Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / (1.1)
kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām // (1.2)
kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / (2.1)
śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ // (2.2)
atha varṇaṃ na jahāti yadā sa rajyate rāgaiḥ / (3.1)
kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute // (3.2)
balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / (4.1)
bandhaśca sāralohe sārakamatha nāgavaṃgābhyām // (4.2)
krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ / (5.1)
hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // (5.2)
tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam / (6.1)
vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // (6.2)
kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām / (7.1)
ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ // (7.2)
kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ / (8.1)
rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ // (8.2)
sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe / (9.1)
viḍayogena tu jīrṇo rasarājo rāgamupayāti // (9.2)
tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ / (10.1)
samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn // (10.2)
raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam / (11.1)
cāraṇajāraṇamātrātkurute rasamindragopanibham // (11.2)
athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute / (12.1)
triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam // (12.2)
raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / (13.1)
ekena vāpitamṛtaṃ kamalaṃ rañjayati rasarājam // (13.2)
bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / (14.1)
mākṣikasatvarasakau dvāveva hi rañjane śastau // (14.2)
kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / (15.1)
triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ // (15.2)
atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam / (16.1)
triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ // (16.2)
triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam / (17.1)
paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham // (17.2)
taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu / (18.1)
drutahemanibhaḥ sūto rañjati lohāni sarvāṇi // (18.2)
patrādaṣṭaguṇaṃ satvaṃ satvādaṣṭaguṇā drutiḥ / (19.1)
druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet // (19.2)

0 secs.