Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam / (1.1)
anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ // (1.2)
suvarṇaṃ rajataṃ ceti śuddhalohamudīritam / (2.1)
tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva // (2.2)
pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā / (3.1)
saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam / (3.2)
ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi // (3.3)
suvarṇaṃ dvividhaṃ jñeyaṃ rasajaṃ khanisaṃbhavam / (4.1)
anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ // (4.2)
rasajaṃ rasavedhena jāyate hema sundaraṃ / (5.1)
taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param // (5.2)
parvate bhūmideśeṣu khanyamāneṣu kutracit / (6.1)
dṛśyate khanijaṃ prājñaistaccaturdaśavarṇakam // (6.2)
rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate / (7.1)
hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ // (7.2)
hīnavarṇasya hemnaśca patrāṇyeva tu kārayet / (8.1)PROC
khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet // (8.2)
patrāṇi lepayettena kalkenātha prayatnataḥ / (9.1)
āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā // (9.2)
madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ / (10.1)
evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet // (10.2)
na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak / (11.1)
anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak // (11.2)
tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet / (12.1)PROC
jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam // (12.2)
guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam / (13.1)
rogānhinasti sakalān nātra kāryā vicāraṇā // (13.2)
hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet / (14.1)PROC
purāmbubhasmasūtena lepayitvātha śoṣayet // (14.2)
saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ / (15.1)
mriyate nātra saṃdeho nirutthaṃ bhasma jāyate // (15.2)
hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai / (16.1)PROC
vajrīdugdhakahiṅguhiṅgulasamair ekatra piṣṭīkṛtaiḥ // (16.2)
satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ / (17.1)
pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam // (17.2)
lohaparpaṭīkābaddhaṃ mṛtaṃ sūtaṃ samāṃśakam / (18.1)PROC
vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet / (18.2)
tadbhasma puratoyena daradena samanvitam / (18.3)PROC
mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ // (18.4)
puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham / (19.1)
jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam / (19.2)
dehaṃ lohaṃ ca matimān sudhanī sādhayedidam // (19.3)
etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā / (20.1)
rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān / (20.2)
yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate / (20.3)
doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi // (20.4)
rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā / (21.1)
kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ // (21.2)
bhūdhare kutra cetprāptaṃ khanyamāne ca khanijam / (22.1)
kailāsaśikharājjātaṃ sahajaṃ tadudīritam // (22.2)
rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam / (23.1)
yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret / (23.2)
tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param // (23.3)
tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca / (24.1)
tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet // (24.2)PROC
tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ / (25.1)
śanair vidhamyamānaṃ hi doṣaśūnyaṃ prajāyate // (25.2)
anenaiva prakāreṇa śodhayedrajataṃ sadā / (26.1)
sarvakārye prayoktavyaṃ sarvasiddhividhāyakam // (26.2)
bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam / (27.1)PROC
mardayed dinamekaṃ tu satataṃ nimbuvāriṇā // (27.2)
peṣaṇājjāyate piṣṭīr dinaikena tu niścitam / (28.1)
mūṣāmadhye tu tāṃ muktvā gaṃdhakaṃ nyaset // (28.2)
vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā / (29.1)
pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām // (29.2)
tālenāmlena sahitāṃ marditāṃ hi śilātale / (30.1)
tato dvādaśavārāṇi puṭānyatra pradāpayet // (30.2)
anena vidhinā samyak rajataṃ mriyate dhruvam / (31.1)
tāramākṣikayoścūrṇamamlena saha mardayet // (31.2)PROC
viṃśatpuṭena tattāraṃ bhūtībhavati niścitam / (32.1)
puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca / (32.2)
raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet // (32.3)
śuddhaṃ bhasmīkṛtaṃ rūpyaṃ sāraghājyasamanvitam / (33.1)
netrarogānapi sadā kṣavajāngudajānapi // (33.2)
pittajān kāsasambhūtān pāṇḍujānudarāṇi ca / (34.1)
doṣajānapi sarvāṃśca nāśayedaruciṃ sadā // (34.2)
tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam / (35.1)
nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // (35.2)
sīsakena samaṃ tāmraṃ rajatenaiva śodhayet / (36.1)
paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā // (36.2)
kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet / (37.1)PROC
kukkuṭākhye puṭe samyak puṭayettadanaṃtaram // (37.2)
sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā / (38.1)
