Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
śrīdevyuvāca / (1.1)
niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara / (1.2)
yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi // (1.3)
śrībhairava uvāca / (2.1)
sarpākṣī vahnikarkoṭī kañcukī jalabindujā / (2.2)
śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā // (2.3)
maṇḍūkaparṇī matsyākṣī brahmadaṇḍī śikhaṇḍinī / (3.1)
anantā kākajaṅghā ca kākamācī kapotikā // (3.2)
viṣṇukrāntā sahacarā sahādevī mahābalā / (4.1)
balā nāgabalā kṛṣṇā cakramardaḥ kuruṅgiṇī // (4.2)
pāṭhā cāmalakī nīlī jvālinī padmacāriṇī / (5.1)
phaṇitrijihvā gojihvā kokilākṣo ghanadhvaniḥ // (5.2)
ākhuparṇī triparṇī ca dviparṇī caikaparṇikā / (6.1)
tittiḍī kṣīriṇī rāsnā meṣaśṛṅgī ca kukkuṭī // (6.2)
kṛṣṇaparṇī ca tulasī śvetā ca girikarṇikā / (7.1)
etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ / (7.2)
dolāsvedaḥ prakartavyo mūlenānena suvrate // (7.3)
caṇḍālī rākṣasī vyāghrī khaḍgārī gajakarṇikā / (8.1)
śaṅkhapuṣpyagnidhamanī lāṅgalī bālamocakā // (8.2)
raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ / (9.1)
śṛgālajihvā bṛhatī vajrā cakrī ca rājikā // (9.2)
ekavīrā narakasā rudantī brahmacāriṇī / (10.1)
uccaṭā māninīkandā kumārī raktacitrakaḥ // (10.2)
lakṣmīḥ śākhoṭakaścaiva kañcukī meṣaśṛṅgikā / (11.1)
himāvatī somalatā modā vyāghranakhī śamī // (11.2)
kāñcanī vanarājī ca kākamācī ca keśinī / (12.1)
ajamārī koṭarākṣī hanūmatyaṅganāyikā // (12.2)
narajīvā hemapuṣpī kākamuṇḍī ca kālikā / (13.1)
toyavallī gajārī ca haṃsāṅghrī kuhukaṃvikā / (13.2)
tāmbūlī sūryabhaktā ca rasanirjīvakārikāḥ // (13.3)
kaṭutumbī ca gosandhī devadālīndravāruṇī / (14.1)
vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam // (14.2)
kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca dantinī yavaciñcā ca karkoṭī kāravallikā // (15.2)
gojihvā kākajaṅghā ca mahākālī ca śambarī / (16.1)
śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca / (16.2)
ekaikamoṣadhībījaṃ mārayed rasabhairavam // (16.3)
raktasnuhī somalatā rudantī raktacitrakaḥ / (17.1)
śākhoṭakī dagdharuhā modinī vṛddhadārukaḥ // (17.2)
triśūlī kṛṣṇamārjārī cakrikā kṣīrakukkuṭī / (18.1)
devadālī śaṅkhapuṣpī kākamācī hanūmatī // (18.2)
nīlajyotis tṛṇajyotirutkaṭā hemavallarī / (19.1)
tridaṇḍī brahmadaṇḍī ca cakrāṅkī sthalapadminī // (19.2)
nāgajihvā nāgakarṇī vīrā vartulaparṇikā / (20.1)
arkapattrī vaṃśapattrī tāmraparṇī tatheśvarī / (20.2)
indurī devadeveśi rasabandhakarāḥ priye // (20.3)
tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ / (21.1)
mriyate badhyate caiva rasaḥ svedanamardanāt // (21.2)
sūryāvartaśca kadalī vandhyā kośātakī tathā / (22.1)
vajrakandodakakaṇā kākamācī ca śigrukaḥ // (22.2)
devadālī ca deveśi drāvikāḥ parikīrtitāḥ / (23.1)
doṣān haranti yogena dhātūnāṃ pāradasya ca // (23.2)
kākamācī ghanaravaḥ kāsamardaḥ kṛtāñjaliḥ / (24.1)
varāhakarṇī saṭirī haṃsadāvī śatāvarī // (24.2)
tāmbūlī nāginī brahmī haṃsapādī ca lakṣaṇā / (25.1)
arjunī kṣīranālī ca kāravello 'rkapattrikā / (25.2)
vyāghrī cavī kuravakaḥ krāmikāḥ suravandite // (25.3)
brahmadaṇḍaḥ sudaṇḍaśca lohadaṇḍastṛtīyakaḥ / (26.1)
ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ // (26.2)
bhūpāṭalī ca kaumārī siṃhavallī ca śūkarī / (27.1)
hemaparṇī paṭolī ca nāgavallī ca bhṛṅgarāṭ / (27.2)
ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye // (27.3)
mantrasiddhāsanā devī tathā kaṅkālakhecarī / (28.1)
indirā ca kṣamāpālī pañcamī tu niśācarī / (28.2)
pañcaratnamidaṃ devi rasaśodhanajāraṇe // (28.3)
rasasya bandhane śastamekaikaṃ suravandite / (29.1)
rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate / (29.2)
dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame // (29.3)
trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā / (30.1)
tilāpāmārgakadalī palāśaśigrumocikāḥ / (30.2)
mūlakārdrakaciñcāśca vṛkṣakṣārāḥ prakīrtitāḥ // (30.3)
amlavetasajambīraluṅgāmlacaṇakāmlakam / (31.1)
nāraṅgaṃ tintiṇīkaṃ ca cāṅgeryamlagaṇottamāḥ // (31.2)
sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā / (32.1)
sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ // (32.2)
saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca / (33.1)
śṛṅgī kṛṣṇaviṣaṃ caiva pañcaite tu mahāviṣāḥ // (33.2)
snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī / (34.1)
pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai / (34.2)
kusumbhakaṅguṇīnaktātilasarṣapajāni tu // (34.3)
hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam // (35.0)
pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam // (36.0)
vasā pañcavidhā matsyameṣāhinarabarhijā // (37.0)
kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ // (38.0)
mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā / (39.1)
raktavargastu deveśi pītavargamataḥ śṛṇu / (39.2)
kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā // (39.3)
śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ // (40.0)
guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam // (41.0)
kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye // (42.0)
sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ / (43.1)
viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ // (43.2)
ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame / (44.1)
kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // (44.2)
tanmamācakṣva deveśi kimanyacchrotumicchasi // (45.1)

0 secs.