Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam / (1.1)
vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi // (1.2)
sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam / (2.1)
dāne rasāyane caiva dhāraṇe devatārcane // (2.2)
padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam / (3.1)
dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam // (3.2)
mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam / (4.1)
samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam // (4.2)
gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi / (5.1)
māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate // (5.2)
māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu / (6.1)
karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā // (6.2)
saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca / (7.1)
bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // (7.2)
hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / (8.1)
snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // (8.2)
rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca / (9.1)
kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ // (9.2)
kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri / (10.1)
dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle // (10.2)
snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham / (11.1)
khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam // (11.2)
rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam / (12.1)
doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca // (12.2)
pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca / (13.1)
bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca // (13.2)
tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam / (14.1)
ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // (14.2)
nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam / (15.1)
duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam // (15.2)
śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt // (16.0)
svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam / (17.1)
taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam // (17.2)
rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam / (18.1)
doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ // (18.2)
kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / (19.1)
dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ // (19.2)
sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram / (20.1)
naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi // (20.2)
pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / (21.1)
teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt // (21.2)
śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ / (22.1)
syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // (22.2)
puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam / (23.1)
aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt // (23.2)
strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca / (24.1)
koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam // (24.2)
strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / (25.1)
vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam // (25.2)
varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam / (26.1)
nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak // (26.2)
yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye / (27.1)PROC
siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena // (27.2)
subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca / (28.1)PROC
chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam // (28.2)
dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca / (29.1)
saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm // (29.2)
kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / (30.1)
vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena // (30.2)
vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca / (31.1)
śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak // (31.2)
kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam / (32.1)PROC
sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake // (32.2)
dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ / (33.1)
nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam // (33.2)PROC
vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam / (34.1)
viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau / (34.2)
vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau // (34.3)
āyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ doṣatrayonmūlanakaṃ tathaiva / (35.1)
rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt // (35.2)
bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā / (36.1)
dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak // (36.2)
bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram / (37.1)
vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // (37.2)
vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam / (38.1)
aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā // (38.2)
abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet / (39.1)
vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ // (39.2)
ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite // (40.0)
iṃdranīlamatha vārinīlakaṃ śvaityagarbhitamathāpi nīlakam / (41.1)
kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ / (41.2)
kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // (41.3)
ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam / (42.1)
nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi // (42.2)
nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca / (43.1)
proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam // (43.2)
saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam / (44.1)
durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam // (44.2)
gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate / (45.1)
susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu // (45.2)
dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca / (46.1)
ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu // (46.2)
vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena / (47.1)
nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham // (47.2)
gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca / (48.1)
saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca // (48.2)
svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā / (49.1)
yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ // (49.2)
karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ / (50.1)
raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam // (50.2)
raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam / (51.1)
pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham // (51.2)
gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā / (52.1)
sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ // (52.2)
ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak // (53.0)
teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt / (54.1)
amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam // (54.2)
kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim / (55.1)
dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram // (55.2)
nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena / (56.1)
vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti // (56.2)
tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu / (57.1)PROC
vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam // (57.2)
rāmaṭhaṃ lavaṇapaṃcakaṃ sadā kṣārayugmamapi cetsupeṣitam / (58.1)PROC
cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca // (58.2)
citramūlakarudantike śubhā jambukī jalayutā dravantikā / (59.1)
arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale // (59.2)
golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / (60.1)
bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ // (60.2)
vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam / (61.1)
sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi // (61.2)
dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi / (62.1)
saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca // (62.2)
varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak / (63.1)
lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti // (63.2)
tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak / (64.1)
yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ // (64.2)
kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ / (65.1)
na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi / (65.2)
tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām // (65.3)
ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ / (66.1)
tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam // (66.2)
sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase / (67.1)
adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai // (67.2)

0 secs.