Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
paribhāṣāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ / (1.1)
ardhaṃ siddharasaṃ devi triṣvekaṃ hemabhasma ca // (1.2)
pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca / (2.1)
aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam // (2.2)
raseśvaraṃ samuddiśya rasavaidyāya dhīmate / (3.1)
rasācāryāya siddhāya dadyādiṣṭārthasiddhaye // (3.2)
dhātubhirgandhakādyaiśca nirdravairmardito rasaḥ / (4.1)
suślakṣṇaḥ kajjalābho'sau kajjalī sābhidhīyate // (4.2)
sadrave marditaḥ so'pi iti pākarasaḥ smṛtaḥ / (5.1)
arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve / (5.2)
arkātape tīvratare vimardyātpiṣṭirbhavetsā navanītarūpā // (5.3)
khalve vimardya gandhena dugdhena saha pāradam // (6.1)
peṣaṇātpiṣṭitāṃ yāti sā piṣṭīti matā paraiḥ / (7.1)
caturthāṃśasuvarṇena rasena kṛtapiṣṭikā // (7.2)
bhavetpātanapiṣṭī sā tathā rūpyādibhiḥ kṛtā / (8.1)
rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam // (8.2)
samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ / (9.1)
kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā // (9.2)
svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam / (10.1)
tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ // (10.2)
sagandhe likucadrāve nirgataṃ varalohakam / (11.1)
tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā // (11.2)
nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / (12.1)
tārasya rañjanī cāpi bījarāgavidhāyinī // (12.2)
evameva prakartavyā tāraraktī manoharā / (13.1)
rañjanī khalu rūpyasya bījānāmapi rañjanī // (13.2)
mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham / (14.1)
sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // (14.2)
ābhāsamṛtabandhena rasena saha yojitam / (15.1)
sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam // (15.2)
tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / (16.1)
taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam // (16.2)
sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham / (17.1)
tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ // (17.2)
rasena sāraṇāyantre tadīyā gulikā kṛtā / (18.1)
sā dhṛtā vadane hanti meharogānaśeṣataḥ // (18.2)
kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva / (19.1)
tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān // (19.2)
mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / (20.1)
tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // (20.2)
nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / (21.1)
iti saṃsiddhametaddhi śulbanāgaṃ prakīrtitam // (21.2)
sādhitastena sūtendro vadane vidhṛto nṛṇām / (22.1)
nihanti māsamātreṇa mehavyūhamaśeṣataḥ // (22.2)
pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / (23.1)
gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ // (23.2)
lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / (24.1)
pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // (24.2)
bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / (25.1)
ekatrāvartitāste tu candrārkamiti kathyate // (25.2)
dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ / (26.1)
nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // (26.2)
kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam / (27.1)
āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat // (27.2)
mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat / (28.1)
aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet // (28.2)
mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ / (29.1)
guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam // (29.2)
na yāti prakṛtiṃ dhmānādapunarbhavamucyate / (30.1)
lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet // (30.2)
tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam / (31.1)
evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi // (31.2)
tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ / (32.1)
nirvāhaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā // (32.2)
mṛdulaṃ citrasaṅkāśaṃ tad bījamiti kathyate / (33.1)
idameva hi nirdiṣṭaṃ vaidyairuttāraṇaṃ khalu // (33.2)
saṃsṛṣṭalohayorekalohasya parināśanam / (34.1)
pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // (34.2)
cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / (35.1)
niryātaṃ mardanādvastrāddhānyābhramiti kathyate // (35.2)
kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / (36.1)
yastato nirgataḥ sāraḥ sattvam ityabhidhīyate // (36.2)
koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ / (37.1)
mūṣākarṇam anuprāptair ekakolīśako mataḥ // (37.2)
śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ / (38.1)
