Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
raso niyantryate yena yantraṃ taditi kathyate / (1.1)
khalvayantraṃ dvidhā proktaṃ mardanādikakarmaṇi // (1.2)
khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā / (2.1)
khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ // (2.2)
khalvayantraṃ dvidhā proktaṃ rasādimukhamardane / (3.1)
ṣoḍaśāṅgulikotsedhā navāṅgulisuvistarā // (3.2)
caturviṃśāṅgulīdīrghagharṣaṇī dvādaśāṅgulā / (4.1)
viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā // (4.2)
khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane / (5.1)
ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ // (5.2)
caturaṅgulanimnaṃ ca madhye 'timasṛṇīkṛtam / (6.1)
mardanī ca śikhopari // (6.2)
ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ / (7.1)
ayasā kāntalohena lohakhalvamapīdṛśam // (7.2)
adhastād droṇikā kāryā vahniprajvālanocitā / (8.1)
utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ / (8.2)
kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam // (8.3)
asminpañcapalaḥ sūto mardanīyo viśuddhaye // (9.1)
tattadaucityayogena khalveṣvanyeṣu śodhayet / (10.1)
lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ // (10.2)
mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam / (11.1)
kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām // (11.2)
tasminniveśya taṃ khalvaṃ pārśve bhastrikayā dhamet / (12.1)
tasminvimarditā piṣṭiḥ kṣārāmlaiśca susaṃyutā // (12.2)
pradravatyativegena sveditā nātra saṃśayaḥ / (13.1)
kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ // (13.2)
yantre lohamaye pātre pārśvayorvalayadvayam / (14.1)
tādṛk svalpataraṃ pātraṃ valayadyotakoṣṭhakam // (14.2)
pūrvapātropari nyasya svalpapātropari kṣipet / (15.1)
rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // (15.2)
dviyāmaṃ svedayedevaṃ rasotthāpanahetave / (16.1)
tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam // (16.2)
sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / (17.1)
aṣṭāṅgulamitā samyak vartulā cipiṭā tale // (17.2)
caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā / (18.1)
caturaṅgulavistārā nimnayā dṛḍhabaddhayā // (18.2)
tadvidhā ca ghaṭī mūle ṣoḍaśāṅgulavistṛtā / (19.1)
navāṅgulakavistārakarṇena ca samanvitā // (19.2)
pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm / (20.1)
sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā // (20.2)
pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / (21.1)
ūrdhvapātanayantraṃ hi nandinā parikīrtitam // (21.2)
upariṣṭāttu tatsthālyāṃ kṣipedanyāmadhomukhīm / (22.1)
sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām // (22.2)
kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam / (23.1)
adhaḥpātanayantraṃ hi tadetatparikīrtitam // (23.2)
kṣipedrasaṃ ghaṭe dīrghe natādhonālasaṃyute / (24.1)
tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // (24.2)
tatra ruddhvā mṛdā samyagvadane ghaṭayoradhaḥ / (25.1)
adhastādrasakumbhasya jvālayettīvrapāvakam // (25.2)
itarasmin ghaṭe toyaṃ prakṣipetsvāduśītalam / (26.1)
tiryakpātanametaddhi vārtikairabhidhīyate // (26.2)
pātanātritayasyoktaṃ yantrāṇāṃ tritayaṃ khalu / (27.1)
pātanaiśca vinā sūto nitarāṃ doṣamṛcchati // (27.2)
tribhirevordhvapātaiḥ sa kasmāddoṣairna mucyate / (28.1)
dvivibhāgena vipākena dravyān anyonyayogataḥ // (28.2)
pātrāntaraparikṣepādguṇāḥ syur vividhāḥ khalu / (29.1)
khaṇḍānyulūkhalāṃbhobhis pātanaiva mahāśuddhistaṇḍulī parikīrtitā / (30.1)
viśālavadane bhāṇḍe toyapūrṇe niveśayet // (30.2)
aparaṃ pṛthulaṃ samyak pratarastasya madhyame / (31.1)
ālavālaṃ biḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // (31.2)
ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ / (32.1)
puṭamaucityayogena dīyate tannigadyate // (32.2)
yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / (33.1)
kṛtvā lohamayīṃ mūṣāṃ vartulādhārakāriṇīm // (33.2)
vitastyā samitāṃ kāntalohena parinirmitām / (34.1)
muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // (34.2)
dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ / (35.1)
pidhānadhārakaṃ ciñcāpatravistīrṇakaṅkaṇam // (35.2)
pidhānamantarāviṣṭaṃ saśikhaṃ śliṣṭasandhikam / (36.1)
tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham // (36.2)
yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca / (37.1)
sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam // (37.2)
evaṃrūpaṃ bhavedyantram āntarālikasaṃjñakam / (38.1)
anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi // (38.2)
tāpīmūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / (39.1)
sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // (39.2)
kāntalohamayīṃ khārīṃ dadyāddravyasya copari / (40.1)
tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // (40.2)
tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam / (41.1)
pādāṅguṣṭhamitāṃ jvālāṃ jvālayedanalaṃ tataḥ // (41.2)
lohābhrakādikaṃ sarvaṃ rasasyopari jārayet / (42.1)
tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // (42.2)
sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ / (43.1)
amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram // (43.2)
khorīmallaṃ tataḥ sthālīṃ nirundhyād atiyatnataḥ / (44.1)
sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca // (44.2)
kṣiptvā paṭṭādikaṃ ruddhvā pākaḥ syādgarbhayantrakam / (45.1)
caṣakaṃ vartulaṃ lohaṃ vinatāgrordhvadaṇḍakam // (45.2)
etaddhi pālikāyantraṃ balijāraṇahetave / (46.1)
catuḥprasthajalādhāraṃ caturaṅgulakānanam // (46.2)
ghaṭīyantramidaṃ proktaṃ tadāpyāyanake smṛtam / (47.1)
vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // (47.2)
vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām / (48.1)
gartasya paritaḥ kuryātpālikāmaṅgulocchrayām // (48.2)
tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / (49.1)
nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca // (49.2)
mallapālikayormadhye mṛdā samyaṅnirudhya ca / (50.1)
vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // (50.2)
iṣṭikāyantram etatsyādgandhakaṃ tena jārayet / (51.1)
sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // (51.2)
ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / (52.1)
etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // (52.2)
yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate / (53.1)
yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam // (53.2)
mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / (54.1)
gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam // (54.2)
tataścācchādayetsamyaggostanākāramūṣayā / (55.1)
samyaktoyamṛdā ruddhvā samyagatrocyamānayā // (55.2)
lehavat kṛtabarbūrakvāthena parimiśritam / (56.1)
jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam // (56.2)
iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu / (57.1)
khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // (57.2)
vahnimṛtsā bhavedghoravahnitāpasahā khalu / (58.1)
etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ // (58.2)
tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / (59.1)
nābhiyantramidaṃ proktaṃ nandinā tattvavedinā // (59.2)
anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ / (60.1)
mūṣā mūṣodarāviṣṭā ādyantasamavartulā // (60.2)
cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ / (61.1)
sūtendrabandhanārthaṃ hi rasavidbhirudīritam // (61.2)
vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu / (62.1)
prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām // (62.2)
tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam / (63.1)
nirudhya mūṣayorvaktraṃ vālukāyantrake kṣipet // (63.2)
adho'gniṃ jvālayedetattulāyantramudāhṛtam / (64.1)
śilātālakagandhāśmajāraṇāya prakīrtitam // (64.2)
sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / (65.1)
pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam // (65.2)
sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām / (66.1)
vitastipramitotsedhāṃ tatastatra niveśayet // (66.2)
supakvāṃ mṛṇmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām / (67.1)
ṣaḍaṅgulakavistīrṇāṃ madhye'timasṛṇīkṛtām // (67.2)
pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukulīkṛtam / (68.1)
na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ // (68.2)
koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam / (69.1)
tatastraipādikīṃ lauhīṃ niveśya ca sthirīkṛtām // (69.2)
tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām / (70.1)
tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ // (70.2)
