Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
śrīdevyuvāca / (1.1)
yantramūṣāgnimānāni na jñātvā mantravedyapi / (1.2)
kiṃ karoti mahādeva tāni me vaktumarhasi // (1.3)
śrībhairava uvāca / (2.1)
rasoparasalohāni vasanaṃ kāñjikam viḍam / (2.2)
dhamanīlohayantrāṇi khallapāṣāṇamardakam // (2.3)
koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam / (3.1)
mṛnmayāni ca yantrāṇi musalolūkhalāni ca // (3.2)
saṇḍasīpaṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam / (4.1)
pratimānāni ca tulāchedanāni kaṣopalam // (4.2)
vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ / (5.1)
snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca // (5.2)
evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret // (6.0)
dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / (7.1)
mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam / (7.2)
taṃ svedayet talagataṃ dolāyantramiti smṛtam // (7.3)
lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / (8.1)
īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām // (8.2)
mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / (9.1)
toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // (9.2)
rasonakarasaṃ bhadre yatnato vastragālitam / (10.1)
dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // (10.2)
sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru / (11.1)
saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // (11.2)
sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / (12.1)
yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // (12.2)
evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet / (13.1)
taptodake taptacullyāṃ na kuryācchītale kriyām // (13.2)
na tatra kṣīyate sūto na ca gacchati kutracit / (14.1)
anena kramayogena kuryādgandhakajāraṇam // (14.2)
ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / (15.1)
mūṣāyantramidaṃ devi jārayedgaganādikam // (15.2)
garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam / (16.1)
caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām // (16.2)
tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham / (17.1)
lohasya viṃśatirbhāgā eko bhāgastu gugguloḥ // (17.2)
suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ / (18.1)
mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet // (18.2)
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / (19.1)
ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // (19.2)
jāraṇe māraṇe caiva rasarājasya rañjane / (20.1)
yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam // (20.2)
auṣadhīrahitaścāyaṃ haṭhādyantreṇa badhyate / (21.1)
sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // (21.2)
devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati / (22.1)
tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā // (22.2)
mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam / (23.1)
mantro'ghoro'tra japtavyo japānte pūjayedrasam // (23.2)
ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet // (24.0)
gandhakasya kṣayo nāsti na rasasya kṣayo bhavet / (25.1)
kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā / (25.2)
alābhe kāntalohasya yantraṃ lohena kārayet // (25.3)
vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet / (26.1)
yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // (26.2)
dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet / (27.1)
mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati // (27.2)
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / (28.1)
aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // (28.2)
pañcakṣāraistathā mūtrair lavaṇaiśca viḍaṃ tataḥ / (29.1)
haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ // (29.2)
kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā / (30.1)
ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā // (30.2)
dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau / (31.1)
vakranālakṛtā vāpi śasyate surasundari // (31.2)
gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā / (32.1)
ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // (32.2)
vāsakasya ca pattrāṇi valmīkasya mṛdā saha / (33.1)
peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam // (33.2)
mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām // (34.0)
gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā / (35.1)
cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // (35.2)
dagdhāṅgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā / (36.1)
cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // (36.2)
tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā / (37.1)
kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā // (37.2)
prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā // (38.0)
prakāśamūṣā deveśi śarāvākārasaṃyutā / (39.1)
dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate // (39.2)
andhamūṣā tu kartavyā gostanākārasaṃnibhā / (40.1)
pidhānakasamāyuktā kiṃcid unnatamastakā // (40.2)
pattralepe tathā raṅge dvaṃdvamelāpake tathā / (41.1)
saiva chidrānvitā mandā gambhīrā sāraṇocitā // (41.2)
tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam / (42.1)
bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā // (42.2)
mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau / (43.1)
mṛdbhāgās tāraśuddhyartham uttamā varavarṇini // (43.2)
raktavargeṇa sammiśrā raktavargapariplutā / (44.1)
raktavargakṛtālepā sarvaśuddhiṣu śobhanā // (44.2)
śuklavargeṇa sammiśrā śuklavargapariplutā / (45.1)
śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // (45.2)
viḍavargeṇa sammiśrā dhṛtimicchati jāraṇe / (46.1)
nirvāhaṇaṃ prakurvīta raktavargapraliptayā // (46.2)
viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet / (47.1)PROC
prakāśāyāṃ prakurvīta yadi vāṅgāralepanam // (47.2)
tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ / (48.1)
lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ // (48.2)
āvartamāne kanake pītā tāre sitā prabhā / (49.1)
śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // (49.2)
vaṅge jvālā kapotābhā nāge malinadhūmakā / (50.1)
śaile tu dhūsarā devi āyase kapilaprabhā // (50.2)
ayaskānte dhūmravarṇā sasyake lohitā bhavet / (51.1)
vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // (51.2)
na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ / (52.1)
mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // (52.2)
pratīvāpaḥ purā yojyo niṣekas tadanantaram / (53.1)
chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ / (53.2)
abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // (53.3)
vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate / (54.1)
uṣṇenaiva hi vāñchanti śītalaṃ na ca vāñchati // (54.2)
śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet / (55.1)
lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam // (55.2)
ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham / (56.1)
dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // (56.2)
vaṃśakhādiramādhūkabadarīdārusambhavaiḥ / (57.1)
paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam / (57.2)
bhastrayā jvālamārgeṇa jvālayecca hutāśanam // (57.3)
pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt / (58.1)
bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // (58.2)
mṛnmaye lohapātre vā ayaskāntamaye 'thavā / (59.1)
pāṣāṇe sphaṭike vātha muktāśailamaye'thavā // (59.2)
sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ / (60.1)
sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā // (60.2)
aghorāstrābhidhānena mahāpāśupatena vā / (61.1)
mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // (61.2)
indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ / (62.1)
dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet // (62.2)
rasaṃ viśodhayettena vinyaset divase śubhe / (63.1)
khallopari nyasitvā ca śivamūrtimanusmaret // (63.2)
devatānugrahaṃ prāpya yantramūṣāgnimānavit / (64.1)
deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // (64.2)
yantramūṣāgnimānāni varṇitāni sureśvari / (65.1)
tanmamācakṣva deveśi kimanyacchrotumicchasi // (65.2)

0 secs.