Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam / (1.1)
jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham // (1.2)
kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām / (2.1)
sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām // (2.2)
vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam / (3.1)
kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham // (3.2)
giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param / (4.1)
sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam // (4.2)
prathamaṃ pāradotpattiṃ kathayāmi yathātatham / (5.1)
tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca // (5.2)
caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca / (6.1)
dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam // (6.2)
aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu / (7.1)
tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam // (7.2)
drutipātaṃ ca sarveṣāṃ kathayāmi savistaram / (8.1)
ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam // (8.2)
krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase / (9.1)
rasāṃśca śatasaṃkhyākān kathayāmi savistarāt // (9.2)
auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca / (10.1)
divyauṣadhyo rasauṣadhyaḥ siddhauṣadhyastathā parāḥ // (10.2)
mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca / (11.1)
mūṣāścaiva hi dhātūnāṃ kautukāni samāsataḥ // (11.2)
vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ // (12.2)
himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ / (13.1)
tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi // (13.2)
kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā / (14.1)
tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena // (14.2)
pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam // (15.0)
paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam / (16.1)
vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam // (16.2)
tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā / (17.1)
jāyate ruciraḥ sākṣāducyate pāradaḥ svayam // (17.2)
kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ / (18.1)
kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu // (18.2)
śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ / (19.1)
prācyāṃ yāmyāṃ pratīcyāṃ ca kauberyāṃ ca diśi kramāt // (19.2)
śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā / (20.1)
pītavarṇaḥ svarṇakartā rakto rogavināśakṛt // (20.2)
sarva ekīkṛtā eva sarvakāryakarāḥ sadā / (21.1)
sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ // (21.2)
itthaṃ sūtodbhavaṃ jñātvā na khalu / (22.1)
śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ // (22.2)
svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam / (23.1)
pātanaṃ rodhanaṃ samyak niyāmanasudīpane // (23.2)
tathābhrakagrāsamānacāraṇaṃ ca krameṇa hi / (24.1)
garbhadrutirbāhyadrutiḥ proktaṃ jāraṇakaṃ tathā // (24.2)
sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam / (25.1)
sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi / (25.2)
uddeśato mayātraiva nāmāni kathitāni vai // (25.3)
doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ / (26.1)
malo viṣaṃ tathā vahnirmado darpaśca vai kramāt / (26.2)
mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam // (26.3)
kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ / (27.1)
nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ // (27.2)
mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ / (28.1)
sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ // (28.2)
dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ / (29.1)
teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ / (29.2)
tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ // (29.3)
tatra svedanakaṃ kuryād yathāvacca śubhe dine / (30.1)
sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ // (30.2)
kṣārau cāmlena sahitau tathā ca paṭupaṃcakam / (31.1)
trikaṭu triphalā caiva citrakeṇa samanvitā // (31.2)
puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet / (32.1)
oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ // (32.2)
kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet / (33.1)
triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet // (33.2)
guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm / (34.1)
lambāyamānāṃ bhāṇḍe tu tuṣavāriprapūrite // (34.2)
tridinaṃ svedayetsamyak svedanaṃ tadudīritam // (35.0)
atha mardanakaṃ karma yena śuddhatamo rasaḥ / (36.1)
prajāyate vistareṇa kathayāmi yathātatham // (36.2)
khalve vimardayetsūtaṃ dināni trīṇi caiva hi / (37.1)
atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā // (37.2)
kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ / (38.1)
vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam // (38.2)
dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ / (39.1)
ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ // (39.2)
sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham / (40.1)
bahirmalavināśāya rasarājaṃ tu niścitam // (40.2)
