134.2)
rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ / (135.1)
mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet // (135.2)
unmattākhyo raso nāmnā nasye syātsaṃnipātajit / (136.1)
nistvagjaipālabījaṃ ca daśaniṣkaṃ vicūrṇayet // (136.2)
maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet / (137.1)
bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ // (137.2)
raso'yamañjane dattaḥ saṃnipātaṃ vināśayet / (138.1)
sūtaṃ ṭaṅkaṇakaṃ tulyaṃ maricaṃ sūtatulyakam // (138.2)
gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet / (139.1)
sarvatulyaṃ kṣiped dantībījaṃ nistuṣitaṃ bhiṣak // (139.2)
dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ / (140.1)
ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet // (140.2)
daradaṃ ṭaṅkaṇaṃ śuṇṭhī pippalī caikakārṣikā / (141.1)
hemāhvā palamātrā syāddantībījaṃ ca tatsamam // (141.2)
vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet / (142.1)
triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu // (142.2)
dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam / (143.1)
lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ // (143.2)
vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet / (144.1)
pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet // (144.2)
bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ / (145.1)
haridrāvāriṇā caiva mocakandarasena ca // (145.2)
śatapatrarasenāpi mālatyāḥ svarasena ca / (146.1)
paścānmṛgamadaś candratulasīrasabhāvitaḥ // (146.2)
kusumākara ityeṣa vasantapadapūrvakaḥ / (147.1)
guñjādvayaṃ dadītāsya madhunā sarvamehanut // (147.2)
sitācandanasaṃyuktaś cāmlapittādirogajit / (148.1)
sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam // (148.2)
mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam / (149.1)
pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet // (149.2)
varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam / (150.1)
piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // (150.2)
śuṣkaṃ gajapuṭaṃ paktvā cūrṇayetsvāṅgaśītalam / (151.1)
raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ // (151.2)
daśapippalikākṣaudrair ekonatriṃśadūṣaṇaiḥ / (152.1)
saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet // (152.2)
pathyaṃ vā laghumāṃsāni rājarogapraśāntaye / (153.1)
śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm // (153.2)
tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ / (154.1)
dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet // (154.2)
ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet / (155.1)
dhānyarāśau nyasetpaścādahorātrātsamuddharet // (155.2)
saṃcūrṇya gālayedvastre satyaṃ vāritaraṃ bhavet / (156.1)
bhāvayetkanyakādrāvaiḥ saptadhā bhṛṅgajaistathā // (156.2)
kākamācīkuraṇṭotthadravair sahadevyamṛtānīlīnirguṇḍīcitrajaistathā // (157.2)
saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape / (158.1)
siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ // (158.2)
anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ / (159.1)
svarṇādīnmārayedevaṃ cūrṇīkṛtya tu lohavat // (159.2)
triphalāmadhusaṃyuktaḥ sarvarogeṣu yojayet / (160.1)
trikaṭutriphalailābhirjātīphalalavaṅgakaiḥ // (160.2)
navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet / (161.1)
saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam // (161.2)
svayamagniraso nāmnā kṣayakāsanikṛntanaḥ / (162.1)
pāradaṃ gandhakaṃ śuddhaṃ mṛtalohaṃ ca ṭaṅkaṇam // (162.2)
rāsnāviḍaṅgatriphalā devadāru kaṭutrayam / (163.1)
amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam // (163.2)
triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam / (164.1)
sūtārdho gandhako mardyo yāmaikaṃ kanyakādravaiḥ // (164.2)
dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet / (165.1)
dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet // (165.2)
sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet / (166.1)
śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake // (166.2)
pathyāgnimanthaṃ nirguṇḍī tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / (167.1)
tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ // (167.2)
muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam / (168.1)
bhakṣayedvātarogārto nāmnā svacchandabhairavaḥ // (168.2)
rāmāmṛtādevadāruśuṇṭhīvātārijaṃ śṛtam / (169.1)
sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham // (169.2)
dagdhvā kapardakaṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / (170.1)
gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ // (170.2)
mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu / (171.1)
nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam // (171.2)
mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam / (172.1)
tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam // (172.2)
nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam / (173.1)
yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam // (173.2)
bījapūrakamūlaṃ tu sajalaṃ cānupāyayet / (174.1)
