Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
śrībhairavī / (1.1)
devadeva cidānanda saccidānandadāyaka / (1.2)
tvayaiva pratibuddhāsmi pūrvaṃ rasavidhānakam // (1.3)
idānīṃ tvatprasādena śrotumicchāmyahaṃ prabho / (2.1)
gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām // (2.2)
padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam / (3.1)
saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho // (3.2)
śrībhairavaḥ / (4.1)
gandhatālaśilātāpyaghanahiṅgulagairikāḥ / (4.2)
capalāśmajabhūnāgaharidrāśmāgnijārakāḥ // (4.3)
kharparītutthakaṅkuṣṭhagirisindūraṭaṅkaṇāḥ / (5.1)
kampillaviṣakāsīsagaurīpāṣāṇabhūkhagāḥ // (5.2)
poddāraśṛṅgī sindūrastuvariśca rasāñjanam / (6.1)
nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam // (6.2)
puṣpāñjanaṃ śaṅkhaśuktiśambūkāśca varāṭakāḥ / (7.1)
sābuṇī ca navakṣāracīnakṣārākhumārakāḥ // (7.2)
sarjaguggululākṣāśca kṣārāśca lavaṇāni ca / (8.1)
gorocano'mlavetaśca kācacchagaṇavālukāḥ // (8.2)
ete uparasāḥ khyātā rasarājasya karmaṇi / (9.1)
svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam // (9.2)
bhujaṅgaṃ trapusaṃ caiva rītiḥ kāṃsyaṃ ca vartakam / (10.1)
dvādaśaitāni lohāni maṇḍūro lohakiṭṭakam // (10.2)
māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣyaṃ bhiduraṃ ca nīlam / (11.1)
gomedhakaṃ cātha viḍūrakaṃ ca krameṇa ratnāni navagrahāṇām // (11.2)
sūryakāntaś candrakāntas tārakāntastu kāntakaḥ / (12.1)
vaikrāntaśca nṛpāvartaḥ sasyako vimalā tathā // (12.2)
perojaśca navaitāni hyuparatnāni nirdiśet / (13.1)
utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ // (13.2)
sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / (14.1)
tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet // (14.2)
bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu / (15.1)
tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // (15.2)
kaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam / (16.1)
meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam // (16.2)
eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet / (17.1)
ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari // (17.2)
lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam / (18.1)
sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet // (18.2)
taddhuttūradravaiḥ piṣṭvā śuṣkaṃ drāvyaṃ ca pūrvavat / (19.1)
punarevaṃ prakartavyaṃ suśuddho gandhako bhavet // (19.2)
yāmaikaṃ gandhakaṃ mardyaṃ bṛhatyā cājagandhayā / (20.1)
bhṛṅgīdhuttūrayorvātha tilaparṇyāśca taddravaiḥ // (20.2)
tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet / (21.1)
baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet // (21.2)
ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ / (22.1)
karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // (22.2)
kṣiptvā tasya mukhaṃ baddhvā svacchavastreṇa buddhimān / (23.1)
gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // (23.2)
taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet / (24.1)
ācchādya śrāvakenaiva pṛṣṭhe deyaṃ puṭaṃ laghu // (24.2)
drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ / (25.1)
tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ // (25.2)
ādāya matsyapittena saptadhā bhāvyamātape / (26.1)
tataḥ kośātakībījacūrṇena saha peṣayet // (26.2)
bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare / (27.1)
toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // (27.2)
ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / (28.1)
bhṛṅgarājadravāntasthaḥ samyak śuddhaḥ sa jāyate // (28.2)
gandhakaṃ yāmamātraṃ vā madyabrāhmyajagandhayoḥ / (29.1)
bhṛṅgadhuttūrayorvāpi tilaparṇīrasena vā // (29.2)
tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet / (30.1)
laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet // (30.2)
evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam / (31.1)
devadālyamlaparṇī vā nāraṅgaṃ vātha dāḍimam // (31.2)
mātuluṅgaṃ yathālābhaṃ dravamekasya cāharet / (32.1)
gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam // (32.2)
ātape tridinaṃ śuṣkaṃ dravaṃ deyaṃ punaḥ punaḥ / (33.1)
dhuttūratulasīkṛṣṇalaśunaṃ devadālikā // (33.2)
śigrumūlaṃ kākamācī karpūraṃ śaṃkhinīdvayam / (34.1)
kṛṣṇāgaru ca kastūrī vandhyā karkoṭakī samam // (34.2)
mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake / (35.1)
anena lohapātrasthaṃ bhāvayetpūrvagandhakam // (35.2)
trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / (36.1)
idaṃ gandhakatailaṃ syātsarvayogeṣu yojayet // (36.2)
athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / (37.1)
gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām // (37.2)
tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet // (38.2)
gandhakastu kuberākṣītailena ciramarditaḥ / (39.1)
dṛḍhaṃ prakaṭamūṣāyāṃ dhmātaḥ sattvaṃ vimuñcati // (39.2)
yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam / (40.1)
pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet // (40.2)
mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret / (41.1)
evaṃ punaḥ punaḥ śītajalamūrdhvaṃ vinikṣipet // (41.2)
gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt / (42.1)
na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ // (42.2)
iti gandhakatattvajñāḥ kecidanye pracakṣate / (43.1)
yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam // (43.2)
vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām / (44.1)
tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām // (44.2)
saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet / (45.1)
pakvāmraphalasambhūtarasavarṇā bhaveddrutiḥ // (45.2)
gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ / (46.1)