ṭaṅkagandhakasūtaṃ ca bhāvayellaśunadravaiḥ / (71.1)
adhaḥśikhena pūrvoktapidhānena pidhāya ca // (71.2)
saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ / (72.1)
sandhibandhe viśuṣke ca kṣipedupari vālukām // (72.2)
bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam / (73.1)
evaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ // (73.2)
pidhānalagnadhūmo'sau galitvā nipatedrase / (74.1)
evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet // (74.2)
karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān / (75.1)
koṣṭhikāyantrametaddhi nandinā parikīrtitam // (75.2)
pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ / (76.1)
pacyate rasagolādyaṃ vālukāyantrakaṃ hi tat // (76.2)
evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam / (77.1)
vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam // (77.2)
kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca / (78.1)
tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet // (78.2)
tanūni svarṇapatrāṇi tasyāmupari vinyaset / (79.1)
pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi // (79.2)
tatpātraṃ nyubjapātreṇa chādayedapareṇa hi / (80.1)
mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ // (80.2)
tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ / (81.1)
rasaścarati vegena drutiṃ garbhe dravanti ca // (81.2)
gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā / (82.1)
dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam // (82.2)
tārārthaṃ tārapatrāṇi mṛtavaṅgena dhūpayet / (83.1)
dhūpayecca yathāyogaṃ rasairuparasairapi // (83.2)
dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane / (84.1)
sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // (84.2)
tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / (85.1)
adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam // (85.2)
bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet / (86.1)
kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // (86.2)
nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet / (87.1)
yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ // (87.2)
agninā tāpito nālāttoye tasminpatatyadhaḥ / (88.1)
yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi // (88.2)
jāyate rasasaṃdhānaṃ ḍhekīyantramidaṃ bhavet / (89.1)
ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ // (89.2)
somānalamidaṃ proktaṃ jārayedgaganādikam / (90.1)
lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // (90.2)
niruddhaṃ vipacedetannālikāyantramīritam / (91.1)
susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham // (91.2)
aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam / (92.1)
susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam // (92.2)
tatra pātālayantre tu sūtakādi nipātayet / (93.1)
kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ // (93.2)
yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram / (94.1)
dvādaśāṅgulamutsedhaṃ ṣoḍaśāṅgulamāyatam // (94.2)
tāmrīyaṃ mṛṇmayaṃ vātha suślakṣṇaṃ cipiṭaṃ śubham / (95.1)
pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām // (95.2)
droṇyāṃ pātraṃ nyased anyattāvanmātraṃ susaṃdhitam / (96.1)
nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham // (96.2)
pācyadravyamadhaḥ pātre dravadravyeṇa yojitam / (97.1)
kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam // (97.2)
cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ / (98.1)
tasmānnānyadviniryāti tattaddravyāśrito rasaḥ // (98.2)
gaṅgāsāgarayantraṃ hi bhaṭṭiyantramidaṃ smṛtam / (99.1)
guḍapuṣpaphalādīnām āhared drutimuttamām // (99.2)
dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / (100.1)
mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // (100.2)
svedayettattalagataṃ ḍolāyantramiti smṛtam / (101.1)
cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet // (101.2)
tatrauṣadhaṃ vinikṣipya ruddhvā tadbhāṇḍakānanam / (102.1)
koṣṭhīyantramidaṃ nāmnā tatratyaiḥ parikīrtitam // (102.2)
tryaṅgulāṃ pariṇāhena dairghyeṇa caturaṅgulām / (103.1)
mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham // (103.2)
loṇasya viṃśatiṃ bhāgānbhāgamekaṃ tu gugguloḥ / (104.1)
suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ // (104.2)
mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ / (105.1)
kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu // (105.2)
ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet / (106.1)
garbhayantramidaṃ proktaṃ piṣṭikābhasmakārakam // (106.2)
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / (107.1)
aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet // (107.2)
pañcakṣāraistathā mūtrairlavaṇaiśca biḍaṃ tataḥ / (108.1)
haṃsapākaḥ samākhyāto yantraṃ tadvārtikottamaiḥ // (108.2)
lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / (109.1)
mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet // (109.2)
ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam / (110.1)
deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet // (110.2)
jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi / (111.1)
mūṣāyantramidaṃ jñeyaṃ siddhanāgārjuneritam // (111.2)
kāntalohamayaṃ pātramāyataṃ dvādaśāṅgulam / (112.1)
dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham // (112.2)
nimnaṃ pātraṃ pidhānīṃ ca lohotthāṃ cipiṭāṃ śubhām / (113.1)
stanayantramidaṃ sūtapiṣṭīnāṃ jāraṇe varam // (113.2)
vṛntākamūṣāyugalaṃ padmavartalohena kārayet / (114.1)
ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet // (114.2)
nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset / (115.1)
mayūrākāranālaṃ hi rasamūṣāmukhe nyaset // (115.2)
mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ / (116.1)
sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham // (116.2)
salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ / (117.1)
nāgamāyūrayantraṃ hi viṣadhūpe varaṃ priye // (117.2)
hastamātrāyataṃ gartaṃ vitastidvayanimnakam / (118.1)
koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām // (118.2)
vitastidvayam koṣṭhyāmāpūrayecchubhām / (119.1)
vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // (119.2)
cakrayantramidaṃ sūtabhasmakarmaṇi śasyate / (120.1)
susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām // (120.2)
adhomukhīṃ prakurvīta lipedvajramṛdā dṛḍham / (121.1)
upariṣṭād sthālīmanyāṃ susaṃdhitām // (121.2)
mūṣāyāṃ vatsanābhaṃ tu nikṣiped ūrdhvabhājane / (122.1)
rasaṃ vilepayedyuktyā yantrordhvaṃ kaitavo rasaḥ // (122.2)
adho mṛdvagninā pākastvetat khecarayantrakam / (123.1)
prāyaḥ siddharasendrasya viṣadhūpe varaṃ priye // (123.2)
sthālyāṃ sūtādikānkṣiptvā hemarūpyādi khorikām / (124.1)
nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām // (124.2)
kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam / (125.1)
sarasāṃ gūḍhavaktrāṃ ca mṛdvastrāṅgulasaṃyutām // (125.2)
śoṣitāṃ kācakalaśīṃ pūrayettriṣu bhāgayoḥ / (126.1)
bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitā // (126.2)
bhāgasya pūrayitrībhir anyābhir avakuṇṭhayet / (127.1)
bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet // (127.2)
cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ / (128.1)
etaddhi vālukāyantraṃ rasagolādikānpacet // (128.2)
evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam / (129.1)
antaḥkṛtarasālepatāmrapātramukhasya ca // (129.2)
liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca / (130.1)
tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet // (130.2)
vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām / (131.1)
dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam // (131.2)
kumbhasya pārśve suṣiraṃ kuryādaṅguṣṭhamātrakam / (132.1)
tāvat sthūlam ayonālaṃ veṇunālamathāpi vā // (132.2)
chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset / (133.1)
kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet // (133.2)
adho'gniṃ jvālayedetannālikāyantramucyate / (134.1)
śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // (134.2)
paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam / (135.1)
viśālavadanāṃ sthālīṃ garte sajalagomaye // (135.2)
vinyasya vadanāntaśca pūrayedaparaṃ ghaṭam / (136.1)
pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet // (136.2)
tadghaṭaṃ pūrayet tailapātyaṃdravyair nirodhayet / (137.1)
bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ // (137.2)
chidrebhyaḥ patitaṃ tailaṃ tattadyogeṣu yojayet / (138.1)
idaṃ pātālayantraṃ hi sarvatailaṃ nipātayet // (138.2)
kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet / (139.1)
sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam // (139.2)
sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ / (140.1)
kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam // (140.2)
dhūpayantramidaṃ devi nandinā parikīrtitam / (141.1)
vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam // (141.2)
tasminkṣipettailapātyadravyaṃ bījādikaṃ priye / (142.1)
tanmukhe nikṣipetkeśānvinyasettadadhomukham // (142.2)
sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet / (143.1)
ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset // (143.2)
adhaḥpātanayantraṃ hi śreṣṭhaṃ syāttailapātane / (144.1)
viśālakāṃsyapātrāntarnyaseduttambhanaṃ samam // (144.2)
tadūrdhve mṛṇmayaṃ pātraṃ sudṛḍhaṃ caturaṅgulam / (145.1)
vinyasedaparaṃ pātraṃ saṃtaptaṃ pūrvapātrake // (145.2)
vinyasya tasmin śrīkhaṇḍakṛṣṇāgarumadhuplutam / (146.1)
evaṃ dvitīyaṃ pātraṃ tu tṛtīyamapi tadvidham // (146.2)
uparyupari vinyasya tadūrdhvaṃ mṛtkaṭāhakam / (147.1)
nyubjaṃ nyasetkāṃsyapātre kaṭāhaṃ mārjayejjalaiḥ // (147.2)
adhaḥpātanayantraṃ hi gandhatailaṃ nipātayet / (148.1)
mūṣā hi krauñcikā proktā kumudī karahāṭikā // (148.2)
pācanī vahnimitrā ca rasavādibhiriṣyate / (149.1)
muṣṇāti doṣānmūṣeyaṃ sā mūṣeti nigadyate // (149.2)
upādānaṃ bhavettasyā mṛttikā lohameva ca / (150.1)
mūṣāmukhaviniṣkrāntā varam ekāpi kākinī // (150.2)
durjanapraṇipātena māninām / (151.1)
mūṣāpidhānayorbandhe randhrāṇaṃ suvilepayet // (151.2)
andhraṇaṃ randhanaṃ caiva saṃśliṣṭaṃ sandhibandhanam / (152.1)
mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā // (152.2)
cirādhmānasahā sā hi mūṣārthamatiśasyate / (153.1)
tadabhāve ca vālmīkī kaulālī vā samīryate // (153.2)
yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca / (154.1)
lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham // (154.2)
śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭam / (155.1)
laddikiṭṭaṃ yathāyogaṃ saṃyojyā mūṣikāmṛdi // (155.2)
mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ / (156.1)
kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // (156.2)
dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā / (157.1)
tattadbiḍasamāyuktā tattadbiḍavilepitā // (157.2)
tayā yā vihitā mūṣā yogamūṣeti kathyate / (158.1)
anayā sādhitaḥ sūto jāyate guṇavattaraḥ // (158.2)
gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / (159.1)
samaiḥ samā ca mūṣāmṛnmahiṣīdugdhasaṃyutā // (159.2)
krauñcikā vakṣyamāṇā hi bahudhā parikīrtitā / (160.1)
tayā viracitā mūṣā vajradrāvaṇake hitā // (160.2)
yāmayugmaparidhmānānnāsau dravati vahninā / (161.1)
dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā // (161.2)
kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā / (162.1)
vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā // (162.2)
gārāśca mṛttikā tulyā sarvairetairvinirmitā / (163.1)
vajramūṣeti nirdiṣṭā yāmamagniṃ saheta sā // (163.2)
raktavargarajoyuktā raktavargāmbusādhitā / (164.1)
varamūṣeti nirdiṣṭā svarṇamūṣetyudāhṛtā // (164.2)
mṛṇmayā sādhitā mūṣā kṣitikhecaralepitā / (165.1)
varṇamūṣeti sā proktā varṇotkarṣe niyujyate // (165.2)
evaṃ hi śvetavargeṇa rūpyamūṣā samīritā / (166.1)
tattadbiḍamṛdodbhūtā tattadbiḍavilepitā // (166.2)
dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā / (167.1)
sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī // (167.2)
dravībhāvam mūṣāyāṃ dhmānayogataḥ / (168.1)
kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // (168.2)
vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / (169.1)
dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam // (169.2)
aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā / (170.1)
anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // (170.2)
mūṣā yā gostanākārā śikhāyuktapidhānakā / (171.1)
sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // (171.2)
nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / (172.1)
parpaṭyādirasādīnāṃ svedanāya prakīrtitā // (172.2)
kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / (173.1)
pakvamūṣeti sā proktā poṭṭalyādivipācane // (173.2)
nirvaktrā golakākārā puṭanadravyagarbhiṇī / (174.1)