rasastrivikramo nāmnā māsaikenāśmarīpraṇut // (174.2)
tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe / (175.1)
samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam // (175.2)
gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam / (176.1)
mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare // (176.2)
puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam / (177.1)
dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam // (177.2)
jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu / (178.1)
triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet // (178.2)
māhiṣājyena saṃmiśraṃ niṣkārdhaṃ bhakṣayetsadā / (179.1)
madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu // (179.2)
sarvakuṣṭhāni hantyāśu mahātāleśvaro rasaḥ / (180.1)
bhasmasūtasamo gandho mṛtāyastāmraguggulūn // (180.2)
triphalā ca mahānimbaścitrakaśca śilājatu / (181.1)
ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa // (181.2)
catuḥṣaṣṭiḥ karañjasya bījacūrṇaṃ prakalpayet / (182.1)
catuḥṣaṣṭirmṛtaṃ cābhraṃ madhvājyābhyāṃ viloḍayet // (182.2)
snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut / (183.1)
rasaḥ kuṣṭhakuṭhāro'yaṃ galatkuṣṭhanivāraṇaḥ // (183.2)
śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam / (184.1)
tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet // (184.2)
sūtakāddviguṇenaiva śuddhenādhomukhena ca / (185.1)
pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam // (185.2)
kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet / (186.1)
caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet // (186.2)
kāṣṭhodumbarikāvahnitriphalārājavṛkṣakam / (187.1)
viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet // (187.2)
dinaikamudayādityo raso deyo dviguñjakaḥ / (188.1)
vicarcikāṃ dadrukuṣṭhaṃ vātaraktaṃ ca nāśayet // (188.2)
anupānaṃ ca kartavyaṃ vākucīphalacūrṇakam / (189.1)
khadirasya kaṣāyeṇa samena paripācitam // (189.2)
triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet / (190.1)
tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake // (190.2)
nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām / (191.1)
sūryabhaktāṃ ca cāṅgerīṃ piṣṭvā mūlātpralepayet // (191.2)
sphoṭasthānapraśāntyarthaṃ saptarātraṃ punaḥ punaḥ / (192.1)
śvetakuṣṭhaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ // (192.2)
aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ / (193.1)
guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut // (193.2)
śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet / (194.1)
śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet // (194.2)
mṛtatāmrābhralohānāṃ daradasya palaṃ palam / (195.1)
suvarṇaṃ rajataṃ caiva pratyekaṃ daśaniṣkakam // (195.2)
māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam / (196.1)
jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ // (196.2)
mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam / (197.1)
evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // (197.2)
vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā / (198.1)
ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam // (198.2)
dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ / (199.1)
dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut // (199.2)
vākucī devakāṣṭhaṃ ca karṣamātraṃ sucūrṇayet / (200.1)
lihedairaṇḍatailāktamanupānaṃ sukhāvaham // (200.2)
hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet / (201.1)
takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // (201.2)
kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet / (202.1)
taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam // (202.2)
palaikaṃ mūrchitaṃ sūtamekīkṛtya tu bhakṣayet / (203.1)
niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam // (203.2)
bhasmasūtaṃ mṛtaṃ kāntaṃ muṇḍabhasma śilājatu / (204.1)
śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam // (204.2)
kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet / (205.1)
triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā // (205.2)
niṣkamātro harenmehānmehabaddho raso mahān / (206.1)
mahānimbasya bījāni piṣṭvā ṣaṭsaṃmitāni ca // (206.2)
palataṇḍulatoyena ghṛtaniṣkadvayena ca / (207.1)
ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam // (207.2)
catuḥsūtasya gandhāṣṭau rajanī triphalā śivā / (208.1)
pratyekaṃ ca dvibhāgaṃ syāt trivṛjjaipālacitrakam // (208.2)
pratyekaṃ ca tribhāgaṃ syāttryūṣaṃ dantī ca jīrakam / (209.1)
pratyekamaṣṭabhāgaṃ syādekīkṛtya vicūrṇayet // (209.2)
jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ / (210.1)
pratyekena kramādbhāvyaṃ saptavāraṃ pṛthakpṛthak // (210.2)
mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet / (211.1)
virecanaṃ bhavettena takrabhaktaṃ sasaindhavam // (211.2)
dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam / (212.1)
sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ // (212.2)
gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām / (213.1)
śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // (213.2)
pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet / (214.1)
niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet // (214.2)
raso vidyādharo nāma gomūtraṃ ca pibedanu / (215.1)
ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam // (215.2)
dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet / (216.1)
trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet // (216.2)
saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu / (217.1)
paktiśūlaharaḥ khyāto māsamātrānna saṃśayaḥ // (217.2)
śuddhaṃ sūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / (218.1)
dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet // (218.2)
ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak / (219.1)
tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet // (219.2)
saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam / (220.1)
bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam // (220.2)
vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet / (221.1)
asādhyaṃ nāśayecchūlaṃ raso'yaṃ gajakesarī // (221.2)
śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāṃ phalatrayam / (222.1)
svarjikṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam // (222.2)
sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam / (223.1)
viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet // (223.2)
maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye / (224.1)
śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet // (224.2)
maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ / (225.1)
mardayedbhāvayetsarvamekaviṃśativārakam // (225.2)
vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye / (226.1)
ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām // (226.2)
mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam / (227.1)
saindhavaṃ gandhakaṃ tālaṃ kaṭukīṃ cūrṇayetsamam // (227.2)
punarnavādevadālīnirguṇḍītaṇḍulīyakaiḥ / (228.1)
tiktakośātakīdrāvairdinaikaṃ mardayeddṛḍham // (228.2)
māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam / (229.1)
kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // (229.2)
sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam / (230.1)
tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam // (230.2)
pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet / (231.1)
vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet // (231.2)
māṣaikamārdrakadrāvairlehayedvātanāśanam / (232.1)
pippalīmūlajakvāthaṃ sakṛṣṇamanupāyayet // (232.2)
sarvānvātavikārāṃstu nihantyākṣepakādikān / (233.1)
kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ // (233.2)
gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam / (234.1)
abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam // (234.2)
vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam / (235.1)
viṣaṃ triśāṇikaṃ kṛtvā lāṅgalī palasaṃmitā // (235.2)
mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ / (236.1)
dadyānmṛdupuṭaṃ vahnau tataḥ sūkṣmaṃ vicūrṇayet // (236.2)
māṣamātro raso deyaḥ saṃnipāte sudāruṇe / (237.1)
ārdrakasvarasenaiva rasonasya rasena vā // (237.2)
kilāsaṃ sarvakuṣṭhāni visarpaṃ ca bhagandaram / (238.1)
jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ // (238.2)
raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ / (239.1)
tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ // (239.2)
śigrujvālāmukhīśuṇṭhībilvebhyas taṇḍulīyakān / (240.1)
pratyekaṃ svarasaiḥ kuryādyāmaikaikaṃ vimardanam // (240.2)
kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset / (241.1)
kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet // (241.2)
vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet / (242.1)
tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet // (242.2)
pravāṇacūrṇakarṣeṇa śāṇamātraviṣeṇa ca / (243.1)
kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā // (243.2)
tagaraṃ musalī māṃsī hemāhvā vetasaḥ kaṇā / (244.1)
nīlinī patrakaṃ cailā citrakaśca kuṭherakaḥ // (244.2)
śatapuṣpā devadālī dhattūrāgastyamuṇḍikāḥ / (245.1)
madhūkajātīmadanarasaireṣāṃ vimardayet // (245.2)
pratyekamekavelaṃ ca tataḥ saṃśoṣya dhārayet / (246.1)
bījapūrārdrakadrāvair maricaiḥ ṣoḍaśonmitaiḥ // (246.2)
raso dviguñjāpramitaḥ saṃnipāteṣu dīyate / (247.1)
prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ // (247.2)
tāramauktikahemāni sāraścaikaikabhāgikāḥ / (248.1)
dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān // (248.2)
kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet / (249.1)
puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // (249.2)
balārasaiḥ saptavelamapāmārgarasaistridhā / (250.1)
lodhraprativiṣāmustadhātakīndrayavāmṛtāḥ // (250.2)
pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / (251.1)
māṣamātro raso deyo madhunā maricaistathā // (251.2)
hanyātsarvānatīsārāngrahaṇīṃ sarvajāmapi / (252.1)
kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ // (252.2)
mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam / (253.1)
agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ // (253.2)
tato jayantījambīrabhṛṅgadrāvair vimardayet / (254.1)
trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet // (254.2)
lohapātre śarāvaṃ ca dattvopari vimudrayet / (255.1)
adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet // (255.2)
rasatulyāṃ prativiṣāṃ dadyānmocarasaṃ tathā / (256.1)
kapitthavijayādrāvairbhāvayetsaptadhā pṛthak // (256.2)
dhātakīndrayavā mustā lodhraṃ bilvaṃ guḍūcikā / (257.1)
etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet // (257.2)
rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet / (258.1)
vahniṃ śuṇṭhīṃ biḍaṃ bilvaṃ lavaṇaṃ cūrṇayet samam // (258.2)
pibeduṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet / (259.1)
tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam // (259.2)
lohaṃ kramavivṛddhāni kuryādetāni mātrayā / (260.1)
vimardya kanyakādrāvair nyasetkācamaye ghaṭe // (260.2)
vimudrāṃ piṭharīmadhye dhārayetsaindhavāvṛte / (261.1)
piṭharīṃ mudrayetsamyak tataścullyāṃ niveśayet // (261.2)
vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet / (262.1)
svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ // (262.2)
aśvagandhā ca kākolī vānarī musalīkṣurā / (263.1)
tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet // (263.2)
padmakandakaserūṇāṃ rasaiḥ kāśasya bhāvayet / (264.1)
kastūrī vyoṣakarpūrakaṅkolailālavaṅgakam // (264.2)
pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet / (265.1)
sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitāṃ pibet // (265.2)
godugdhadvipalenaiva madhurāhārasevakaḥ / (266.1)
asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate // (266.2)
taruṇī ramayed bahvīḥ śukrahānirna jāyate / (267.1)
sūto vajram ahir muktā tāraṃ hemāsitābhrakam // (267.2)
rasaiḥ karṣāṃśakānetān mardayed irimedajaiḥ / (268.1)
pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet // (268.2)
tato'śvagandhāsvarasairvimardya mṛgaśṛṅgake / (269.1)
kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ // (269.2)
kākolī madhukaṃ māṃsī balātrayabiseṅgude / (270.1)
drākṣāpippalavandākaṃ varī parṇīcatuṣṭayam // (270.2)
parūṣakaṃ kaseruśca madhūkaṃ vānarī tathā / (271.1)
bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet // (271.2)
elātvakpatrakaṃ vāṃśī lavaṅgāgarukeśaram / (272.1)
mustaṃ mṛgamadaḥ kṛṣṇā jalaṃ candraśca miśrayet // (272.2)
etaccūrṇaiḥ śāṇamitai rasaṃ kandarpasundaram / (273.1)
khādecchāṇamitaṃ rātrau sitā dhātrī vidārikā // (273.2)
etāsāṃ karṣacūrṇena sarpiṣkarṣeṇa saṃyutam / (274.1)
tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ // (274.2)
ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati / (275.1)
śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam // (275.2)
kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / (276.1)
kṣiptvā kajjalikātulyaṃ praharaikaṃ vimardayet // (276.2)
tataḥ kanyādravair gharme tridinaṃ parimardayet / (277.1)
tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān // (277.2)
atyantaṃ piṇḍitaṃ kṛtvā tāmrapātre nidhāpayet / (278.1)
madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ // (278.2)
uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca / (279.1)
rasaiḥ kuṭhāracchinnāyāstrivelaṃ paribhāvayet // (279.2)
saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā / (280.1)
vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā // (280.2)
lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ / (281.1)
nirguṇḍīdāḍimatvagbhir bisabhṛṅgakuraṇṭakaiḥ // (281.2)
palāśakadalīdrāvair bījakasya śṛtena ca / (282.1)
nīlikālambuṣādrāvair babbūlaphalikārasaiḥ // (282.2)
bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ / (283.1)
pātālagaruḍīdravaiḥ // (283.2)
tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ / (284.1)
tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam // (284.2)
palamātraṃ varākvāthaṃ pibedasyānupānakam / (285.1)
māsatrayaṃ śīlitaṃ syād valīpalitanāśanam // (285.2)
mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau / (286.1)
pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ // (286.2)
vātāsraṃ mūtradoṣāṃśca grahaṇīṃ gudajāṃ rujam / (287.1)
aṇḍavṛddhiṃ jayedetacchinnāsattvamadhuplutam // (287.2)
balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam / (288.1)
jayetsarvāmayānkālādidaṃ loharasāyanam // (288.2)
kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / (289.1)
madyamamlarasaṃ caiva tyajellohasya sevakaḥ // (289.2)
no preview (290.0)
viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet / (291.1)
gomūtramadhye nikṣipya sthāpayedātape tryaham // (291.2)
gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ / (292.1)
tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet // (292.2)
śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit / (293.1)
khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā // (293.2)
ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt / (294.1)
ajādugdhābhāvatastu gavyakṣīreṇa śodhayet // (294.2)

0 secs.