Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
athedānīṃ pravakṣyāmi rasarājasya baṃdhanam / (1.1)
anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ // (1.2)
baṃdhaścaturvidhaḥ prokto jalaukā khoṭapāṭakau / (2.1)
tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame // (2.2)
pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ / (3.1)
pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet // (3.2)
mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake / (4.1)
catvāra ete sūtasya bandhanasyātha kāraṇam // (4.2)
uttamo mūlikābandho maṇibandhastu madhyamaḥ / (5.1)
adhamo dhātubandhastu pūtibandho 'dhamādhamaḥ // (5.2)
drutibandhaḥ pañcamo'sau dehalohakaraḥ sadā / (6.1)
abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // (6.2)
kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase / (7.1)
śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ // (7.2)
iṅgudīmūlaniryāse marditaḥ pāradastryaham / (8.1)
tata uddhṛtya vastreṇa baṃdhanaṃ kārayed bhiṣak // (8.2)
kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram / (9.1)
pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi // (9.2)
tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā / (10.1)
pācito'sau mahātaile dhūrtataile 'nnarāśike // (10.2)
baddhastu tena vidhinā kaṭhinatvaṃ prajāyate / (11.1)
vaṃgasya stambhanaṃ samyak karotyeva na saṃśayaḥ / (11.2)
dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā / (11.3)
mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai // (11.4)
athāparaḥ prakāro hi bandhanasyāpi pārade / (12.1)
nāgārjunīmūlarasair mardayed dinasaptakam // (12.2)
mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ / (13.1)
navanītasamas tena jāyate pāradastataḥ // (13.2)
vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet / (14.1)
gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // (14.2)
lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet / (15.1)
māsatrayapramāṇena pācayedannamadhyataḥ // (15.2)
paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat / (16.1)
anenaiva prakāreṇa badhyate sūtakaḥ sadā // (16.2)
dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai / (17.1)
dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param / (17.2)
vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam // (17.3)
śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet / (18.1)
arkamūlarasenaiva vāsaraikaṃ prayatnataḥ // (18.2)
vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā / (19.1)
arkamūlabhavenaiva kalkena parilepitā // (19.2)
mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā / (20.1)
yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate // (20.2)
svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet / (21.1)
varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ // (21.2)
sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ / (22.1)
mūlikābaṃdhanaṃ satyaṃ kṛtaṃ nāgārjunādibhiḥ // (22.2)
sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā // (23.0)
śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam / (24.1)
jalakūmbhīrasaiḥ paścānmardayeddinasaptakam // (24.2)
tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet / (25.1)
anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet // (25.2)
puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca / (26.1)
puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ // (26.2)
anenaiva prakāreṇa puṭāni trīṇi dāpayet / (27.1)
bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā // (27.2)
cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ / (28.1)
sūtarājasamānyevam ūrdhvayantreṇa pātayet // (28.2)
ekaviṃśativārāṇi tataḥ khalve nidhāpayet / (29.1)
iṅgudīpatraniryāse mardayeddinasaptakam // (29.2)
bhṛṃgarājarasenaiva viṣakharparakena ca / (30.1)
pāṭhārasena saṃmardya lajjālusvarasena vai // (30.2)
tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam / (31.1)
dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase // (31.2)
viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave / (32.1)
bharjayeddhūrtatailena saptāhājjāyate mukham // (32.2)
kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ / (33.1)
kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ // (33.2)
vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ / (34.1)
prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane // (34.2)
vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham / (35.1)
rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham // (35.2)
vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ / (36.1)
rasapādasamaṃ hema trayamekatra mardayet // (36.2)
vaṃdhyākarkoṭikāmūlarasenaivātha bhāvayet / (37.1)
tathā dhūrtarasenāpi citrakasya rasena vai // (37.2)
kāmbojīrasakenāpi tathā nāḍīrasena vai / (38.1)
āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet // (38.2)
sūryātape dinaikaikaṃ krameṇānena mardayet / (39.1)
aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā // (39.2)
lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham / (40.1)
ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu // (40.2)
svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām / (41.1)
utkhanyotkhanya yatnena sūtabhasma samāharet // (41.2)
kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam / (42.1)
vedhate śatavedhena sūtako nātra saṃśayaḥ // (42.2)
vaktrastho nidhanaṃ hanyāddehalohakaro bhavet // (43.0)
vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet / (44.1)
trinemikāvajravallīsahadevīrasena // (44.2)
snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake / (45.1)
rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet // (45.2)
kākamācīrasenaiva lāṃgalīsvarasena hi / (46.1)
gojihvikārasenaiva saptavāraṃ pralepayet // (46.2)
vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā / (47.1)
lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam // (47.2)
saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru / (48.1)
dhmāpitaṃ dṛḍhamaṃgāraistatrasthaṃ śītalīkṛtam // (48.2)
bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham / (49.1)
sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet // (49.2)
abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet / (50.1)PROC
samāṃśena śilāpṛṣṭhe yāmatrayamanāratam // (50.2)
kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam / (51.1)
śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam // (51.2)
palāśabījasya tathā tatprasūnarasena hi / (52.1)
tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam // (52.2)
milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ / (53.1)
tato guñjārasenaiva śvetavṛścīvakasya ca // (53.2)
lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam // (54.0)