visarpakuṣṭhakaṇḍūtikrimigulmakṣayāpahaḥ // (46.2)
akṣirogapraśamano vṛṣyo viṣagadārtijit / (47.1)
sarvasiddhiprado balyastridoṣaghno rasāyanaḥ // (47.2)
haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam / (48.1)
girijālalitaṃ pītam atigandhaṃ biḍālakam // (48.2)
haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam / (49.1)
svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram // (49.2)
tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam / (50.1)
niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // (50.2)
strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / (51.1)
vātaśleṣmapramehādikaram āyurnibarhaṇam // (51.2)
tāpasphoṭāṅgasaṃkocaṃ haritālamaśodhitam / (52.1)
tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam // (52.2)
jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ / (53.1)
vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet // (53.2)
sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ / (54.1)
svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // (54.2)
madhutulye ghanībhūte kaṣāye brahmamūlaje / (55.1)
trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe // (55.2)
utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ / (56.1)
evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // (56.2)
tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet / (57.1)
dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // (57.2)
tilataile pacedyāmaṃ yāmaṃ ca triphalājale / (58.1)
evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam // (58.2)
lākṣā rājī tilāḥ śigru ṭaṅkaṇaṃ lavaṇaṃ guḍam / (59.1)
tālakārghyeṇa saṃmardya chidramūṣāṃ nirodhayet // (59.2)
puṭetpātālayantreṇa sattvaṃ patati niścayam / (60.1)
tālakaṃ mardayeddugdhaiḥ sarpākṣyā vā kaṣāyakaiḥ // (60.2)
pūrvavajjanayetsattvaṃ chidramūṣānirodhitam / (61.1)
lākṣā rājī guḍaṃ śigru ṭaṅkaṇaṃ lavaṇaṃ tilāḥ // (61.2)
ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ / (62.1)
dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā // (62.2)
tena kalkena liptvāntaśchidramūṣāṃ nirodhayet / (63.1)
puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake // (63.2)
tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṅkaṇam / (64.1)
kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam // (64.2)
tadgolaṃ chidramūṣāyāṃ grāhyaṃ sattvaṃ ca pūrvavat / (65.1)
bhāgāḥ ṣoḍaśa tālasya viṣapāradaṭaṅkaṇāḥ // (65.2)
śvetābhravaṅgayoścūrṇaṃ pratibhāgaṃ vimiśrayet / (66.1)
samaṃ snuhyarkapayasā mardayeddivasadvayam // (66.2)
tadgolaṃ kācakupyantaḥ kṣiptvā tāṃ kācakūpikām / (67.1)
sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham // (67.2)
śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet / (68.1)
śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham // (68.2)
caṇḍāgninā pacedyāvattāvaddvādaśayāmakam / (69.1)
svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // (69.2)
ūrdhvalagnaṃ tālasattvaṃ sphaṭikopalasannibham / (70.1)
bhāvitaṃ snukpayaḥ siktaṃ snuhīdrāvairdvisaptadhā // (70.2)
tilasarṣapaśigrūṇi lavaṇaṃ mitrapañcakam / (71.1)
ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet // (71.2)
bhūdhare chidramūṣāntardhmātaṃ sattvaṃ vimuñcati / (72.1)
tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham // (72.2)
saubhāgyasaugandhyakaraṃ paramāyurvivardhanam / (73.1)
manaḥśilā syātkunaṭī nāgāsyā raktagandhakaḥ // (73.2)
nepālikā nāgajihvā kalyāṇī saptanāmakā / (74.1)
manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā // (74.2)
khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate / (75.1)
śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā // (75.2)
tejasvinī ca nirbhārā tāmrābhā kaṇavīrakā / (76.1)
cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā // (76.2)
uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā / (77.1)
aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām // (77.2)
karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā / (78.1)
ajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām // (78.2)
saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye / (79.1)
jīvantībhṛṅgarāḍraktāgastyadrāvairmanaḥśilām // (79.2)
dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ / (80.1)
kṣālayedāranālena sarvayogeṣu yojayet // (80.2)
agastyasya rase bhāvyā saptāhācchodhitā śilā / (81.1)
tālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā // (81.2)
gomāṃsair mātuluṅgāmlair dinaṃ bhāvyā manaḥśilā / (82.1)
tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet // (82.2)
dinānte mardayedyāmaṃ mitrapañcakasaṃyutam / (83.1)
gulikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām // (83.2)
sarvato'ṅgulamānena limpedvastramṛdā dṛḍham / (84.1)
śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet // (84.2)
śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham / (85.1)
caṇḍāgninā pacedyāvattāvaddvādaśayāmakam // (85.2)
svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet / (86.1)
ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam // (86.2)
agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / (87.1)
tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet // (87.2)
manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit / (88.1)
kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt // (88.2)
mākṣikaṃ madhudhātu syānmākṣīkaṃ hemamākṣikam / (89.1)
tāpyaṃ ca tāpijaṃ tārkṣyaṃ tāpīdeśasamudbhavam // (89.2)
mākṣīkaṃ dvividhaṃ hemamākṣikaṃ tāramākṣikam / (90.1)
tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // (90.2)
tapatītīrasambhūtaṃ pañcavarṇaṃ suvarṇavat / (91.1)
pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ // (91.2)