uṣṇakāṃjikatoyena kṣālayet tadanantaram // (41.0)
ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam / (42.1)
mūrcchanaṃ doṣarahitaṃ saptakañcukanāśanam // (42.2)
svarjikā yāvaśūkaśca tathā ca paṭupaṃcakam / (43.1)
amlauṣadhāni sarvāṇi sūtena saha mardayet // (43.2)
khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt / (44.1)
svarūpasya vināśena mūrcchanaṃ tadihocyate / (44.2)
nirmalatvam avāpnoti granthibhedaśca jāyate // (44.3)
athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ / (45.1)PROC
karaṇīyaṃ prayatnena rasaśāstrasya vartmanā // (45.2)
dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam / (46.1)
sūryātape mardito 'sau dinamekaṃ śilātale / (46.2)
utthāpanaṃ bhavetsamyak mūrchādoṣavināśanam // (46.3)
pātanaṃ hi mahatkarma kathayāmi suvistaram / (47.1)
tridhā pātanamityuktaṃ rasadoṣavināśanam // (47.2)
ūrdhvapātastvadhaḥpātastiryakpātaḥ krameṇa hi / (48.1)
ūrdhvapātanayaṃtrasya lakṣaṇaṃ tadihocyate / (48.2)
mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā // (48.3)
mukhe saptāṅgulāyāmā paritastridaśāṃgulā / (49.1)
iyanmānā dvitīyā ca kartavyā sthālikā śubhā // (49.2)
kṣāradvayaṃ rāmaṭhaṃ ca tathā hi paṭupañcakam / (50.1)
amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet // (50.2)
lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām / (51.1)
uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret // (51.2)
sabhasmalavaṇenaiva mudrāṃ tatra prakārayet / (52.1)
culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet // (52.2)
tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam / (53.1)
svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam // (53.2)
ūrdhvapātanayaṃtraṃ hi tadevaṃ parikīrtitam / (54.1)
pūrvoktāṃ sthālikāṃ samyak viparītāṃ tu paṃkile / (54.2)
garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // (54.3)
yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ / (55.1)
adhaḥpātanayaṃtraṃ hi kīrtitaṃ rasavedibhiḥ // (55.2)
pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet / (56.1)
tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ // (56.2)
kanīyānudare chidraṃ chidre cāyasanālikām / (57.1)
nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ // (57.2)
adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ / (58.1)
yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ // (58.2)
yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu // (59.0)
kathitaṃ hi mayā samyak rasāgamanidarśanāt // (60.0)
adhunā kathayiṣyāmi rasarodhanakarma ca / (61.1)
yatkṛte capalatvaṃ hi rasarājasya śāmyati // (61.2)
sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā / (62.1)PROC
dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam // (62.2)
pidhānena yathā samyak mudritaṃ mṛtsnayā khalu / (63.1)
nirvāte nirjane deśe dhārayed divasatrayam // (63.2)
anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ // (64.0)
ataḥparaṃ pravakṣyāmi pāradasya niyāmanam / (65.1)
jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ / (65.2)
dinatrayaṃ sveditaśca vīryavānapi jāyate // (65.3)
athedānīṃ pravakṣyāmi rasarājasya dīpanam / (66.1)
bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate // (66.2)
rājikā lavaṇopetā maricaṃ śigruṭaṃkaṇe / (67.1)PROC
kāsīsasaṃyutā kāṃkṣī kāṃjikena samanvitaiḥ // (67.2)
dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet / (68.1)
anenaiva prakāreṇa dīpanaṃ jāyate dhruvam // (68.2)
tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā / (69.1)
balavattvaṃ viśeṣeṇa kṛte samyak prajāyate // (69.2)
mukhotpādanakaṃ karma prakāro dīpanasya hi / (70.1)
kathayāmi samāsena yathāvadrasaśodhanam // (70.2)
aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ / (71.1)PROC
nimbūrasena saṃmardyo vāsaraikamataḥparam // (71.2)
kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi / (72.1)
kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate // (72.2)
tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca / (73.1)
taptam āyasakhalvena taptenātha pramardayet // (73.2)
vyaktaṃ hi rasacukreṇa kṣāreṇa caṇakasya hi / (74.1)
jaṃbīrapūrakajalairmardayedekaviṃśatim // (74.2)
vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet / (75.1)
yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ // (75.2)
dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā / (76.1)
sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi // (76.2)
tathā ca daśa karmāṇi dehalohakarāṇi hi // (77.0)
athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi / (78.1)
karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam // (78.2)
jalayaṃtrasya yogena viḍena sahito rasaḥ / (79.1)
bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ // (79.2)
ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā / (80.1)
suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam // (80.2)
tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam / (81.1)
lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // (81.2)
biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ / (82.1)
catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā // (82.2)
