Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā / (1.1)
sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam // (1.2)
tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam / (2.1)
sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram // (2.2)
dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam / (3.1)
niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru // (3.2)
nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam / (4.1)
kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā / (4.2)PROC
cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati // (4.3)
kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam / (5.1)PROC
khalve kṣiptvā ca tattālaṃ mardayedekavāsaram // (5.2)
nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet / (6.1)
palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet // (6.2)
bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet / (7.1)
yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // (7.2)
vālukāyaṃtramadhye tu vahniṃ dvādaśayāmakam / (8.1)
svāṃgaśītaṃ samuttārya ūrdhvagaṃ satvamāharet // (8.2)
pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ / (9.1)
yāni kāryakarāṇyeva satvāni kathitāni vai // (9.2)
vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / (10.1)
susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat // (10.2)
saurāṣṭradeśe saṃjātā khanijā tuvarī matā / (11.1)
yā lepitā śvetavastre raṅgabandhakarī hi sā // (11.2)
phullikā khaṭikā tadvat dviprakārā praśasyate / (12.1)
kiṃcitpītā ca susnigdhā garadoṣavināśinī // (12.2)
śvetavarṇāparā sāmlā phullikā lohamāraṇī / (13.1)
kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī // (13.2)
vraṇaghnī kaphahā caiva netravyādhitridoṣahā / (14.1)
kuṣṭharogaharā sā tu pārade bījadhāriṇī // (14.2)
dhānyāmle tuvarī kṣiptā śudhyati tridinena vai / (15.1)PROC
kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati / (15.2)PROC
tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate // (15.3)
manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā / (16.1)
śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet // (16.2)
kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate / (17.1)
cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā // (17.2)
sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ / (18.1)
munipatrarasenāpi śṛṅgaverarasena vā // (18.2)PROC
bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ / (19.1)
sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā // (19.2)PROC
dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ // (20.0)
rasāyanavarā sarvā vātaśleṣmavināśinī / (21.1)
satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā / (21.2)
agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī // (21.3)
sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi / (22.1)
tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate // (22.2)
pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau / (23.1)
kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate // (23.2)
sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / (24.1)
netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // (24.2)
pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ / (25.1)
varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam // (25.2)
snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ / (26.1)
netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā // (26.2)
sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham / (27.1)
jvaraghnam atihidhmāghnaṃ puṣpāṃjanamihoditam // (27.2)
rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā / (28.1)
nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam // (28.2)
bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi / (29.1)PROC
viśudhyantīha satataṃ satyaṃ guruvaco yathā / (29.2)
śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet // (29.3)
gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ / (30.1)
śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ // (30.2)
śvetastu khaṭikākāro lepanāllohamāraṇam / (31.1)
jāyate nātra saṃdeho hyanubhūtaṃ mayā khalu // (31.2)
pītavarṇo bhavedyastu sa cokto'malasārakaḥ / (32.1)
rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate // (32.2)
lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate / (33.1)
dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam // (33.2)
yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ / (34.1)
saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca // (34.2)
ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet / (35.1)PROC
vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // (35.2)
bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ / (36.1)
viṃśatyupalakaiścaiva svāṃgaśītaṃ samuddharet // (36.2)
anenaiva prakāreṇa svāṃgaśītaṃ punaḥ punaḥ / (37.1)
evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet // (37.2)
vipāke madhuro gandhapāṣāṇastu rasāyanaḥ / (38.1)
visarpakaṇḍukuṣṭhasya śamano dīpanastathā // (38.2)
āmājīrṇapraśamano viṣahā rasaśoṣaṇaḥ / (39.1)
sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ // (39.2)
kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam / (40.1)
sevito balirājñā yaḥ prabhūtabalahetave // (40.2)
tasmādbalivasetyukto gaṃdhako'timanoharaḥ / (41.1)
śukapicchastu maricasamāṃśena tu kalkitaḥ // (41.2)
triphalā ṣaḍguṇā kāryā mardayetkṛtamālakaiḥ / (42.1)
mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ // (42.2)
tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam / (43.1)
kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam // (43.2)
saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet / (44.1)
apāmārgakṣāratoyaistailena maricena ca // (44.2)
vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca / (45.1)
bhojayettakrabhaktaṃ ca tṛtīye prahare khalu // (45.2)
vahninā svedayedrātrau prātarutthāya mardayet / (46.1)
mahiṣasya purīṣeṇa snāyācchītena vāriṇā // (46.2)
snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati / (47.1)
dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu / (47.2)
nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ // (47.3)
kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam / (48.1)PROC
vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam // (48.2)
vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet / (49.1)
dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām // (49.2)
vidrutaḥ patate gaṃdho binduśaḥ kācabhājane / (50.1)
tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // (50.2)
rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet / (51.1)
tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet // (51.2)
kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam / (52.1)
grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam // (52.2)
āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate / (53.1)
gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā // (53.2)
parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam / (54.1)
ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet // (54.2)
pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate / (55.1)
śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam // (55.2)
vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt / (56.1)
tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ // (56.2)
caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ / (57.1)
yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram // (57.2)
rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam / (58.1)
śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam // (58.2)PROC
kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti / (59.1)
gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ // (59.2)
sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat / (60.1)
yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ // (60.2)
kṣaṇādāmajvaraṃ hanti jāte sati virecane / (61.1)
tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam // (61.2)
babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam / (62.1)
bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet // (62.2)
kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā / (63.1)
kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam // (63.2)
śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ / (64.1)
puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // (64.2)
puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā / (65.1)
soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam / (65.2)
vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param // (65.3)
bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate / (66.1)PROC
saurāṣṭrīsatvavat sattvametasyāpi samāharet // (66.2)
kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam / (67.1)
varāviḍaṅgasaṃyuktaṃ ghṛtakṣaudraplutaṃ prage // (67.2)
bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca / (68.1)
plīhaṃ gulmaṃ gude śūlaṃ mūtrakṛcchrāṇyaśeṣataḥ // (68.2)
sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ / (69.1)
agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam / (69.2)
āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ // (69.3)
uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham / (70.1)
lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā // (70.2)
vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham / (71.1)
māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat // (71.2)
varāṭikā yā tu sārdhaniṣkapramāṇikā / (72.1)
śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā // (72.2)
pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā // (73.0)
rase rasāyane proktā pariṇāmādiśūlanut / (74.1)
grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā // (74.2)
vṛṣyā doṣaharī netryā kaphavātavināśinī / (75.1)
rasendrajāraṇe śastā biḍamadhye sadā hitā // (75.2)
sthūlā varāṭikā proktā guruśca śleṣmapittahā / (76.1)
sveditā hyāranālena yāmācchuddhimavāpnuyāt // (76.2)PROC
daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / (77.1)
carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate // (77.2)
pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ / (78.1)
dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ // (78.2)
sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate / (79.1)
yathā ṣaḍguṇagaṃdhena jāritarasarājakaḥ // (79.2)
daradākarṣitaḥ sūto guṇairevaṃvidho bhavet / (80.1)
kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā / (80.2)PROC
sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet // (80.3)
pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam / (81.1)
pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // (81.2)
atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam / (82.1)
svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // (82.2)
hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / (83.1)
pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // (83.2)
gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati / (84.1)PROC
gairikaṃ satvarūpaṃ hi nandinā parikīrtitam // (84.2)
samudreṇāgninakrasya jarāyur bahirujjhitaḥ / (85.1)
ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ // (85.2)
tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ / (86.1)
vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ // (86.2)
mahāgirau śilāntastho raktavarṇacyuto rasaḥ / (87.1)
sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ // (87.2)
rasabaṃdhakaro bhedī tridoṣaśamanastathā / (88.1)
dehalohakaro netryo girisindūra īritaḥ // (88.2)
bhavedgurjarake deśe sadalaṃ pītavarṇakam / (89.1)
arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam // (89.2)
nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut / (90.1)
rasabandhakaraṃ samyak śmaśrurañjanakaṃ param // (90.2)
sādhāraṇarasāḥ sarve bījapūrarasena vai / (91.1)PROC
trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ // (91.2)
biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param // (92.0)

0 secs.