tataḥ prakāśamūṣāyāṃ pañcāṃgārairdhametkṣaṇam / (55.1)
bandhamāyāti vegena yathā sūryodaye 'mbujam // (55.2)
abhradrutisamāyoge rasendro vadhyate khalu / (56.1)
śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ // (56.2)
śivayormelanaṃ samyak tasya haste bhaviṣyati / (57.1)
rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca // (57.2)
kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam // (58.0)
vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā / (59.1)PROC
tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase // (59.2)
tāvattaṃ mardayetsamyagyāvat piṣṭī prajāyate / (60.1)
kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām // (60.2)
tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / (61.1)
pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet // (61.2)
kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām / (62.1)
bhājanāni ca catvāri caturdikṣu gatāni ca // (62.2)
citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ / (63.1)
yāmātkharātape nityaṃ śivenoktam atisphuṭam // (63.2)
vajradrutisamāyogātsūto bandhanakaṃ vrajet / (64.1)
sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam // (64.2)
athedānīṃ pravakṣyāmi sūtarājasya bandhanam / (65.1)PROC
hemadrutiṃ rasendreṇa mardayetsaptavāsarān // (65.2)
jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ / (66.1)
pratyahaṃ kṣālayedrātrau rasenoktena vai divā // (66.2)
aṃdhamūṣāgataṃ paścānmṛdā karpaṭayogataḥ / (67.1)
lepayetsaptavārāṇi bhūgarte golakaṃ nyaset // (67.2)
dvādaśāṃgulavistīrṇaṃ dvādaśāṃgulanimnakam / (68.1)
khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // (68.2)
tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca / (69.1)
yāmadvādaśakenaiva badhyate pāradaḥ svayam // (69.2)
hemadrutau baddharaso dehalohaprasādhakaḥ / (70.1)
sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ // (70.2)
dhātubandhastṛtīyo'sau svahastena kṛto mayā / (71.1)
tadahaṃ kathayiṣyāmi sādhakārthe yathātatham // (71.2)
bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca / (72.1)PROC
tānyeva kolamātrāṇi palamātraṃ tu sūtakam // (72.2)
mardayennimbukadrāvairdinamekamanāratam / (73.1)
tatastadgolakaṃ kṛtvā kharparopari vinyaset // (73.2)
culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet / (74.1)
piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi // (74.2)
tato dhūrtarasenaiva svedayetsaptavāsarān / (75.1)
śvetā punarnavā ciṃcā sahadevī ca nīlikā // (75.2)
tathā dhūrtavadhūś caiva lāṃgalī suradālikā / (76.1)
sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ // (76.2)
etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam / (77.1)
triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram // (77.2)
vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ / (78.1)
yāmatrayaṃ prayatnena dhautaḥ paścād gavāṃ jalaiḥ // (78.2)
tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ / (79.1)
lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat / (79.2)
jāyate nātra saṃdeho baddhaḥ śivasamo bhavet // (79.3)
aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet / (80.1)
cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ // (80.2)
khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān / (81.1)
tathā ca kaṃguṇītaile karavīrajaṭodbhave // (81.2)
jātīphalodbhavenāpi vatsanāgodbhavena ca / (82.1)
bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai // (82.2)
devadārubhavenāpi pācayenmatimān bhiṣak / (83.1)
paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā // (83.2)
dināni saptasaṃkhyāni mukham utpadyate dhruvam / (84.1)
śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā // (84.2)
lohapātre suvistīrṇe tutthakasyālavālakam / (85.1)
aṣṭasaṃskāritaṃ sūtaṃ tasminnikṣipya mātrayā // (85.2)
tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ / (86.1)
pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // (86.2)
nirvāte nirjane deśe tridinaṃ sthāpayettataḥ / (87.1)
uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak // (87.2)
navanītasamo varṇaḥ sūtakasyāpi dṛśyate / (88.1)
rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham // (88.2)
aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca / (89.1)
jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet // (89.2)
anenaiva prakāreṇa trivāraṃ pācayed dhruvam / (90.1)
kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā // (90.2)
tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet / (91.1)
mukham utpadyate samyak vīryastaṃbhakaro 'pyayam // (91.2)
vaṃgatīkṣṇe same kṛtvā dhmāpayedvajramūṣayā / (92.1)
vaṅgam uttārayetsamyak tīvrāṅgāraiḥ prayatnataḥ // (92.2)
anenaiva prakāreṇa triguṇaṃ vāhayettrapu / (93.1)
bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet // (93.2)
mardayetkanyakādrāvair dinamekaṃ viśoṣayet / (94.1)
golasya svedanaṃ kāryamahobhiḥ saptabhistathā // (94.2)
triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ / (95.1)
kumāryāḥ svarasenaiva bhṛṃgarājarasena hi // (95.2)
bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi / (96.1)
ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet // (96.2)
khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet / (97.1)
khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet // (97.2)
madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet / (98.1)
bhūmisthāṃ māsayugmena paścādenāṃ samuddharet // (98.2)
baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham / (99.1)
mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ // (99.2)
kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ / (100.1)
devīśāstrānusāreṇa dhātubaddharaso'pyayam // (100.2)
prakāśito mayā samyak nātra kāryā vicāraṇā // (101.0)
raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca / (102.1)PROC
abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam // (102.2)
samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ / (103.1)
niṣecayedekadinaṃ paścād golaṃ tu kārayet // (103.2)
pakvamūṣā prakartavyā golaṃ garbhe niveśayet / (104.1)
gojihvā kākamācī ca nirguṃḍī dugdhikā tathā // (104.2)
kumārī meghanādā ca madhusaiṃdhavasaṃyutā / (105.1)
etāsāṃ svarasenaiva svedayedbahuśo bhiṣak // (105.2)
yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam / (106.1)
vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ // (106.2)
sarvarogānnihatyāśu vayaḥ stambhayate dhruvam / (107.1)
karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā / (107.2)
abhicārādidoṣāśca na bhavanti kadācana // (107.3)
caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni / (108.1)
kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // (108.2)
iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / (109.1)
sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // (109.2)

0 secs.