Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
iti rakto'pi rasendro bījena vinā na karmakṛdbhavati / (1.1)
dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat // (1.2)
tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca / (2.1)
dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat // (2.2)
yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya / (3.1)
avyāpakaḥ pataṃgī na rase rasāyane yogyaḥ // (3.2)
vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca / (4.1)
aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ // (4.2)
gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham / (5.1)
uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau // (5.2)
tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca / (6.1)
kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam // (6.2)
sauvarcalasaindhavakacūlikasāmudraromakabiḍāni / (7.1)
ṣaṭ lavaṇānyetāni tu svarjīṭaṅkaṇayavakṣārāḥ // (7.2)
sūryāvartaḥ kadalī vandhyā kośātakī ca suradālī / (8.1)PROC
śigruśca vajrakando nīrakaṇā kākamācī ca // (8.2)
āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ / (9.1)
śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti // (9.2)
svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati / (10.1)PROC
tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā // (10.2)PROC
sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam / (11.1)PROC
śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye // (11.2)
kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam / (12.1)PROC
śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam // (12.2)
tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ / (13.1)PROC
dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca // (13.2)
śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ / (14.1)PROC
nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca // (14.2)
raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam / (15.1)PROC
śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ // (15.2)PROC
sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt / (16.1)
mākṣikadaradena bhṛśaṃ śulvaṃ vā gandhakena mṛtam // (16.2)

0 secs.