suvarṇākārabhedācca pratyekaṃ tatpunastridhā / (92.1)
kādambaṃ kāravellākhyaṃ taṇḍulīyakasaṃjñakam // (92.2)
prāṇaviṣṭambhadaurbalyavahnisādākṣirogakṛt / (93.1)
mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite // (93.2)
mākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ / (94.1)
vetasenāmlavargeṇa ṭaṅkaṇena kaṭutrikaiḥ // (94.2)
ḍolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam / (95.1)
dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ // (95.2)
eraṇḍatailasaṃyuktaiḥ puṭe pacyanviśodhayet / (96.1)
mākṣikasya trayo bhāgā bhāgaikaṃ ṭaṅkaṇasya ca // (96.2)
mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / (97.1)
lohapātre pacettāvadyāvatpātraṃ sulohitam // (97.2)
tāmravarṇamayo vāpi tāvacchudhyati mākṣikam / (98.1)
agastipuṣpaniryāsaiḥ śigrumūlaṃ nigharṣayet // (98.2)
dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam / (99.1)
tadvaṭīṃ cātha mūṣāyāṃ daśabhirutpalaiḥ puṭet // (99.2)
punaḥ punaśca piṣṭvātha puṭaiḥ ṣaḍbhirviśudhyati / (100.1)
kṣaudrakṣīrāranālāśca aṣṭabhāgāḥ pṛthak pṛthak // (100.2)
gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ / (101.1)
sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet // (101.2)
ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet / (102.1)
uddhṛtya mātuluṅgāmlaiḥ piṣṭvā daśabhirutpalaiḥ // (102.2)
puṭe punaḥ punaḥ kuryādevaṃ dvādaśavāsaram / (103.1)
śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet // (103.2)
mākṣikaṃ kaṇaśaḥ kṛtvā jālinīmeghanādayoḥ / (104.1)
piṇḍe nikṣipya vipaceddolāyantre kulutthaje // (104.2)
kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe / (105.1)
taile takre gavāṃ mūtre kaulutthe vāmlakāñjike // (105.2)
mākṣikaṃ śodhayetprājño giridoṣanivṛttaye / (106.1)
kulutthakodravakvāthanaramūtrāmlavetasaiḥ // (106.2)
ṭaṅkaṇenāmlavargeṇa kaṭukatritayena vā / (107.1)
ḍolāyantre dinaṃ pācyaṃ sūraṇakandamadhyagam // (107.2)
dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam / (108.1)
eraṇḍatailasarpirbhyāṃ puṭaiḥ śudhyati mākṣikam // (108.2)
suvarṇavarṇavimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam / (109.1)
punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase // (109.2)
saindhavair bījapūrāktairyuktaṃ vā poṭṭalīkṛtam / (110.1)
ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // (110.2)
godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ / (111.1)
mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam // (111.2)
abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ / (112.1)
dolāyantre sāranāle mākṣikaṃ svedayeddinam // (112.2)
cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam / (113.1)
ādāya bhāvayed gharme vajrīkṣīrairdināvadhi // (113.2)
gṛhadhūmair ghṛtaiḥ kṣaudraiḥ saṃyuktair mardayeddinam / (114.1)
andhamūṣāgataṃ dhmātaṃ sattvaṃ guñjānibhaṃ bhavet // (114.2)
kadalīkandatoyena mākṣikaṃ śatadhātape / (115.1)
bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ // (115.2)
pūrvavaddhamanāt sattvam indragopasamaṃ bhavet / (116.1)
snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam // (116.2)
kaṅkuṣṭhaṃ ṭaṅkaṇaṃ caiva pratipādāṃśamiśritam / (117.1)
mūkamūṣāgataṃ dhmātaṃ satvaṃ maṇinibhaṃ bhavet // (117.2)
kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt / (118.1)
bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā // (118.2)
ruddhvā dhmāte patet sattvaṃ śukatuṇḍanibhaṃ śubham / (119.1)
mūtravargāmlavargābhyāṃ dvisaptāhaṃ vibhāvayet // (119.2)
mākṣīkaṃ tīvragharmeṇa dinamamlaiśca mardayet / (120.1)
mitrapañcakasaṃyuktaṃ vaṭīkṛtya dhamed dṛḍham // (120.2)
vyomavadvaṅkanālena sattvaṃ śulbanibhaṃ bhavet / (121.1)
snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ // (121.2)
mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / (122.1)
pūrvavadvidhamettena sattvaṃ lākṣānibhaṃ bhavet // (122.2)
stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ / (123.1)
mitrapañcakasaṃyuktairmākṣikaṃ dinasaptakam // (123.2)
bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ / (124.1)
mṛdvagninā pacettāvadyāvaddravati golakam // (124.2)
sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet / (125.1)
vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ // (125.2)
saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit / (126.1)
kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat // (126.2)
jārayettatsamāhṛtya dhamet sattvaṃ vimuñcati / (127.1)
yojayedvāpane cedaṃ bījānāṃ yatra yatra vai // (127.2)
kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam / (128.1)
gandharvatailamadhvājyaiḥ pakvamekadinaṃ tataḥ // (128.2)
tattāpyaṃ vajramūṣāyāṃ pakvāyāṃ nikṣipettataḥ / (129.1)
lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet // (129.2)
dṛḍhaṃ pramūkamūṣāyāṃ koṣṭhikāyāṃ niveśayet / (130.1)
aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai // (130.2)
vaṅkanālayujā sattvaṃ tāpyasya patati dhruvam / (131.1)
vaiṣṇavaṃ ca gṛhṇīyātsamabhāgataḥ // (131.2)
phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet / (132.1)
samyagliptvā vanodbhūtaiśchāṇakaiḥ puṭayettataḥ // (132.2)
tadākṛṣyaṃ svāṃgaśītaṃ pramardayet / (133.1)
phalapūrarasaiḥ pakvairmardayitvātha pūrvavat // (133.2)
puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ / (134.1)
yāvattatpuṭitaṃ kalkaṃ phalapūrāmlamarditam // (134.2)
śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt / (135.1)
itthaṃ śuddhaṃ ca garuḍaṃ ṭaṅkaṇaṃ nīrajaṃ rasam // (135.2)
ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam / (136.1)
prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā // (136.2)
mṛdusattvaṃ nāgasamam indragopakasannibham / (137.1)