kṛṣṇāṅgāḥ kokilāśceti paryāyāste parasparam // (38.2)
drāvaṇe sattvapāte ca mādhūkāḥ khādirāḥ śubhāḥ / (39.1)
durdrāve svedane bādarāḥ śubhāḥ // (39.2)
vidyādharākhyayantrasthād ārdrakadravamarditāt / (40.1)
samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // (40.2)
svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / (41.1)
muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam // (41.2)
palaviṃśati nāgasya śuddhasya kṛtacakrikam / (42.1)
rūpikādugdhasampiṣṭaśilāyāṃ parilepitam // (42.2)
śarāvasaṃpuṭe ruddhvā pacet kroḍapuṭena tām / (43.1)
tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // (43.2)
guḍagugguluguñjājyaṭaṅkaṇaiḥ parimardya tam / (44.1)
mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // (44.2)
cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ / (45.1)
liptvā limpetsitārkasya payasā śilayāpi ca // (45.2)
pacedgajapuṭairevaṃ vārāṇāṃ khalu viṃśatiḥ / (46.1)
puṭe puṭe ca nāgasya kuryādutthāpanaṃ khalu // (46.2)
nīlajyotirdravaiḥ samyagdaśavārāṇi ḍhālayet / (47.1)
iti siddhaṃ hi tat sīsaṃ karṣamātrāvaśeṣitam // (47.2)
guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane / (48.1)
niṣkamātraṃ tu nāge'smin lohākhye yā drute sati // (48.2)
svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam / (49.1)
lagettailaprataptaṃ tatsvarṇamudgirati dhruvam // (49.2)
guhyanāgo'yamuddiṣṭaḥ śaktisvacchandabhairavaḥ / (50.1)
tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // (50.2)
mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate / (51.1)
mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā // (51.2)
drutadravyasya nikṣepo drave tat ḍhālanaṃ matam / (52.1)
triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // (52.2)
vimṛdya puṭayet tāvad yāvat karṣāvaśeṣakam / (53.1)
na tatpuṭasahasreṇa kṣayamāyāti sarvadā // (53.2)
capalo'yaṃ samādiṣṭo vārtikairnāgasambhavaḥ / (54.1)
itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // (54.2)
tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ / (55.1)
sa raso dhātuvādeṣu śasyate na rasāyane // (55.2)
ayaṃ hi karpaṇākhyena lokanāthena kīrtitaḥ / (56.1)
bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśasamanvitam // (56.2)
kumārīmūlatoyena mardayedekavāsaram / (57.1)
śārṅgerīsvarase vāpi dinamekamanāratam // (57.2)
evaṃ bhūnāgadhautaṃ ca mardayeddivasadvayam / (58.1)
athaikapalanāgena tāvatā trapuṇāpi ca // (58.2)
daśaniṣkarasendreṇa ślakṣṇapiṣṭaṃ samācaret / (59.1)
yojayitvādyakalkena yathāpūrvaṃ vimardayet // (59.2)
tataḥ śāṇarasendreṇa sattvena rasakasya ca / (60.1)
piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet // (60.2)
atha prakṣālya soṣṇena kāñjikena praśoṣayet / (61.1)
palārdhaṃ śuddhasasyena aṣṭaguñjārasena ca // (61.2)
vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / (62.1)
nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca // (62.2)
śikhitrair navabhiḥ samyagbhastrābhyāṃ pradhametkhalu / (63.1)
tato mūṣāgataṃ sattvaṃ samādāya samantataḥ // (63.2)
dhametprakaṭamūṣāyāṃ vaṅkanālena śodhayet / (64.1)
daśaśāṇaṃ hi tatsatvaṃ bhasmanā lavaṇena ca // (64.2)
sakāñjikena saṃpeṣya puṭayogena śodhayet / (65.1)
triniṣkapramite tasminpūrvaproktena bhasmanā // (65.2)
aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu / (66.1)
iyatā pūrvasūto'sau kṣīyate na kathaṃcana // (66.2)
capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / (67.1)
anenāpi rasaḥ śīghraṃ pūrvavad badhyate sukham // (67.2)
kāravallījaṭācūrṇairdaśadhā puṭito hi saḥ / (68.1)
bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // (68.2)
sukhaṃ prakaṭamūṣāyāṃ bhavec cātiguṇottaraḥ / (69.1)
jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet // (69.2)
bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam / (70.1)
kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // (70.2)
dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam / (71.1)
bhāgādrūpyādhike kṣepamanuvarṇasavarṇakam // (71.2)
dalairvā varṇikāgrāso bhañjanī vādinirmitā / (72.1)
pataṅgīkalkato jātā lohe tāratvahematā // (72.2)
dināni katicit sthitvā yātyasau phullikā matā / (73.1)
rañjitārdharasāllohādanyadvā cirakālataḥ // (73.2)
viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ / (74.1)
drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // (74.2)
sa āvāpaḥ pratīvāpastadevācchādanaṃ matam / (75.1)
drute vahnisthite lohe viramyāṣṭanimeṣakam // (75.2)
salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ / (76.1)
nāgaṃ vā vaṅgaṃ vā pradrāvya niṣecayecchataṃ vārān // (76.2)
uktadravye taddravatāḍanametaddhi so'bhiṣekastu / (77.1)
taptasyāpsu parikṣepo nirvāpastapanaṃ ca tat // (77.2)
