Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ / (1.1)
yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ // (1.2)
kailāsaśikhare ramye nānāratnavibhūṣite / (2.1)
nānādrumalatākīrṇe guptasambandhavarjite // (2.2)
devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam / (3.1)
praṇamya śirasā devī pārvatī paripṛcchati // (3.2)
śrīdevyuvāca / (4.1)
devadeva mahādeva kāla kāmāṅgadāhaka / (4.2)
kulakaulamahākaulasiddhakaulādināśana // (4.3)
tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam / (5.1)
yadi te 'ham anugrāhyā yadyahaṃ tava vallabhā // (5.2)
sūcitā sarvatantreṣu yā punarna prakāśitā / (6.1)
jīvanmuktiriyaṃ nātha kīdṛśī vaktumarhasi // (6.2)
śrībhairava uvāca / (7.1)
sādhu sādhu mahābhāge sādhu parvatanandini / (7.2)
sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā // (7.3)
ajarāmaradehasya śivatādātmyavedanam / (8.1)
jīvanmuktirmahādevi devānāmapi durlabhā // (8.2)
piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ / (9.1)
piṇḍe tu patite devi gardabho'pi vimucyate // (9.2)
yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ / (10.1)
ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike // (10.2)
tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ / (11.1)
śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt // (11.2)
kiṃna muktā mahādevi śvānaśūkarajātayaḥ / (12.1)
ṣaḍdarśane'pi muktistu darśitā piṇḍapātane // (12.2)
karāmalakavat sāpi pratyakṣaṃ nopalabhyate / (13.1)
akathyamapi deveśi sadbhāvaṃ kathayāmi te // (13.2)
śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit / (14.1)
devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam // (14.2)
kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām / (15.1)
dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā // (15.2)
kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ / (16.1)
gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // (16.2)
śrīdevyuvāca / (17.1)
jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā / (17.2)
tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi // (17.3)
śrībhairava uvāca / (18.1)
karmayogena deveśi prāpyate piṇḍadhāraṇam / (18.2)
rasaśca pavanaśceti karmayogo dvidhā mataḥ // (18.3)
mūrchito harati vyādhiṃ mṛto jīvayati svayam / (19.1)
baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi // (19.2)
jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt / (20.1)
tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ // (20.2)
acirājjāyate devi śarīram ajarāmaram / (21.1)
manasaśca yathā dhyānaṃ rasayogādavāpyate // (21.2)
satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam / (22.1)
tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // (22.2)
yāvanna śaktipātastu na yāvat pāśakṛntanam / (23.1)
tāvattasya kuto buddhiḥ jāyate mṛtasūtake // (23.2)
madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ / (24.1)
teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham // (24.2)
kulaśāsanahīnānāṃ saddarśanam akāṅkṣiṇām / (25.1)
na sidhyati raso devi pibanti mṛgatṛṣṇikām // (25.2)
gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm / (26.1)
kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ // (26.2)
na garbhaḥ sampradāyārthe raso garbho vidhīyate / (27.1)
tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā // (27.2)
yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam / (28.1)
tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // (28.2)
madyamāṃsaratāprajñā mohitāḥ śivamāyayā / (29.1)
jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram // (29.2)
piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ / (30.1)
khaṇḍajñānena deveśi rañjitaṃ sacarācaram // (30.2)
svadehe khecaratvaṃ ca śivatvaṃ yena labhyate / (31.1)
tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye // (31.2)
śrīdevyuvāca / (32.1)
avatāraṃ rasendrasya māhātmyaṃ tu sureśvara / (32.2)
śrotumicchāmi deveśa vaktumarhasi tattvataḥ // (32.3)
śrībhairava uvāca / (33.1)
sādhu pṛṣṭaṃ mahābhāge guhyādguhyataraṃ tvayā / (33.2)
anugrahakaraṃ dhyānaṃ lokānāmupakārakam // (33.3)
tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ / (34.1)
dvayośca yo raso devi mahāmaithunasambhavaḥ // (34.2)
svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ / (35.1)
pārado gadito yaśca parārthaṃ sādhakottamaiḥ // (35.2)
sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ / (36.1)
mama deharaso yasmāt rasastenāyamucyate // (36.2)
darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi / (37.1)
pūjanācca pradānācca dṛśyate ṣaḍvidhaṃ phalam // (37.2)
kedārādīni liṅgāni pṛthivyāṃ yāni kāni ca / (38.1)
tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt // (38.2)
candanāgurukarpūrakuṅkumāntargato rasaḥ / (39.1)
mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye // (39.2)
bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ / (40.1)
tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān // (40.2)
durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam / (41.1)
hṛdvyomakarṇikāntaḥstharasendrasya maheśvari // (41.2)
smaraṇānmucyate pāpaiḥ sadyo janmāntarārjitaiḥ // (42.0)
svayaṃbhūliṅgasāhasraiḥ yatphalaṃ samyagarcanāt / (43.1)
tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // (43.2)
adhamaḥ khagavādastu vilavādastu madhyamaḥ / (44.1)
uttamo mantravādastu rasavādo mahottamaḥ // (44.2)
mantratantraparijñāne rasayogasya dūṣakāḥ / (45.1)
prayānti narakaṃ sarve chittvā sukṛtasaṃcayam // (45.2)
rasavidyā parā vidyā trailokye 'pi sudurlabhā / (46.1)
bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ // (46.2)
astīti bhāṣate kaścit kaścinnāstīti bhāṣate / (47.1)
āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale // (47.2)
nāstikenānubhāvena nāsti nāstīti yo vadet / (48.1)
tasya nāsti priye siddhirjanmakoṭiśatairapi // (48.2)
brahmajñānena mukto'sau pāpī yo rasanindakaḥ / (49.1)
nāhaṃ trātā bhave tasya janmakoṭiśatairapi // (49.2)
śvāno'yaṃ jāyate devi yāvat janmasahasrakam / (50.1)
trikoṭijanmalakṣāṇi mārjāro jāyate rasāt / (50.2)
rāsabho lakṣajanmāni lakṣajanmāni vāyasaḥ // (50.3)
kṛmiko lakṣajanmāni kukkuṭo janmalakṣakam / (51.1)
gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ // (51.2)
ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ / (52.1)
yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ // (52.2)
rasavīryavipāke ca sūtakastvamṛtopamaḥ / (53.1)
tena janmajarāvyādhīn harate sūtakaḥ priye // (53.2)
gurumārādhayet pūrvaṃ viśuddhenāntarātmanā / (54.1)
sampradāyaṃ prayacchanti gurau tuṣṭe marīcayaḥ // (54.2)
gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ / (55.1)
sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā // (55.2)
yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / (56.1)
kārayed rasavādaṃ tu tuṣṭena guruṇā priye // (56.2)
siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ / (57.1)
rasārṇavaṃ mahātantramidaṃ paramadurlabham // (57.2)
gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye / (58.1)
labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret // (58.2)
anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm / (59.1)
bhairavīṃ tanum āśritya sādhayed rasabhairavam // (59.2)
evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari / (60.1)
tanmamācakṣva deveśi kimanyacchrotumicchasi // (60.2)

0 secs.