patatyeva na saṃdehaḥ sarvajñavacanaṃ tathā // (137.2)
śukladīptiraśabdaśca yadā vaiśvānaro bhavet / (138.1)
tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit // (138.2)
kaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam / (139.1)
uṣṇaṃ rasāyanaṃ kuṣṭhaśoṣahidhmāvamipraṇut // (139.2)
mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / (140.1)
durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ // (140.2)
utpattyādi ghanasyādau kathitaṃ tadrasāyane / (141.1)
adhunā sampravakṣyāmi tatkriyās tadguṇānapi // (141.2)
dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam / (142.1)
śatāṃśaṃ ṭaṅkaṇaṃ dattvā tato gajapuṭe pacet // (142.2)
mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā / (143.1)
kāsamardarasaiḥ pañca varāgomūtrakairapi // (143.2)
nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ / (144.1)
ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam // (144.2)
peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt / (145.1)
kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe // (145.2)
niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet / (146.1)
ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate // (146.2)
niścandrakaṃ mṛtavyoma sāmānyasaṃskṛtam / (147.1)
tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet // (147.2)
yantraistriḥ saptadhā kuryāttattadrogaharaṃ bhavet / (148.1)
ayaṃ viśeṣasaṃskārastattadrogaharo bhavet // (148.2)
pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam / (149.1)
sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt // (149.2)
saṃskāraḥ pañcadhā prokto ghanasya parameśvari / (150.1)
dhānyābhrakaraṇaṃ sattvapātanaṃ nirmalakriyā // (150.2)
sumṛtīkaraṇaṃ caiva tvamṛtīkaraṇaṃ tathā / (151.1)
māraṇe ghanasattvasya ghanapatrasya māraṇe // (151.2)
kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau / (152.1)
mustākvāthena dhānyābhraṃ pañcaviṃśatpuṭe pacet // (152.2)
gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari / (153.1)
kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā // (153.2)
niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet / (154.1)
viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // (154.2)
dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca / (155.1)
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet // (155.2)
svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet / (156.1)
viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // (156.2)
dhānyābhraṃ mardayedamlairgharme saṃsthāpayettataḥ / (157.1)
puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ // (157.2)
viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam / (158.1)
kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset // (158.2)
puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ / (159.1)
taṇḍulaṃ vajravallī ca tālamūlī punarnavā // (159.2)
śārṅgerī maricaṃ caiva balā ca payasā saha / (160.1)
pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham // (160.2)
kṣiptvātape puṭe pacyātpratyekena punaḥ punaḥ / (161.1)
evaṃ niścandrakaṃ vyoma kajjalābhaṃ mṛtaṃ bhavet // (161.2)
dhānyābhrakasya śuṣkasya daśāṃśaṃ maricaṃ kṣipet / (162.1)
peṣayedamlavargeṇa amlairbhāvyaṃ dinatrayam // (162.2)
tacchuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakairdṛḍham / (163.1)
ūrdhvapātre nivāryātha siñcedamlena kena tam // (163.2)
dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ / (164.1)
agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ // (164.2)
piṣṭvābhraṃ secayettena ṣaḍdhā dhāmyaṃ ca secayet / (165.1)
sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam // (165.2)
ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ / (166.1)
matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet // (166.2)
evaṃ gajapuṭaiḥ pācyaṃ 'bhrakam / (167.1)
pattrābhrakasya sindūraṃ sarvayogeṣu yojayet // (167.2)
dhānyābhraṃ mardayedyāmaṃ matsyākṣīsvarasaistataḥ / (168.1)
pacedgajapuṭairevaṃ saptadhā tulasīrasaiḥ // (168.2)
kokilākṣarasaiḥ sapta kumārīsvarasaistathā / (169.1)
śvetadūrvārasaistadvadvyāghrīkandarasaistathā // (169.2)
punarnavārasaiḥ sapta tadvat pañcāmṛtais tataḥ / (170.1)
niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet // (170.2)
dhānyābhraṃ ṭaṅkaṇaṃ tulyaṃ gomūtraistulasīdravaiḥ / (171.1)
vākucyā sūraṇairnālyā dinaṃ piṣṭvā puṭe pacet // (171.2)
dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet // (172.1)
ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet / (173.1)
piṣṭvā sāmlāranālena taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet / (174.1)
evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam // (174.2)
yavaciñcādravaistadvanniścandraṃ jāyate'bhrakam / (175.1)
dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā // (175.2)
mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam / (176.1)
dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam // (176.2)
yāmaṃ mardyaṃ tu tadgolaṃ ruddhvā gajapuṭe pacet / (177.1)
evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet // (177.2)
evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet / (178.1)
paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ // (178.2)
gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt / (179.1)
ekaviṃśatpuṭe prāpte niścandraṃ jāyate'bhrakam // (179.2)
sarveṣāṃ ghātitābhrāṇām amṛtīkaraṇe vidhiḥ / (180.1)
abhrakaṃ gaganaṃ bhṛṅgaṃ bahuputram umābhavam // (180.2)
patrābhrakasya sindūramamṛtaṃ paramaṃ hitam / (181.1)
tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci // (181.2)
sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam / (182.1)