vimardya nimbutoyena tāni patrāṇi lepayet // (38.2)
sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam / (39.1)
pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate // (39.2)
ravitulyena balinā sūtakena samena ca / (40.1)PROC
tālakena tadardhena śilayā ca tadardhayā // (40.2)
cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak // (41.0)
śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ / (42.1)
uparyupari patrāṇi kajjalīṃ ca nidhāpayet // (42.2)
yāmaikaṃ pācayedagnau garbhayantrodarāntare / (43.1)
svāṃgaśītaṃ samuttārya khalve sūkṣmaṃ pracūrṇayet // (43.2)
lehayenmadhusaṃyuktam anupānair yathocitaiḥ / (44.1)
śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ // (44.2)
tatsamāṃśasya gaṃdhasya pāradasya samasya ca // (45.0)
tālakasya tadardhasya śilāyāśca tadardhataḥ / (46.1)
lāṃgalīcitrakavyoṣatālamūlīkarañjakaiḥ // (46.2)
viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ / (47.1)
jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam // (47.2)
tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ / (48.1)
sūcīvedhyāni patrāṇi rasenālepitāni ca // (48.2)
kalkamadhye viniḥkṣipya dinasaptakameva hi / (49.1)
cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam // (49.2)
lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam / (50.1)
kathitaṃ somadevena somanāthābhidhaṃ śubham // (50.2)
śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham / (51.1)PROC
madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham // (51.2)
sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / (52.1)
cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet // (52.2)
śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe / (53.1)
sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān // (53.2)
vallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā / (54.1)
pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk / (54.2)
udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān / (54.3)
agnisādakṣayakṛtān mehādīn grahaṇīgadān // (54.4)
jayedbahuvidhān rogān anupānaprabhedataḥ / (55.1)
pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param // (55.2)
arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam / (56.1)
vṛddhiśvasanakāsaghnaṃ jarāmṛtyuvināśanam // (56.2)
yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak / (57.1)
kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa // (57.2)
kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca / (58.1)
saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ // (58.2)
khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye / (59.1)
tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate // (59.2)
yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ / (60.1)
tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate // (60.2)
viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam / (61.1)
na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ // (61.2)
himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ / (62.1)
suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet // (62.2)
śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret / (63.1)
pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet // (63.2)
tailabiṃdurjale kṣipto na cātiprasṛto bhavet / (64.1)
lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam // (64.2)
muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam / (65.1)
koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā // (65.2)
śaśaraktena liptaṃ hi saptavāreṇa tāpitam / (66.1)PROC
kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ // (66.2)
sāmudralavaṇaistadvallepitaṃ triphalājale / (67.1)PROC
nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā // (67.2)
lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare / (68.1)PROC
agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet // (68.2)
khalve ca vipacettadvat pañcavāram ataḥ param / (69.1)
varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu // (69.2)
supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ / (70.1)
anena vidhinā kāryaṃ sarvalohasya sādhanam // (70.2)
jāyate sarvarogānāṃ sevitaṃ palitāpaham / (71.1)
lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau // (71.2)PROC
khalve vimardya nitarāṃ puṭedviṃśativārakam / (72.1)
peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate // (72.2)
anena vidhinā samyag bhasmībhavati niścitam / (73.1)
sarvarogānnihantyeva nātra kāryā vicāraṇā // (73.2)
śvetā punarnavāpatratoyena daśasaṃkhyakāḥ / (74.1)
puṭāstatra pradeyāśca sindūrābhaṃ prajāyate // (74.2)
athāparaḥ prakāro'tra kathyate lohamāraṇe / (75.1)PROC
lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ // (75.2)
piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram / (76.1)
mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi // (76.2)
nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ / (77.1)
vyoṣavellājyamadhunā ṭaṃkamānena miśritam // (77.2)
jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam / (78.1)
jarādoṣakṛtān rogānvinihanti śarīriṇām // (78.2)
baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca / (79.1)
yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate // (79.2)