golamūṣeti sā proktā gatvaradravyarodhinī // (174.2)
tale yā kūrparākārā kramādupari vistṛtā / (175.1)
sthūlavṛntākavatsthūlā mañjumūṣeti saṃsmṛtā // (175.2)
sā cāyo'bhrakasatvādeḥ puṭāya drāvaṇāya ca / (176.1)
mañjūṣākāramūṣā yā nimnatāyāmavistarā // (176.2)
ṣaḍaṅgulapramāṇena mūṣā mañjūṣāsaṃjñakā / (177.1)
bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // (177.2)
mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / (178.1)
mūṣā sā musalākhyā ca cakribaddharase tathā // (178.2)
dagdhāṅgārasya ṣaḍbhāgā gairikaṃ kṛṣṇamṛttikā / (179.1)
gāram aṅgārakiṭṭaṃ ca vajramūṣā prakīrtitā // (179.2)
gārā dagdhāstuṣā dagdhā valmīkamṛttikā / (180.1)
śaṇatvak ca samāyuktā mūṣā vajropamā matā // (180.2)
prakāśā cāndhramūṣā ca mūṣā ca dvividhā smṛtā / (181.1)
prakāśamūṣā vijñeyā śarāvākārasaṃyutā // (181.2)
dravyanirvahaṇe sā ca vārtikaistu praśasyate / (182.1)
andhramūṣā ca kartavyā gostanākārasannibhā // (182.2)
pidhānena samāyuktā kiṃcid unnatamastakā / (183.1)
patralepe tathā raṅge dvandvamelāpake hitam // (183.2)
saiva chidrānvitā nandagambhīrā sāraṇocitā / (184.1)
tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam // (184.2)
bhasmamūṣeti vijñeyā tārasaṃśodhane hitā / (185.1)
tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā // (185.2)
kūpīpāṣāṇasaṃyuktā vajramūṣā prakīrtitā / (186.1)
kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā // (186.2)
ādyā śreṣṭhā kaniṣṭhāntyā madhyame madhyame mate / (187.1)
gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam // (187.2)
vāśā vajralatā patraṃ valmīkasya mṛdā saha / (188.1)
peṣayedvajratoyena yāvacchuklatvatāṃ gatam // (188.2)
mardayettena badhnīyādvaṅkanālaṃ ca koṣṭhikām / (189.1)
valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak // (189.2)
ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām / (190.1)
samāṃśastatsamastaṃ tu chāgīdugdhena mardayet // (190.2)
yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam / (191.1)
śoṣayitvā rasaṃ kṣiptvā tatra kaṃsaṃ nirodhayet // (191.2)
vajramūṣādikaṃ proktaṃ samyaksūtasya māraṇe / (192.1)
mokṣakṣārasya bhāgau dvāv yatkṛtau sā tu mūṣā syāduttamā tāraśodhane / (193.1)
raktavargeṇa saṃmiśrā raktavargapariplutā // (193.2)
raktavargakṛtālepā samuktā svarṇakarmasu / (194.1)
śuklavargeṇa saṃmiśrā śuklavargapariplutā // (194.2)
śuklavargakṛtālepā śuklaśuddhiṣu śasyate / (195.1)
viḍvargeṇa tu saṃmiśrā viḍvargeṇa pariplutā // (195.2)
viḍvargeṇa kṛtālepā mūṣā syāddrutijāraṇe / (196.1)
kṣāravargeṇa saṃmiśrā kṣāravargapariplutā // (196.2)
kṣāravargakṛtālepā mūṣā nirvahaṇe hitā / (197.1)
viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet // (197.2)
prakāśāyāṃ prakurvīta yadi vāṅgāralepanam / (198.1)
tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ // (198.2)
lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ / (199.1)
āvartamāne kanake pītā tāre sitaprabhā // (199.2)
śulbe jalanibhā tīkṣṇe śuklavarṇā praśasyate / (200.1)
yantram evauṣadhībhyaḥ syācchreṣṭhaṃ sūtasya yantraṇe // (200.2)
oṣadhīsahite'pyeṣāṃ raso yantreṇa badhyate / (201.1)
sattvānāṃ pātanārthāya patitānāṃ viśuddhaye // (201.2)
koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate / (202.1)
rājahastasamutsedhā tadardhāyāmavistarā // (202.2)
caturaśrā ca kuḍyena veṣṭitā mṛṇmayena sā / (203.1)
ekabhittau careddvāraṃ vitastyābhogasaṃyutam // (203.2)
dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham / (204.1)
dohalyadho vidhātavyaṃ dhamanāya yathocitam // (204.2)
prādeśapramitā bhittiruttarāṅgasya cordhvataḥ / (205.1)
dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu // (205.2)
tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca / (206.1)
śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca // (206.2)
śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet / (207.1)
sattvapātanagolāṃśca pañca pañca punaḥ punaḥ // (207.2)
bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane / (208.1)
dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // (208.2)
vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet / (209.1)
caturaṅgulavistāranimnatvena samanvitam // (209.2)
gartāddharaṇiparyantaṃ tiryagdalasamanvitam / (210.1)
kiṃcit samunnataṃ bāhyagartābhimukhanimnakam // (210.2)
mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / (211.1)
āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā // (211.2)
pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane / (212.1)
dhmānasādhyapadārthānāṃ nandinā parikīrtitā // (212.2)
dvādaśāṅgulanimnā yā prādeśapramitā tathā / (213.1)
caturaṅgulataścordhvaṃ valayena samanvitā // (213.2)
bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / (214.1)
śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ // (214.2)
mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham / (215.1)
adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu // (215.2)
vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam / (216.1)
gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī // (216.2)
koṣṭhī bandharasādīnāṃ vidhānāya vidhīyate / (217.1)
dvādaśāṅgulakotsedhā sā caturaṅgulā // (217.2)
tiryakpradhamanā yā sā mṛdudravyaviśodhanī / (218.1)
rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam // (218.2)
neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham / (219.1)
lohāderapunarbhāvo guṇādhikyaṃ tathogratā // (219.2)
majjanaṃ rekhāpūrṇatā puṭato bhavet / (220.1)
puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam // (220.2)
jāritādapi sūtendrāllohānāmadhiko guṇaḥ / (221.1)
yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ // (221.2)
cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam / (222.1)
pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe // (222.2)
ruddhvā garuṇḍapacanaṃ puṭaṃ taditi kathyate / (223.1)
nimnavistarataḥ kuṇḍe dvihaste caturaśrake // (223.2)
vanotpalasahasreṇa pūrite puṭanauṣadham / (224.1)
koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet // (224.2)
vanotpalasahasrārdhaṃ kovikopari nikṣipet / (225.1)
vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // (225.2)
rājahastapramāṇena caturaśraṃ ca nimnakam / (226.1)
pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // (226.2)
vinyasetkumudīṃ tatra puṭanadravyapūritām / (227.1)
pūrvacchagaṇato'rdhāni garuṇḍāni vinikṣipet // (227.2)
etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam / (228.1)
itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // (228.2)
puṭaṃ bhūmitale yattadvitastidvitayocchrayam / (229.1)
tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // (229.2)
yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ / (230.1)
tadbālasūtabhasmārthaṃ kapotapuṭamucyate // (230.2)
goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / (231.1)
gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // (231.2)
gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate / (232.1)
tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // (232.2)
sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / (233.1)
vahninā vihite pāke tadbhāṇḍapuṭamucyate // (233.2)
adhastādupariṣṭācca kovikā chādyate khalu / (234.1)
vālukābhiḥ prataptābhiryantraṃ tadvālukāpuṭam // (234.2)
vahnimatyāṃ kṣitau samyaṅnikhanyāddvyaṅgulādadhaḥ / (235.1)
upariṣṭātpuṭaṃ yantraṃ puṭaṃ tadbhūdharāhvayam // (235.2)
ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam / (236.1)
yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // (236.2)
anuktapuṭamāne tu sādhyadravyabalābalāt / (237.1)
puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // (237.2)
kācāyomṛdghaṭīnāṃ ca kūpikā caṣakāṇi ca / (238.1)
rūpikā kūpikā siddhā golaṃ caiva karaṇḍakam // (238.2)
caṣakaṃ ca kaṭhorī ca vāṭikā khorikā tathā / (239.1)
kañcolī grāhikā ceti nāmānyekārthakāni hi // (239.2)
rasoparasalohānāṃ tridhā saṃskāravahnayaḥ / (240.1)
garuṇḍakāṣṭhakolīśasādhanāste pṛthaktridhā // (240.2)
garuṇḍasādhanāsteṣu puṭaṃ kukkuṭasaṃjñakam / (241.1)
varāhapuṭasaṃjñaṃ hi gajasaṃjñaṃ puṭe bhavet // (241.2)
śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ / (242.1)
adhamā kṛtrimaṃ kāṣṭhaṃ khadirāsanasambhavam // (242.2)
athavā sāravṛkṣotthaṃ vitastidvayadīrghakam / (243.1)
sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane // (243.2)
mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam / (244.1)
aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ // (244.2)
karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi // (245.1)

1 secs.