hiṅgulo daradaṃ cūrṇapāradaśca rasodbhavaḥ // (182.2)
rasagarbhaḥ suraṅgaśca lohaghnaḥ siddhipāradaḥ / (183.1)
hiṅgulastrividho jñeyaścarmāraḥ śukatuṇḍakaḥ // (183.2)
haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet / (184.1)
adhamaṃ taṃ vijānīyācchukatuṇḍaṃ ca madhyamam // (184.2)
hematārakriyāmārge yojayetparameśvari / (185.1)
haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ // (185.2)
tasya sattvaṃ sūta eva daradasya tribhedataḥ / (186.1)
hemakiṭṭasya sadṛśastadrūpas tīkṣṇamārakaḥ // (186.2)
carmārastīkṣṇarūpaḥ syātsuprītaḥ śukatuṇḍakaḥ / (187.1)
japākusumasaṅkāśo haṃsapādo mahottamaḥ // (187.2)
rasāyane sarvasūtaharaṇe sarvarañjane / (188.1)
lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi // (188.2)
rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ / (189.1)
maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate // (189.2)
meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / (190.1)
saptavāraṃ prayatnena śuddhimāyāti niścitam // (190.2)
daradaṃ pātanāyantre pātitaṃ ca jalāśaye / (191.1)PROC
sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ // (191.2)
ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule / (192.1)
navajvaraharaḥ proktaḥ sampātajvaranāśanaḥ // (192.2)
gairikaṃ giridhātuḥ syādraktadhāturgavedhukam / (193.1)
gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam // (193.2)
pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ / (194.1)
śoṇitaṃ masṛṇaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu // (194.2)
cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut / (195.1)
tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam // (195.2)
pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam / (196.1)
dehavedhī lohavedhī capalā rasabandhinī // (196.2)
capalā bahubhedā ca sarvalohasvarūpataḥ / (197.1)
ravimayaḥ sīsātmā vaṅgarūpadhṛk // (197.2)
tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā / (198.1)
sattvalohasvarūpāste haritalohabhāk // (198.2)
viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet / (199.1)
puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet // (199.2)
naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet / (200.1)
aśanāttasya saṃsparśānmriyate sadya eva hi // (200.2)
dhūmāvalokanācchīrṣapīḍā saṃjāyate jvaraḥ / (201.1)
evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ // (201.2)
tasya saṃsparśamātreṇa hīrako mriyate kṣaṇāt / (202.1)
sarveṣāṃ capalānāṃ vai svabhāvaḥ samudāhṛtaḥ // (202.2)
vaṅgastambhe nāgarāje krame vātīva śasyate / (203.1)
sarvalohāni kurvanti suvarṇaṃ tārameva ca // (203.2)
yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā / (204.1)
śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet // (204.2)
vajreṇa rasarājena bījena ca samāśritā / (205.1)
dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet // (205.2)
niṣpatya tena dehasya capalena mahātmanā / (206.1)
aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu // (206.2)
śilādhāturdvidhā prokto gomūtrādyo rasāyanam / (207.1)
karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ // (207.2)
sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / (208.1)
grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // (208.2)
svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / (209.1)
svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru // (209.2)
sasattvaṃ svādu paramaṃ paramaṃ tadrasāyanam / (210.1)
rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // (210.2)
śilājaṃ pāṇḍurogaghnaṃ viśeṣātpittarogajit / (211.1)
tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // (211.2)
śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param / (212.1)
vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam // (212.2)
salile'pyavalīnaṃ ca tatsiddhaṃ hi śilājatu / (213.1)
gomūtragandhi kṛṣṇaṃ guggulukābhaṃ saśarkaraṃ mṛtsnam / (213.2)
snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham // (213.3)
sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam // (214.1)
vṛṣyaṃ tridoṣajidbhedi cakṣuṣyaṃ ca rasāyanam / (215.1)
kṣayaśophodarārśoghnaṃ mehamūtragrahāpaham // (215.2)
nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam / (216.1)
plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // (216.2)
rasoparasasūtendraratnaloheṣu ye guṇāḥ / (217.1)
vasanti te śilādhātau jarāmṛtyujigīṣayā // (217.2)
bhūnāgaḥ kṣitināgaśca bhūlatā raktajantukaḥ / (218.1)
kṣitijaḥ kṣitijantuśca viṣaghno raktatuṇḍakaḥ // (218.2)
yāsāṃ chede na raktaṃ prabhavati satataṃ raktabhūmau / (219.1)
saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayettāsu sattvam / (219.2)
tadyuktyā pāradendraścarati yadi samaṃ sāraṇāyantrayogaiḥ / (219.3)
baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā // (219.4)
sattvaṃ bhūnāgajaṃ kṣvelayakṣarākṣasamṛtyujit / (220.1)
sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam // (220.2)
rasendre jāraṇākarmajāritaṃ koṭivedhakṛt / (221.1)
suvarṇādīni lohāni raktāni grasati kṣaṇāt // (221.2)
raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ / (222.1)
yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi // (222.2)
mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham / (223.1)
nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // (223.2)
evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet / (224.1)
bhūnāgamṛttikāṃ bhāṇḍe bhūnāgaiḥ saha nikṣipet // (224.2)
ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ / (225.1)
asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat // (225.2)
raktabhūmijabhūnāgān pañjarasthena barhiṇā / (226.1)
bhakṣayettu śaratkāle nityaṃ tanmalamāharet // (226.2)
