Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
athedānīṃ pravakṣyāmi guṇādhikyānmahārasān / (1.1)
teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā // (1.2)
krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā / (2.1)
rasakaṃ śailasaṃbhūtaṃ rājāvartakasasyake / (2.2)
ete mahārasāścāṣṭāvuditā rasavādibhiḥ // (2.3)
kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham / (3.1)
śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram // (3.2)
śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt / (4.1)
kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā // (4.2)
vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate / (5.1)
anena vidhinā proktā bhedāḥ santīha ṣoḍaśa // (5.2)
abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā / (6.1)
śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi / (6.2)
tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ // (6.3)
vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / (7.1)
sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ // (7.2)
pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam / (8.1)
sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam // (8.2)
nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam / (9.1)
sevitaṃ tatprakurute kṣayarogasamudbhavam // (9.2)
viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam / (10.1)
tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam // (10.2)
maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ / (11.1)
kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // (11.2)
maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ // (12.0)
svedayeddinamekaṃ tu kāṃjikena tathābhrakam / (13.1)PROC
paścātkulatthaje kvāthe takre mūtre'tha vahninā // (13.2)
pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam / (14.1)PROC
tathāgnau paritaptaṃ tu niṣiñcet saptavārakam // (14.2)
kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam / (15.1)
varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca / (15.2)
mārkavasya rasenāpi doṣaśūnyaṃ prajāyate // (15.3)
sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ / (16.1)PROC
cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye // (16.2)
ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā / (17.1)
rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam // (17.2)
punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu / (18.1)
taṇḍulīyarasenaiva tadvadvāsārasena ca // (18.2)
puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam / (19.1)
anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ / (19.2)
candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate // (19.3)
kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham / (20.1)PROC
śatavāreṇa mriyate nātra kāryā vicāraṇā // (20.2)
evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ / (21.1)PROC
ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam // (21.2)
ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet / (22.1)
kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam // (22.2)
nāgavallīdalarasairvaṭamūlatvacā tathā / (23.1)PROC
vṛṣāmatsyādanībhyāṃ ca matsyākṣyā sapunarbhuvā // (23.2)
vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam / (24.1)
siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe // (24.2)
sūkṣmaṃ sūkṣmaṃ jalaplāvaṃ raktavarṇasamujjvalam / (25.1)
sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ // (25.2)
mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ / (26.1)
valipalitanāśāya dṛḍhatāyai śarīriṇām // (26.2)
sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam / (27.1)
vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham // (27.2)
bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ / (28.1)
sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam // (28.2)
yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā / (29.1)
bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // (29.2)
pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam / (30.1)PROC
dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate // (30.2)
khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet / (31.1)PROC
gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam // (31.2)
bharjitaṃ daśavārāṇi lohakharparakeṇa vai / (32.1)
agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // (32.2)
śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje / (33.1)
tato viṃśativārāṇi puṭecchūkarasaṃjñakaiḥ // (33.2)
varākaṣāyairmatimān tathā kuru bhiṣagvara / (34.1)
nīlīguṃjāvarāpathyāmūlakena subhāvayet // (34.2)
saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param / (35.1)
abhrasatvātparaṃ nāsti rasāyanamanuttamam // (35.2)
yadi cet śatavārāṇi pācayettīvravahninā / (36.1)
tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // (36.2)
dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam / (37.1)PROC
lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam // (37.2)
sarṣapāḥ śigrupiṇyākaṃ sindhūtthaṃ mṛgaśṛṅgakam / (38.1)
mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet // (38.2)
dhānyābhrakena tulyena mardayenmatimānbhiṣak / (39.1)
punarnavāyā vāsāyāḥ kāsamardasya taṇḍulaiḥ // (39.2)
matsyākṣyā haṃsapadyāśca kāravellyā rasaiḥ pṛthak / (40.1)
khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān // (40.2)
paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān / (41.1)
khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam // (41.2)
pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ / (42.1)
tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ // (42.2)
dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret / (43.1)
anena vidhinā kāryaṃ pañcagavyena miśritam // (43.2)
pañcājenātha mahiṣīpañcakena samaṃ kuru / (44.1)
patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā // (44.2)
athābhrasattvaravakān amlavargeṇa pācayet / (45.1)
śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet // (45.2)
kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu / (46.1)
madhutailavasājyeṣu daśavārāṇi ḍhālayet // (46.2)
mārdavaṃ kārayetsatyaṃ yogenānena sarvadā / (47.1)
satvasya golakānevaṃ taptānevaṃ tu kāṃjike // (47.2)
nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā / (48.1)
anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet // (48.2)
bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ / (49.1)
peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ // (49.2)
dhātrīpatrarasenāpi tasyāḥ phalarasena vā / (50.1)
punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ / (50.2)
puṭayeddaśavārāṇi mriyate cābhrasattvakam // (50.3)
mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam / (51.1)
kṣayaṃ pāṇḍuṃ grahaṇikāṃ śvāsaṃ śūlaṃ sakāmalam // (51.2)
jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi / (52.1)
mandāgnimudarāṇyevam arśāṃsi vividhāni ca // (52.2)
anupānaprayogeṇa sarvarogānnihanti ca / (53.1)
abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ // (53.2)
kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā / (54.1)
taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ // (54.2)
gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu / (55.1)PROC
trivāreṇa viśudhyanti rājāvartādayo rasāḥ // (55.2)
cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai / (56.1)PROC
saptavāreṇa puṭito rājāvartto mariṣyati // (56.2)
śleṣmapramehadurnāmapāṇḍukṣayanivāraṇaḥ / (57.1)
pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ // (57.2)
kośātakī kṣīrakando vaṃdhyākarkoṭakī tathā / (58.1)PROC
kākamācī rājaśamī triphalā gṛhadhūmakaḥ // (58.2)
rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ / (59.1)
dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca // (59.2)
ṣaṭkoṇo masṛṇo guruḥ / (60.1)
śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate // (60.2)
śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ / (61.1)
karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ // (61.2)
kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam / (62.1)PROC
gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam // (62.2)PROC
āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā / (63.1)
vegaprado vīryakartā prajñāvarṇau karoti hi // (63.2)
rasāyaneṣu sarveṣu pūrvagaṇyastu rogahā / (64.1)
vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ // (64.2)
sūryātape mardito'sau satvapātagaṇauṣadhaiḥ / (65.1)PROC
śuṣkāyito vaṭīkṛtya mūṣāstho dhmāpito'pi vai // (65.2)
satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā / (66.1)
mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam // (66.2)
mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam / (67.1)
kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam // (67.2)
sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī / (68.1)
trivarṣasevanānnūnaṃ valīpalitanāśanam // (68.2)
sadyo hālāhalaṃ pītam amṛtaṃ garuḍena ca / (69.1)
sudhāyukte viṣe vānte parvate marutāhvaye // (69.2)
ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate / (70.1)
nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate // (70.2)
sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā / (71.1)PROC
dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam // (71.2)
gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam / (72.1)PROC
kukkuṭāhvaiḥ saptapuṭairmriyate cāṃdhamūṣayā // (72.2)
nighṛṣṭaṃ ṭaṃkaṇenaiva nimbūdrāveṇa mūṣayā / (73.1)PROC
dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam // (73.2)
viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam / (74.1)
sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // (74.2)
tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut / (75.1)
amlapittavibandhaghnaṃ rasāyanavaraṃ sadā // (75.2)
vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā / (76.1)
nāmnā mayūratutthaṃ hi sarvavyādhinivāraṇam // (76.2)
bhūnāgasatvasaṃyuktaṃ satvametatsamīkṛtam / (77.1)
anayormudraikā kāryā śūlaghnī sā bhavet khalu // (77.2)
ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet / (78.1)
rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā // (78.2)
mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ / (79.1)
prathamaṃ mākṣikaṃ svarṇaṃ kānyakubjasamutthitam // (79.2)
suvarṇavarṇasadṛśaṃ navavarṇasamanvitam / (80.1)
taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet // (80.2)
pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat / (81.1)
guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati // (81.2)
mūtre takre ca kaulatthe marditaṃ śuṣkameva ca / (82.1)PROC
gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe // (82.2)
pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt // (83.0)
lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam / (84.1)PROC
yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ // (84.2)
gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru / (85.1)
dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet // (85.2)
vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ / (86.1)
anenaiva prakāreṇa dvitrivāreṇa gālayet // (86.2)
tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset / (87.1)
praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ // (87.2)
indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ / (88.1)
anenaiva vidhānena tāpyasatvaṃ samāharet // (88.2)
ṭaṃkaṇena samāyuktaṃ drāvitaṃ mūṣayā yadā / (89.1)
tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ // (89.2)
dehalohakaraṃ samyak devīśāstreṇa bhāṣitam // (90.0)
sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param / (91.1)
melanaṃ kurute lohe paramaṃ ca rasāyanam // (91.2)
prathamo hemavimalo hemavadvarṇasaṃyutaḥ / (92.1)
dvitīyo rūpyavimalo rūpyavad dṛśyate khalu // (92.2)
tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ / (93.1)
snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ // (93.2)
vāsārase mardito hi śuddho'tivimalo bhavet / (94.1)PROC
gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim / (94.2)PROC
śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet // (94.3)
nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca / (95.1)PROC
vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam // (95.2)
piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam / (96.1)
drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā // (96.2)
manaḥśilā pañcaguṇā vālukāyantrake khalu / (97.1)
jvālayet kramaśaścaiva paścādrajatabhasmakam // (97.2)
samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu / (98.1)
saṃgālya yatnato vastrātsthāpayetkūpikāntare // (98.2)
vahniṃ kuryādaṣṭayāmaṃ svāṃgaśītaṃ samuddharet / (99.1)
vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ // (99.2)
bālānāṃ rogaharaṇaṃ jvarapāṇḍupramehanut / (100.1)
grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // (100.2)
anupānaviśeṣaṇaṃ sarvarogānnihanti ca // (101.0)
vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu // (102.0)
tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam / (103.1)
guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt // (103.2)
nidāghe tīvratāpāddhi himapratyantaparvatāt / (104.1)
hematārārkagarbhebhyaḥ śilājatu viniḥsaret // (104.2)
bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam / (105.1)
rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // (105.2)
kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut // (106.0)
tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam / (107.1)
pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram // (107.2)
śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru / (108.1)
girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit // (108.2)
agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam / (109.1)
udake ca vilīyeta tacchuddhaṃ ca vidhīyate // (109.2)
amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ / (110.1)PROC
viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam // (110.2)
manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā / (111.1)PROC
tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam // (111.2)
chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu // (112.0)
śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā / (113.1)
jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu // (113.2)
mūtrakṛcchrāśmarīrogāḥ prayāntyeva na saṃśayaḥ / (114.1)
mahārase coparase dhāturatneṣu pārade / (114.2)
ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // (114.3)
vaikrāṃtakāṃtatriphalātrikaṭubhiḥ samanvitam / (115.1)
vallonmitaṃ vai seveta sarvarogagaṇāpaham // (115.2)
palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ // (116.0)
karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu / (117.1)
aśmarīmehakṛcchraghnaṃ kāmalāpāṇḍunāśanam // (117.2)
amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca / (118.1)
noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ // (118.2)
dvividho rasakaḥ proktaḥ kāravellakadarduraḥ / (119.1)
satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu // (119.2)
sarvamehaharaścaiva pittaśleṣmavināśanaḥ / (120.1)
nāgārjunena kathitau siddhau śreṣṭharasāvubhau // (120.2)
kṛtau yenāgnisahanau sūtakharparakau śubhau / (121.1)
tena svargamayī siddhirarjitā nātra saṃśayaḥ // (121.2)
rasakastāpitaḥ samyak nikṣipto rasapūrake / (122.1)PROC
nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ // (122.2)
kāṃjike vātha takre vā nṛmūtre meṣamūtrake / (123.1)PROC
drāvito ḍhālitaḥ samyak kharparaḥ pariśudhyati // (123.2)
kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake / (124.1)
rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam // (124.2)
śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ / (125.1)PROC
bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam // (125.2)
pādāṃśasaṃyutairmūṣāṃ vṛṃtākaphalasannibhām / (126.1)
nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset // (126.2)
pradhmāte kharpare jvālā sitā nīlā bhavedyadā / (127.1)
lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm // (127.2)
bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate / (128.1)
tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ // (128.2)
anenaiva prakāreṇa trivāraṃ hi kṛte sati / (129.1)
viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam // (129.2)
tālakena samāyuktaṃ satvaṃ nikṣipya kharpare / (130.1)PROC
gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ // (130.2)
mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam / (131.1)
māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam // (131.2)
lohapātrasthitaṃ rātrau tilajaprativāpakam / (132.1)
nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam // (132.2)
yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi / (133.1)
strīrogānhanti sarvāṃśca śvāsakāsapurogamān // (133.2)

0 secs.