Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
grāsamiti cārayitvā garbhadrutiṃ tato bhūrje / (1.1)
lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe // (1.2)
dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam / (2.1)
sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā // (2.2)
amunā krameṇa divasaistribhistribhirjārayedgrāsam / (3.1)
jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya // (3.2)
uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ / (4.1)
samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena // (4.2)
tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam // (5.2)
itthaṃ ca śoṣitajalaḥ karamardanataḥ sunirmalībhūtaḥ / (6.1)
pīḍyaḥ pātrasyopari vastreṇa caturguṇenaiva // (6.2)
yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ / (7.1)
na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ // (7.2)
grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre / (8.1)
svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati // (8.2)
dolāyāṃ catvāro grāsā jāryā yathākrameṇaiva / (9.1)
śeṣāḥ kacchapayantre yāvad dviguṇādikaṃ jarati // (9.2)
nādau kartuṃ śakyo'tra grāsapramāṇaniyamastu / (10.1)
grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // (10.2)
yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam / (11.1)
catvāriṃśadbhāgapraveśataḥ pāyasākāraḥ // (11.2)
bhavati jalaukākāras triṃśadbhāgād avipluṣaśca viṃśatyā / (12.1)
chedīva ṣoḍaśāṃśādata ūrdhvaṃ durjaro grāsaḥ // (12.2)
pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau / (13.1)
garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // (13.2)
dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca / (14.1)
niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu // (14.2)
kapilo'tha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ / (15.1)
niṣkampo gatirahito vijñātavyo'bhrajīrṇastu // (15.2)
jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / (16.1)
tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye // (16.2)
laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / (17.1)
pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ // (17.2)
svedanato mardanataḥ kacchapayantrasthito raso jarati / (18.1)
agnibalenaiva tato garbhadrutiḥ sarvalohānām // (18.2)
evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ / (19.1)
kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati // (19.2)

0 secs.