lākṣāsarjarasaḥ sarjī guggulurmitrapañcakam / (227.1)
ūrṇā kṣārāśca paṭavo nīlasarpendragopakau // (227.2)
matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca / (228.1)
mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam // (228.2)
sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham / (229.1)
nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // (229.2)
evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet / (230.1)
haridrāśmā niśāgrāvaḥ pītāṅgaḥ pītakarṣaṇaḥ // (230.2)
tatsattvakaṃ sitaṃ svarṇaṃ śreṣṭhaṃ rasarasāyane / (231.1)
agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ // (231.2)
vaḍabāgnimalo jñeyo jarāyuścārṇavodbhavaḥ / (232.1)
agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa // (232.2)
sāmudrasyāgninakrasya jarāyurbahirujjhitaḥ / (233.1)
saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // (233.2)
jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam / (234.1)
jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam // (234.2)
syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī / (235.1)
pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca // (235.2)
agnijāras tridoṣaghno dhanurvātādivātanut / (236.1)
mardano rasavīryasya dīpano jāraṇastathā // (236.2)
kharparī rasakaṃ tutthakharparyamṛtasambhavā / (237.1)
rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // (237.2)
sadaṃśo darduraḥ prokto nirdaṃśaḥ kāravellakaḥ / (238.1)
sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // (238.2)
ghanasattvanibhaṃ bāhye śubhaṃ hāridravattataḥ / (239.1)
acchaṃ kharparavat tuttham uttamaṃ rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ / (240.1)
lohapāradarañjanaḥ // (240.2)
nāgārjunena nirdiṣṭau rasasya rasakāvubhau / (241.1)
śreṣṭhau siddharasau khyātau dehalohakarau parau // (241.2)
rasaśca rasakaś yenāgnisahanau kṛtau / (242.1)
dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ // (242.2)
jayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam / (243.1)
pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet // (243.2)
nalikāsampuṭaṃ baddhvā śoṣayed ātape khare / (244.1)
grāhyaṃ pātālayantreṇa sattvaṃ dhmāte puṭe'tha vā // (244.2)
rajasvalārajomūtrai rasakaṃ bhāvayeddinam / (245.1)
taireva dinamekaṃ tu mardayecchuddhimāpnuyāt // (245.2)
mayūratutthaṃ tutthaṃ ca nīlāśmā tāmrabhasma ca / (246.1)
mayūragrīvakaṃ kṣveḍanāśanaṃ sasyakaṃ priye // (246.2)
mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham / (247.1)
apsu ca plavate kṣiptametanmāyūratutthakam // (247.2)
athavā śukapicchābhamantaḥ kāñcanabindubhiḥ / (248.1)
aṅkitaṃ gharṣayettuttham āyase cāmlasaṃyute // (248.2)
bhaved ayastāmranibham etanmāyūratutthakam / (249.1)
viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ // (249.2)
daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ / (250.1)
puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // (250.2)
tutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet / (251.1)
mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet // (251.2)
indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ / (252.1)
tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham // (252.2)
viṣadoṣeṣu sarveṣu praśastaṃ kāntikārakam / (253.1)
kaṅkuṣṭhaṃ kākakuṣṭhaṃ ca recakaṃ rāgadāyakam // (253.2)
kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā / (254.1)
vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt // (254.2)
mahāgiriṣu pāṣāṇāntasthito rasaḥ / (255.1)
śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // (255.2)
tridoṣaśamanaṃ bhedi rasabandhanakārakam / (256.1)
dehalohakaraṃ netryaṃ girisindūramīritam // (256.2)
ṭaṅkaṇaṃ ṭaṅkaṇakṣāro rasakṣāro rasādhikaḥ / (257.1)
lohadrāvī rasaghnaśca subhago raṅgadaśca saḥ // (257.2)
mālatītīrasambhūtaḥ kṣāraśreṣṭho navāhvayaḥ / (258.1)
aśmarīmatisāraṃ ca nihanyātsthāvaraṃ viṣam // (258.2)
rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ / (259.1)
iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ // (259.2)
saurāṣṭradeśakhanijaḥ sa hi kampillako mataḥ / (260.1)
pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī / (260.2)
mūlāmaśūlajvaraśophahārī kaṃpillako malāpahārī // (260.3)
viṣasyādau kathitaṃ hi rasāyanam // (261.1)
amṛtaṃ viṣam ugraṃ mahauṣadham / (262.1)
garalaṃ maraṇaṃ nāgaḥ stokakaṃ prāṇahārakam // (262.2)
sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam / (263.1)
sannipātādirogāṇāṃ vinivṛttikaraṃ priye // (263.2)
kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam / (264.1)
śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam // (264.2)
kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam / (265.1)
kāsīsaṃ puṣpakāsīsaṃ hīrakāsīsamityatha // (265.2)
pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ / (266.1)
kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam // (266.2)
vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param / (267.1)
mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham // (267.2)
gaurīpāṣāṇakaḥ pīto vyaktadehaśca cūrṇakaḥ / (268.1)
rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // (268.2)
bhūmistuvarikā phullatuvarī rañjikā kṣitiḥ / (269.1)
citrabhūś cīnakāraśca mañjiṣṭhārāgadāyinī // (269.2)
khagastu phaṭakī dugdhapāṣāṇo netrarogahā / (270.1)
karpūrākhyaśilādhātur mañjiṣṭhārāgarañjakaḥ // (270.2)
sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / (271.1)
arjunasya gireḥ pārśve jātaṃ podāraśṛṅgikam // (271.2)
sīsasattvaṃ marucchleṣmaśamanaṃ rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam // (272.2)
sindūranāgagarbhe saimantikavīrapāṃsu nāgabhavam / (273.1)
raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā // (273.2)
saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ / (274.1)
sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam // (274.2)
kilāsaviṣakaṇḍūtivisarpaśamanaṃ param / (275.1)
hiṅgule ye guṇāḥ santi te priye // (275.2)
rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / (276.1)
rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam // (276.2)
tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam / (277.1)
kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // (277.2)
dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat / (278.1)
tad rasāñjanamuddiṣṭaṃ kaṣāyaṃ kaṭu tiktakam // (278.2)
kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu / (279.1)
raktapittapraśamanaṃ netrarogavināśanam // (279.2)
rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā / (280.1)
rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam // (280.2)
nīlaṃ nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam / (281.1)
kapotakaṃ ca kāpotaṃ samproktaṃ śakrabhūmijam // (281.2)
śītaṃ nīlāñjanaṃ proktaṃ kaṭutiktakaṣāyakam / (282.1)
cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam // (282.2)
sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale / (283.1)
añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam // (283.2)
sauvīramañjanaṃ caiva raktapittaharaṃ hitam / (284.1)
viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // (284.2)
srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam / (285.1)
sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // (285.2)
valmīkaśikharākāraṃ bhaṅge nīlotpaladyutiḥ / (286.1)
gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet // (286.2)
sroto'ñjanaṃ śītakaṭukaṣāyaṃ krimināśanam / (287.1)
rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param // (287.2)
sroto'ñjanaṃ himaṃ snigdhaṃ tṛṣṇāhṛtsvādu lekhanam / (288.1)
netryaṃ hidhmāvamicchardikaphapittāsrakopanut // (288.2)
śrāntasya mathanākṣobhād vāsuker vadanotthitāḥ / (289.1)
dvīpāntare patanti sma saviṣāḥ svedabindavaḥ // (289.2)
yatra yatra patanti sma prarūḍhā gulmarūpataḥ / (290.1)
teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ // (290.2)
caturvidhamaphenaṃ syājjāraṇaṃ māraṇaṃ tathā / (291.1)
dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam // (291.2)
śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam / (292.1)
dhāraṇaṃ pītavarṇaṃ ca karburaṃ sāraṇaṃ tathā // (292.2)
jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam / (293.1)
dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasārakam // (293.2)
aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam / (294.1)
grahaṇīmatisāraṃ ca nāśayetṣaṇḍatāmapi // (294.2)
puṣpāñjanaṃ puṣpaketuḥ kaustubhaḥ kusumāñjanam / (295.1)
rītikaṃ rītikusumaṃ rītipuṣpaṃ ca puṣpakam // (295.2)
puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut / (296.1)
nāśayed viṣakāsārtisarvanetrāmayāpaham // (296.2)
śaṅkho'rṇavabhavaḥ kambur jalajaḥ pāvanadhvaniḥ / (297.1)
kuṭilo'ntarmahānādaḥ śvetapītaḥ sunādakaḥ // (297.2)
sasvano dīrghanādaśca bahunādo harapriyaḥ / (298.1)
kṣullakaḥ kṣudraśaṅkhaḥ syācchaṃbūko nakhaśaṅkhakaḥ // (298.2)
śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / (299.1)
gulmaśūlakaphaśvāsanāśano viṣadoṣahā // (299.2)
kṣullakaḥ kaṭukaḥ snigdhaḥ śūlahārī ca dīpanaḥ / (300.1)
śuktir muktāprasūścaiva mahāśuktiśca śuktikā // (300.2)
muktāsphoṭastautikastu mauktikaprasavā ca sā / (301.1)
jñeyā mauktikasūścaiva muktāmātā tathā smṛtā // (301.2)
muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī / (302.1)
śūlapraśamanī rucyā madhurā dīpanī parā // (302.2)
jalaśuktiḥ kṣudraśuktiḥ krimisusphuṭikā ca sā / (303.1)
jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut // (303.2)
tathā viṣaharā rucyā pācanī baladāyinī / (304.1)
kapardako varāṭaśca kapardaśca varāṭikā // (304.2)
carācaraścaro varyo bālakrīḍanakaśca sa / (305.1)
pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā // (305.2)
rasavaidyairvinirdiṣṭā sā carācarasaṃjñakā / (306.1)
sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā // (306.2)
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā / (307.1)
pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī // (307.2)
kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / (308.1)
rasendrajāraṇe proktā biḍadravyeṣu śasyate // (308.2)
tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ / (309.1)
kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ // (309.2)
gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ / (310.1)
sarvakṣāro bahukṣāraḥ samūhakṣārasābuṇiḥ // (310.2)
stomakṣāro mahākṣāro malāriḥ kṣāramelakaḥ / (311.1)
sarvakṣāram atikṣāraṃ cakṣuṣyaṃ bastiśodhanam // (311.2)
udāvartakrimighnaṃ ca biḍavadvastraśodhanam / (312.1)
karīrapīlukāṣṭheṣu pacyamāneṣṭakodbhavaḥ // (312.2)
kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ / (313.1)
rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt // (313.2)
gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / (314.1)
gopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ // (314.2)
dhamitvā pātayetsatvaṃ krāmaṇaṃ cātiguhyakam / (315.1)
mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ // (315.2)
ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ / (316.1)
ākhugrāvā saro rūkṣo vamiśītajvarāpahaḥ // (316.2)
tārakarmaṇi saṃpūjyo medodurmāṃsakṛntanaḥ / (317.1)
rālaḥ sarjarasaścaiva yakṣadhūpo 'gnivallabhaḥ // (317.2)
deveṣṭaḥ śālaniryāsaḥ surabhir dhūpavallabhaḥ / (318.1)
rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ // (318.2)
nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ / (319.1)