prativāpyādikaṃ kāryaṃ drutalohe sunirmale / (78.1)
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ // (78.2)
śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame / (79.1)
drāvyadravyanibhā jvālā dṛśyate dhamane yadā // (79.2)
dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate / (80.1)
vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam // (80.2)
agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam / (81.1)
kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // (81.2)
pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam / (82.1)
uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi // (82.2)
peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam / (83.1)
mardanādiṣṭabhaiṣajyair naṣṭapiṣṭitvakārakam // (83.2)
tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam / (84.1)
svarūpasya vināśena piṣṭitvāpādanaṃ hi yat // (84.2)
vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate / (85.1)
svedatāpādiyogena svarūpāpādanaṃ punaḥ // (85.2)
tadutthāpanamityuktaṃ mūrcchāvyāpattināśanam / (86.1)
uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / (86.2)
niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // (86.3)
jalasaindhavayuktasya rasasya divasatrayam // (87.1)
sthitirāpyāyinī kumbhe yo'sau rodhanamucyate / (88.1)
rodhanāllabdhavīryasya capalatvanivṛttaye // (88.2)
kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat / (89.1)
dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ // (89.2)
grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ / (90.1)
iyanmānasya sūtasya bhojyadravyātmikā mitiḥ // (90.2)
iyatītyucyate yo'sau grāsamānamitīritam / (91.1)
grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā // (91.2)
iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ / (92.1)
grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ // (92.2)
samukhā nirmukhā ceti jāraṇā dvividhā matā / (93.1)
nirmukhā jāraṇā proktā bījādānena bhāgataḥ // (93.2)
śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate / (94.1)
catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // (94.2)
evaṃ kṛte raso grāsalolupo mukhavān bhavet / (95.1)
kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum // (95.2)
iyaṃ hi samukhī proktā jāraṇāmṛtajāraṇā / (96.1)
divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu // (96.2)
bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān / (97.1)
rasasya jaṭhare grāsakṣepaṇaṃ cāraṇā matā // (97.2)
grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā / (98.1)
bahireva drutīkṛtya ghanasatvādikaṃ khalu // (98.2)
jāraṇāya rasendrasya sā bāhyadrutir ucyate / (99.1)
nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā // (99.2)
asaṃyogaśca sūtena pañcadhā drutilakṣaṇam / (100.1)
auṣadhājyādiyogena lohadhātvādikaṃ sadā // (100.2)
uttiṣṭhate dravākārā sā drutiḥ parikīrtitā / (101.1)
drutagrāsaparīṇāmo biḍayantrādiyogataḥ // (101.2)
jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ / (102.1)
kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā // (102.2)
rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam / (103.1)
saṃsiddhabījasattvādijāraṇena rasasya hi // (103.2)
pītādirāgajananaṃ rañjanaṃ samudīritam / (104.1)
sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat // (104.2)
vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā / (105.1)
vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu // (105.2)
vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ / (106.1)
lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ // (106.2)
lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā / (107.1)
lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram // (107.2)
prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ / (108.1)
saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ // (108.2)
suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate / (109.1)
vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ // (109.2)
svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ / (110.1)
mukhasthite rase nālyā lohasya dhamanātkhalu // (110.2)
svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ / (111.1)
piṇḍadravyasya sūtena kāluṣyādinivāraṇam // (111.2)
prakāśanaṃ ca varṇasya tadutpāṭanamīritam / (112.1)
kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ // (112.2)
bhūmau nikhanyate yattatsvedanaṃ samudīritam / (113.1)
rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ // (113.2)
sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate / (114.1)
dvāvetau svedasaṃnyāsau rasarājasya niścitam // (114.2)
guṇaprabhāvajananau śīghravyāptikarau tathā // (115.1)

0 secs.