saṃpuṭaṃ mudrayetpaścāt dṛḍhayā toyamṛtsnayā / (83.1)
vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet // (83.2)
culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam / (84.1)
kramādagniḥ prakartavyo divasārdhakameva hi // (84.2)
evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ / (85.1)
anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam // (85.2)
bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ / (86.1)
mānaṃ mānavihīnena kartuṃ kena na śakyate // (86.2)
tasmānmayā mānakarma kathitavyaṃ yathoditam / (87.1)
catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam // (87.2)
paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam / (88.1)
tataḥṣoḍaśabhāgena bījasya kavalaṃ nyaset // (88.2)
rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ / (89.1)
caturthenātha bhāgena grāsa evaṃ pradīyate // (89.2)
tathā ca samabhāgena grāsenaiva ca sādhayet / (90.1)
biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ // (90.2)
yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi // (91.1)
kāsīsasindhulavaṇasauvarcalasurāṣṭrikāḥ / (92.1)PROC
gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet // (92.2)
atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam / (93.1)
kathayāmi yathātathyaṃ rasarājasya siddhidam // (93.2)
tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam / (94.1)
samabhāgāni sarvāṇi dhmāpayetkhadirāgninā // (94.2)
bhastrikādvitayenaiva yāvadabhrakaśeṣakam / (95.1)
tadabhrasatvaṃ sūtasya cārayetsamabhāgikam // (95.2)
anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase / (96.1)
garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ // (96.2)
bāhyadrutividhānaṃ hi kathyate gurumārgataḥ / (97.1)
abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi // (97.2)
sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate / (98.1)
abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam // (98.2)
tena bandhatvamāyāti bāhyā sā kathyate drutiḥ / (99.1)
bāhyadrutikriyākarma śivabhaktyā hi sidhyati // (99.2)
guroḥ prasādātsatataṃ mahābhairavapūjanāt / (100.1)
śivayorarcanādeva bāhyagā sidhyati drutiḥ // (100.2)
atha jāraṇakaṃ karma kathayāmi suvistaram / (101.1)
abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet // (101.2)
abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase / (102.1)
evaṃ ghanasatvaṃ hi sādhayet // (102.2)
dhātuvādavidhānena lohakṛt dehakṛnna hi / (103.1)
gajavaṃgau mahāghorāvasevyau hi nirantaram // (103.2)
sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham / (104.1)
bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam // (104.2)
raso gadyāṇakasyāpi turyabhāgaḥ prakīrtitaḥ / (105.1)
tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam // (105.2)
kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi / (106.1)
jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ // (106.2)
kalkenānena sahitaṃ sūtakaṃ ca vimardayet / (107.1)
dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ // (107.2)
sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset / (108.1)
rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ // (108.2)
bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet / (109.1)
saṃpuṭaṃ vāsasāveṣṭya dolāyāṃ svedayettataḥ // (109.2)
gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam / (110.1)
aśmapātre'tha lohasya pātre kācamaye 'thavā // (110.2)
uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ / (111.1)
dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ // (111.2)
nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ / (112.1)
tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ // (112.2)
grāsamāne punardeyaṃ abhrabījamanuttamam / (113.1)
aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ // (113.2)
evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam / (114.1)
svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā // (114.2)
samābhre jārite samyak daṇḍadhārī bhavedrasaḥ / (115.1)
bālaśca kathyate so'pi kiṃcitkāryakaro bhavet // (115.2)
dviguṇe triguṇe caiva kathyate 'tra mayā khalu / (116.1)
caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā // (116.2)
jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ / (117.1)
ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ // (117.2)
saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ / (118.1)
sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam // (118.2)
anenaiva prakāreṇa sarvalohāni jārayet // (119.0)
athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam / (120.1)
mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām // (120.2)
dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā / (121.1)
mukhe suvistṛtā kāryā caturaṃgulasaṃmitā // (121.2)
mṛṇmayā sāpi śuṣkā ca madhye 'timasṛṇīkṛtā / (122.1)
anyā pidhānikā mūṣā sunimnā chidrasaṃyutā // (122.2)
śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet / (123.1)
matsyakacchapamaṇḍūkajalaukāmeṣasūkarāḥ // (123.2)PROC
ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam / (124.1)
bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam // (124.2)
tathaiva śalabhādīnāṃ mahiṣīkarṇayormalam / (125.1)
rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet // (125.2)
paṭena gālitaṃ kṛtvā tailamadhye niyojayet / (126.1)
sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet // (126.2)
bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset / (127.1)
pidhānena dvitīyena mūṣāvaktraṃ nirundhayet // (127.2)
bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet / (128.1)
mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet // (128.2)
tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā / (129.1)
evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam // (129.2)
bandhamāyāti sūtendraḥ sārito guṇavān bhavet / (130.1)
prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ // (130.2)
no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet / (131.1)
gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam // (131.2)
hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi // (132.0)
atha krāmaṇakaṃ karma pāradasya nigadyate / (133.1)
śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam // (133.2)
karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram / (134.1)
etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam // (134.2)
viṣaṃ ca daradaścaiva rasako raktakāntakau / (135.1)
indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā // (135.2)
kalkametad hi madhye sūtaṃ nidhāpayet / (136.1)
kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet // (136.2)
anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt / (137.1)
idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam // (137.2)
tāpyasattvaṃ tathā nāgaṃ śuddhaṃ krāmaṇakaṃ tathā / (138.1)
bījāni pāradasyāpi kramate ca na saṃśayaḥ // (138.2)
atha vedhavidhānaṃ hi kathayāmi suvistaram / (139.1)
yena vijñātamātreṇa vedhajño jāyate naraḥ // (139.2)
dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca / (140.1)
bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam // (140.2)
hayamāraśiphātailam abdheḥśoṣakatailakam / (141.1)
etānyanyāni tailāni viddhi vedhakarāṇi ca // (141.2)
siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet // (142.0)
lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca // (143.0)
dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ / (144.1)
sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca / (144.2)PROC
kalkena lepitānyeva dhmāpayed andhamūṣayā // (144.3)
śītībhūte tamuttārya lepavedhaśca kathyate / (145.1)
drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet // (145.2)PROC
vidhyate tena sahasā kṣepavedhaḥ sa kathyate / (146.1)
drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān // (146.2)
pārado 'nyatame pātre drāvite 'tra niyojitaḥ / (147.1)
vedhate kuntavedhaḥ syāditi śāstravido 'bruvan // (147.2)
dhūmasparśena jāyante dhātavo hemarūpyakau / (148.1)
dhūmavedhaḥ sa vijñeyo rasarājasya niścitam // (148.2)
baddhe rasavare sākṣātsparśanājjāyate ravaḥ / (149.1)
tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate // (149.2)
athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi / (150.1)
rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ // (150.2)
raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate / (151.1)
tathā raktagaṇenaiva kartavyaṃ śāstravartmanā // (151.2)
gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam / (152.1)
tāmreṇa raktakācena raktasaindhavakena ca // (152.2)
aṃdhamūṣāgataṃ sūtaṃ rañjayettāmrakādibhiḥ / (153.1)
iṣṭikāyantrayogena gandharāgeṇa rañjayet // (153.2)
rasakasya ca rāgeṇa tulāyantrasya yogataḥ / (154.1)
mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā // (154.2)
tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram / (155.1)
raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ // (155.2)
mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā / (156.1)
tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet // (156.2)
mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi / (157.1)
śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam // (157.2)
atha sevanakaṃ karma pāradasya daśāṣṭamam / (158.1)
kathyate 'tra prayatnena vistareṇa mayādhunā // (158.2)
yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ / (159.1)
anyathā bhakṣitaścaiva viṣavanmārayennaram // (159.2)
ādau tu vamanaṃ kṛtvā paścādrecanamācaret / (160.1)
tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam // (160.2)
samyak sūtavaraḥ śuddho dehalohakaraḥ sadā / (161.1)
sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet // (161.2)
yāvanmānena lohasya gadyāṇe vedhakṛdbhavet / (162.1)
tāvanmānena dehasya bhakṣito rogahā bhavet // (162.2)
rājikātha priyaṃguśca sarṣapo mudgamāṣakau / (163.1)
raktikā caṇako vātha vallamātro bhavedrasaḥ // (163.2)
eṣā mātrā rase proktā sarvakarmaviśāradaiḥ / (164.1)
anupānena bhuñjīta parṇakhaṇḍikayā saha // (164.2)
itthaṃ saṃsevite sūte sarvarogādvimucyate / (165.1)
sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim // (165.2)

1 secs.