rālastu śiśiraḥ snigdhaḥ kaṣāyastiktako rase // (319.2)
vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ / (320.1)
dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ / (320.2)
vīkṣya viṣṇuramṛtaṃ kilāsṛjat gugguluṃ balavapurjayapradam // (320.3)
marubhūmiṣu jāyante prāyaśaḥ purapādapāḥ // (321.0)
bhānor mayūkhaiḥ saṃtaptā grīṣme muñcanti guggulum / (322.1)
gugguluḥ pañcadhā prokto mahiṣākṣaśca nīlakaḥ // (322.2)
padmastu kumudaścaiva suvarṇaḥ pañcamaḥ priye / (323.1)
mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau // (323.2)
vājināṃ kumudaḥ padmo narāṇāṃ svarṇavarṇakaḥ / (324.1)
eraṇḍabījataile vā tilataile'thavā ghṛte // (324.2)
pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum / (325.1)
dolāyantre pacettāvadyāvannirmalatā bhavet // (325.2)
evaṃ viśuddhaṃ saṃgrāhyaṃ tattadyogeṣu yojayet / (326.1)
piṭakāgaṇḍamālādyā naśyanti ca marudgadāḥ // (326.2)
yavakṣāro'mṛtaḥ pākyo yavajo yavaśūkajaḥ / (327.1)
yavaśūko yavāhvaśca yavapākyo yavārujaḥ // (327.2)
yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut / (328.1)
āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ paraḥ // (328.2)
sadyaḥkṣāraḥ sarjikaśca kṣāraḥ sajjī suvarjikaḥ / (329.1)
sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut // (329.2)
gulmānāhavamighnaśca mehajāṭhararogahṛt / (330.1)
loṇāraṃ lavaṇotthaṃ lavaṇāsuraṃ ca lavaṇamedaśca // (330.2)
jatujaṃ lavaṇakṣāraṃ lavaṇaṃ ca kṣāralavaṇaṃ ca / (331.1)
loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam // (331.2)
kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut / (332.1)
vajrakaṃ vajrakakṣāraṃ kṣāraśreṣṭhaṃ vidārakam // (332.2)
sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ / (333.1)
vajrakakṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca rodhanam // (333.2)
gulmodarārtiviṣṭambhaśūlapraśamanaṃ param / (334.1)
sāmudrakaṃ tu sāmudraṃ sāmudralavaṇaṃ śivam // (334.2)
sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam // (335.2)
saindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam / (336.1)
śuddhaṃ śivātmakaṃ pathyaṃ māṇimanthaṃ navābhidham // (336.2)
saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ dīpanaṃ ruci / (337.1)
pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit // (337.2)
saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt / (338.1)
rasavīryavipākeṣu guṇāḍhyaṃ sitam // (338.2)
nīlakācodbhavaṃ kācatilakaṃ caiva kācasambhavam / (339.1)
kākasauvarcalaṃ kācalavaṇaṃ pākyajaṃ smṛtam // (339.2)
kācotthaṃ hṛdyagandhaṃ ca tatkālalavaṇaṃ tathā / (340.1)
kuruvindaṃ kācamalaṃ ca caturdaśa // (340.2)
kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam / (341.1)
dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt // (341.2)
biḍaṃ ca biḍakaṃ khaṇḍaṃ kṛtakṣāraṃ ca āsuram / (342.1)
supākyaṃ lavaṇaṃ khaṇḍaṃ dhūrtaṃ kṛtrimakaṃ daśa // (342.2)
biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam / (343.1)
rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam // (343.2)
sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam / (344.1)
akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā // (344.2)
sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut / (345.1)
ūrdhvavātāmaśūlārtivibandhārocakaṃ jayet // (345.2)
amlo'mlavetaso vedhī rasāmlo vītavetasaḥ / (346.1)
vetasāraś cāmlasāraḥ śaravedhī ca vedhakaḥ // (346.2)
nīlaśca bhedano bhedī rājāmlaścāmlabhedanaḥ / (347.1)
amlāṅkuśo raktasāraḥ phalāmlaścāmlanāyakaḥ // (347.2)
sahasravedhī vīrāmlo gulmaketur śaṅkhamāṃsādidrāvī syad dvidhā caivāmlavetasaḥ // (348.2)
amlavetasamatyamlaṃ kaṣāyoṣṇāmavātajit / (349.1)
kaphārśaḥsamagulmāmam arocakaharaṃ param // (349.2)
kācas tuṣārasāraśca rasakhoṭamalāpahaḥ / (350.1)
śṛṅgārī cābhradhārī ca sarvanetrāmayāpahā // (350.2)
piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam / (351.1)
kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā // (351.2)
rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye / (352.1)
śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ koliśā matāḥ // (352.2)
kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā / (353.1)
sikatā pravāhajanitā siktā pānīyacūrṇakā sūkṣmā // (353.2)
sā vālukā śramaghnī saṃsekātsannipātaghnī / (354.1)
kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ // (354.2)
śudhyate ṭaṅkaṇaṃ gairī kaṅkuṣṭhaṃ ca varāṭikā / (355.1)
śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine // (355.2)
godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu / (356.1)
mardayedāyase pātre dinaikaṃ tacca śudhyati // (356.2)
meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / (357.1)
saptavāraṃ prayatnena śuddhimāyāti niścayam // (357.2)
sūryāvartaṃ vajrakandaṃ kadalī devadālikā / (358.1)
śigruḥ kośātakī vandhyā kākamācī ca vālukā // (358.2)
āsāmekarasenaiva trikṣārair lavaṇaiḥ saha / (359.1)
bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ // (359.2)
sauvīraṃ kāntapāṣāṇaḥ śuddhā bhūnāgamṛttikā / (360.1)
sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam // (360.2)
tataḥ pācyaṃ ca taddrāvairḍolāyantre dinaṃ sudhīḥ / (361.1)
śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak // (361.2)
punarnavāmeghanādakapijambīratindukaiḥ / (362.1)
agastipuṣpakumudayavaciñcāmlavetasaiḥ // (362.2)
vanasūraṇabhūdhātrīmaṇḍūkīkaravīrakaiḥ / (363.1)
kāravallīkṣīrakandaraktotpalaśamīghanaiḥ // (363.2)
meṣaśṛṅgīśaśavasāśakravāruṇiṭaṅkaṇaiḥ / (364.1)
tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ // (364.2)
etaiḥ samastair vyastairvā ḍolāyantre dinatrayam / (365.1)
abhrapatrādyuparasān śuddhihetoḥ prapācayet // (365.2)

0 secs.