Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt / (1.1)
yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt // (1.2)
sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ / (2.1)
śigro rasaśatabhāvyaistāmradalānyapi jārayati // (2.2)
sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa / (3.1)
śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema // (3.2)
kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ / (4.1)
varṣābhūvṛṣamokṣakasahitāḥ kṣāro yathālābham // (4.2)
ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / (5.1)
dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // (5.2)
tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn / (6.1)
tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau // (6.2)
dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe / (7.1)
saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam // (7.2)
jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt / (8.1)
kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // (8.2)
viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena / (9.1)
kuryājjāraṇamevaṃ kramakramādvardhayedagnim // (9.2)

0 secs.