Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni / (1.1)
na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ // (1.2)
garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti / (2.1)
ekībhāvena vinā na jīryate tena sā kāryā // (2.2)
bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam / (3.1)
yena dravanti garbhe rasarājasyāmlavargeṇa // (3.2)
samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema / (4.1)
garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam // (4.2)
mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte / (5.1)
tārāriṣṭaṃ kurute varakanakaṃ pattralepena // (5.2)
samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām / (6.1)
grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram // (6.2)
na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā / (7.1)
mākṣikasatvena vinā tridinaṃ nihitena raktena // (7.2)
lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā / (8.1)
etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre // (8.2)
vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā / (9.1)
tasyoparyādeyā kaṭorikā cāṅgulotsedhā // (9.2)
vihitacchidratritayā śastā caturaṃgulordhvachidreṣu / (10.1)
lohaśalākā yojyāstatrāpi ca hemapatrāṇi // (10.2)
saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim / (11.1)
dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi // (11.2)
tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena / (12.1)
pācitahemavidhānāccarati rasendro dravati garbhe ca // (12.2)
tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena / (13.1)
jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca // (13.2)
athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena / (14.1)
hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ // (14.2)
rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena / (15.1)
pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca // (15.2)
vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni / (16.1)
sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ // (16.2)
athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / (17.1)
bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ // (17.2)
athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham / (18.1)
śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca // (18.2)
rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / (19.1)PROC
snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam // (19.2)
abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / (20.1)PROC
ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti // (20.2)
vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam / (21.1)
vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam // (21.2)
mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam / (22.1)
ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // (22.2)
samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam / (23.1)
bhrāmakasasyakacūrṇaṃ śatanirvyūḍhaṃ mahābījam // (23.2)
athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya / (24.1)
dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe // (24.2)
ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā / (25.1)
dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu // (25.2)
stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / (26.1)
garbhe dravati hi bījaṃ mriyate tathādhike dāhe // (26.2)
gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / (27.1)
kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ // (27.2)
kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva / (28.1)
tripuṭaistapte khalve mṛditā garbhe tathā dravati // (28.2)
rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha / (29.1)
vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca // (29.2)
ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca / (30.1)
sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ // (30.2)
śatanirvyūḍhe ca samaṃ pādonaṃ pañcasaptativyūḍhe / (31.1)
pañcāśati tadardhaṃ pādaḥ syātpañcaviṃśatike // (31.2)
aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe / (32.1)
tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe // (32.2)
iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa / (33.1)
svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale // (33.2)
jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje / (34.1)
svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma // (34.2)
sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti / (35.1)
tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam // (35.2)
bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām / (36.1)
tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ // (36.2)
varanāgaṃ rasarājaṃ bījavaraṃ sāritaṃ tathā tritayam / (37.1)
gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati // (37.2)
baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ / (38.1)
taile magnaṃ kṛtvā nirnāgaṃ jāyate kṣipram // (38.2)
kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām / (39.1)
kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ // (39.2)
saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat / (40.1)
ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam // (40.2)
jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam / (41.1)
paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu // (41.2)
athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam / (42.1)
tālakayogena tathā nirvaṅgaṃ yantrayogena // (42.2)
athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ / (43.1)
pakvaṃ taile vaṭakaṃ nirvaṅgaṃ jāyate nūnam // (43.2)
piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu / (44.1)
athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā // (44.2)
gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat / (45.1)
yojitanirvyūḍharase garbhadrutikārakaṃ nūnam // (45.2)
sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / (46.1)
mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca // (46.2)
patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam / (47.1)
nirguṇḍī gṛhakanyā cāṅgerī palāśaśākaiśca // (47.2)
tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati / (48.1)
tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham // (48.2)
ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya / (49.1)
garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā // (49.2)
āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam / (50.1)
triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam // (50.2)
vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / (51.1)
tāre vā nirvyūḍhaṃ bījavaraṃ truṭitasaṃyogāt // (51.2)
yo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ / (52.1)
phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ // (52.2)
evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena / (53.1)
kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā // (53.2)
tailena tena vidhinā svinnā piṣṭī bhavedakhilam / (54.1)
athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī // (54.2)
pāko vaṭakavidhinā kartavyastailayogena / (55.1)
krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam // (55.2)
mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam / (56.1)
ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam // (56.2)
athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā / (57.1)
punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati // (57.2)
evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / (58.1)
garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca // (58.2)

0 secs.