Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ / (1.1)
sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam // (1.2)
haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ / (2.1)
niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ // (2.2)
ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam / (3.1)
supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam // (3.2)
niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet / (4.1)
upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ // (4.2)
akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ / (5.1)
bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ // (5.2)
vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ / (6.1)
pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ // (6.2)
saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ / (7.1)
uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai // (7.2)
ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā / (8.1)
pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā // (8.2)
gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ / (9.1)
yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā / (9.2)
saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā // (9.3)
vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau / (10.1)PROC
praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // (10.2)
rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam / (11.1)
kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // (11.2)
udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam / (12.1)
magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ // (12.2)
lalitakāmavidhāvabhilāṣukaḥ sthavirako'pi ratau taruṇāyate / (13.1)
gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā / (13.2)
sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ // (13.3)
rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ / (14.1)PROC
vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām // (14.2)
atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām / (15.1)
viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam // (15.2)
tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ / (16.1)
dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt // (16.2)
gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā // (17.0)
sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam // (18.0)
vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam / (19.1)PROC
satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak // (19.2)
dinamitaṃ suvimardya ca viśoṣayet / (20.1)
tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya // (20.2)
divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ / (21.1)
sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt // (21.2)
nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ / (22.1)
sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // (22.2)
mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā / (23.1)
rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet // (23.2)
sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai / (24.1)
sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // (24.2)
tadanu kukkuṭānāṃ puṭe śṛto vanodbhavakena vai / (25.1)
vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute // (25.2)
sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet / (26.1)
śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet // (26.2)
saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ / (27.1)
dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm // (27.2)
upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām / (28.1)
kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // (28.2)
avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam / (29.1)
sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm // (29.2)
upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām / (30.1)
dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī / (30.2)
iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā // (30.3)
viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ / (31.1)PROC
tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ // (31.2)
vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai / (32.1)
karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ // (32.2)
amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet / (33.1)
tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam // (33.2)
supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ / (34.1)
kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // (34.2)
sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ // (35.0)
mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset / (36.1)PROC
rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam // (36.2)
rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam / (37.1)
kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā // (37.2)
rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā / (38.1)
dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet // (38.2)
rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam / (39.1)
balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam // (39.2)
tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam / (40.1)
drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm // (40.2)
vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate / (41.1)
bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā // (41.2)
kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā // (42.0)
anupāne prayoktavyā triphalākṣaudrasaṃyutā / (43.1)
parpaṭīṃ bhakṣayetprātastathā tryūṣaṇasaṃyutām // (43.2)
sannipātaharā sā tu pañcakolena saṃyutā / (44.1)
bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī // (44.2)
kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati / (45.1)
śyāmātrikaṭukenāpi vātajāṃ grahaṇīṃ jayet // (45.2)
guggulutriphalāsārdhaṃ vātaraktaṃ vināśayet / (46.1)
vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā // (46.2)
vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī / (47.1)
daśamūlaśṛtenāpi vātajvaranibarhaṇī // (47.2)
vākucībījakalkena kaṇḍūpāme vināśayet / (48.1)
āruṣkareṇa sahitā sā tu sidhmavināśinī // (48.2)
gomūtreṇānupānena cārśorogavināśinī / (49.1)
navamālyarjunaścaiva citrako bhṛṅgarājakaḥ // (49.2)
śālmalī nimbapaṃcāṃgaṃ kalhāraśca guḍūcikā / (50.1)
nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ // (50.2)
cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam / (51.1)
aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ // (51.2)
parpaṭī rasarājaśca rogānhantyanupānataḥ / (52.1)
apathyaṃ naiva bhuñjīyād doṣadūṣyādyapekṣayā // (52.2)
śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ / (53.1)
eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet // (53.2)
taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ / (54.1)
krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena // (54.2)
tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre / (55.1)
pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram // (55.2)
kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre / (56.1)
praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // (56.2)
tasyās tv pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā / (57.1)
rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi // (57.2)
sā jīrakeṇaiva tu rāmaṭhena vātāmaśūlaṃ gṛhaṇīṃ sakāmalām / (58.1)
gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī // (58.2)
mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī // (59.0)
sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca / (60.1)PROC
saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya // (60.2)
rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām / (61.1)
tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak // (61.2)
yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau / (62.1)
bhekaparṇyuruvubhṛṃgarājakaiḥ śṛṅgaveragirikarṇikārasaiḥ // (62.2)
kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ / (63.1)
siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram // (63.2)
pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham / (64.1)
kekimāhiṣavarāhapittakaiḥ kacchapasya ca rasena marditam / (64.2)
jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet // (64.3)
yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / (65.1)
loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // (65.2)

0 secs.