bhallātakabhave taile khuraṃ śudhyati ḍhālitam / (80.1)
punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam / (80.2)
takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati // (80.3)
chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet / (81.1)PROC
karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet // (81.2)
cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ / (82.1)
chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ // (82.2)
svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet / (83.1)
anena vidhinā śeṣamapakvaṃ mārayed dhruvam // (83.2)
athāparaḥ prakāro hi vakṣyate cādhunā mayā / (84.1)PROC
śuddhabaṃgasya patrāṇi samānyeva tu kārayet // (84.2)
ajāśakṛt varā tulyā cūrṇitā ca niśā tathā / (85.1)
caturasram atho nimnaṃ gartaṃ hastapramāṇakam // (85.2)
kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak / (86.1)
tataḥ śaṇabhavenāpi vastreṇācchādya gartakam // (86.2)
pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset / (87.1)
tasyopari ca patrāṇi samāni parito nyaset // (87.2)
cūrṇenācchādya yatnena chagaṇenātha pūrayet / (88.1)
puṭayedagninā samyak svāṃgaśītaṃ samuddharet // (88.2)
mṛtaṃ baṃgaṃ tataḥ paścānmardayetpūravāriṇā / (89.1)
samāṃśaṃ rasasindūram anena saha melayet // (89.2)
khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet / (90.1)
vipacedagniyogena yāmaṣoḍaśamātrayā // (90.2)
hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam / (91.1)
baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam / (91.2)
medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham // (91.3)
sarvarogān haratyāśu śaktidāyi guṇādhikam // (92.0)
yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam / (93.1)
aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ / (93.2)
hanti bhakṣaṇamātreṇa saptakaikena nānyathā // (93.3)
baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam / (94.1)
kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham // (94.2)
chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam / (95.1)
kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā // (95.2)
dālayecca rase nāgaṃ sinduvāraharidrayoḥ / (96.1)PROC
evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret // (96.2)
śuddhanāgasya patrāṇi sadalānyeva kārayet / (97.1)PROC
śilāṃ vāsārasenāpi mardayed yāmamātrakam // (97.2)
patrāṇyālepayettena tataḥ saṃpuṭake nyaset / (98.1)
puṭena vipaced dhīmān vārāheṇa kharāgninā / (98.2)
evaṃ kṛte trivāreṇa nāgabhasma prajāyate // (98.3)
athāparaprakāreṇa nāgamāraṇakaṃ bhavet / (99.1)PROC
lohapātre drute nāge gharṣaṇaṃ tu prakārayet // (99.2)
caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ / (100.1)
adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam / (100.2)
raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet // (100.3)
jāyate sarvakāryeṣu rogocchedakaraṃ sadā / (101.1)
nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ // (101.2)
sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi // (102.0)
pramehān vātajān rogān dhanurvātādikān gadān / (103.1)
viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ // (103.2)
pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā / (104.1)
taptā tuṣajale kṣiptā śuklavarṇā tu rītikā // (104.2)
nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā // (105.0)
pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā / (106.1)
masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate // (106.2)
durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā / (107.1)
ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane // (107.2)
tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ / (108.1)PROC
pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt // (108.2)
śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ / (109.1)PROC
rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ / (109.2)
sadyo bhasmatvamāyānti tato yojyā rasāyane // (109.3)
raktapittaharā rūkṣā kṛmighnī rītikā matā / (110.1)
kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā // (110.2)
caturbhāgena raviṇā bhāgaikaṃ trapu cottamam / (111.1)
jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // (111.2)
taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati / (112.1)PROC
haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ // (112.2)PROC
mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam / (113.1)
śuddhe kāṃsyabhave pātre sarvameva hi bhojanam / (113.2)
pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam // (113.3)
lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam / (114.1)
tadeva viḍalohākhyaṃ vidvadbhiḥ samudāhṛtam // (114.2)
hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati / (115.1)PROC
gandhatālena puṭitaṃ mriyate vartalohakam // (115.2)PROC
śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā / (116.1)
netrarogapraśamanaṃ galaroganibarhaṇam // (116.2)
pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param / (117.1)
kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param // (117.2)
saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni / (118.1)
anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak // (118.2)

0 secs.