Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
atha yantrāṇi vakṣyante pārado yena yantryate / (1.1)
tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ // (1.2)
dolā palabhalīyantram ūrdhvapātanakaṃ ca yat / (2.1)
adhaḥpātanakaṃ cāpi tiryakpātanakaṃ tathā // (2.2)
ghaṭīyantraṃ garbhayantramiṣṭikā jalayantrakam / (3.1)
khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham // (3.2)
lavaṇaṃ koṣṭhikāsaṃjñam antarālikasaṃjñitam / (4.1)
dhūpayantraṃ nābhiyantraṃ grastayantraṃ tathaiva ca // (4.2)
vidyādharaṃ kuṇḍakaṃ ca ḍhekīsaṃjñam udāhṛtam / (5.1)
somānalaṃ ca nigaḍaṃ kiṃnaraṃ bhairavābhidham // (5.2)
vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham / (6.1)
sāraṇāyantrakaṃ guhyaṃ gandhapiṣṭakayantrakam // (6.2)
kūpīyantraṃ pālikākhyaṃ dīpikāyantrakaṃ tathā / (7.1)
sthālīyantraṃ bhasmayaṃtraṃ degayantramudīritam // (7.2)
ghāṇikāyantramuddiṣṭaṃ haṃsapākābhidhaṃ tathā / (8.1)
ūnacatvāriṃśadatra yantrāṇyuktāni nāmataḥ // (8.2)
atha mūṣāśca kathyante mṛttikābhedataḥ kramāt / (9.1)
mūṣā kumudikā proktā kovikā karahāṭikā // (9.2)
pātinī kathyate saiva vahnimitrā prakīrtitā / (10.1)
tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā // (10.2)
tayā yā racitā mūṣā yogamūṣeti kathyate / (11.1)
gārabhūnāgasatvābhyāṃ śaṇairdagdhatuṣaistathā // (11.2)
marditā mahiṣīkṣīre mṛttikā pakṣamātrakam / (12.1)
tanmṛdā racitā mūṣā gāramūṣeti kathyate // (12.2)
vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā / (13.1)
bhūnāgamṛttikā tulyā sarvairebhirvimarditā / (13.2)
kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai // (13.3)
pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā / (14.1)
raktavargayutā mṛtsnākāritā mūṣikā śubhā // (14.2)
turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā / (15.1)
varṇotkarṣe prayoktavyā varṇamūṣeti kathyate // (15.2)
śvetavargeṇa vai liptā rūpyamūṣā prakīrtitā // (16.0)
viḍena racitā yā tu viḍenaiva pralepitā / (17.1)
dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā // (17.2)
gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca / (18.1)
mṛtsamā mahiṣīkṣīrair divasatrayamarditā // (18.2)
saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā / (19.1)
lepitā matkuṇasyātha śoṇitena balārasaiḥ // (19.2)
caturyāmaṃ dhmāpitā hi dravate naiva vahninā / (20.1)
vajramūṣeti kathitā vajradrāvaṇahetave // (20.2)
vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam / (21.1)
dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet // (21.2)
aṣṭāṃgulaṃ ca sacchidraṃ bhaved vṛntākamūṣikā / (22.1)
anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet // (22.2)
gostanākāramūṣā yā mukhopari vimudritā / (23.1)
satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // (23.2)
nirdiṣṭā mallamūṣā yā malladvitayasaṃpuṭāt / (24.1)
rasaparpaṭikādīnāṃ svedanāya prakīrtitā // (24.2)
pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / (25.1)
pakvamūṣeti sā proktā satvaradravyaśodhinī // (25.2)
atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā / (26.1)
mahāmūṣeti sā proktā satvaradravyaśodhinī // (26.2)
ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā / (27.1)
mañjūṣākāramūṣā sā kathitā rasamāraṇe // (27.2)
bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ / (28.1)
garbhamūṣā tu sā jñeyā pāradasya nibandhinī // (28.2)
mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā / (29.1)
mūṣā sā musalākhyā syāccakrībaddharase hitā // (29.2)
aṃgārakoṣṭhikā nāma rājahastapramāṇakā / (30.1)
dvādaśāṃgulavistārā caturasrā prakīrtitā // (30.2)
veṣṭitā mṛṇmayenātha ekabhittau ca gartakam / (31.1)
vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham // (31.2)
adhobhāge vidhātavyā dehalī dhamanāya vai / (32.1)
prādeśamātrā bhittiḥ syāduttaraṅgasya cordhvataḥ // (32.2)
prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam / (33.1)
dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet // (33.2)
pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu / (34.1)
kokilādhamanadravyamūrdhvadvāre vinikṣipet // (34.2)
eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī // (35.0)
gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / (36.1)
tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham // (36.2)
kharparaṃ sthāpayettatra madhyagartopari dṛḍham / (37.1)
āpūrya kokilair gartaṃ pradhamedekabhastrayā / (37.2)
pātālakoṣṭhikā sā tu mṛdusattvasya pātanī // (37.3)
vitastipramitā nimnā prādeśapramitā tathā / (38.1)
upariṣṭāt pidhānaṃ tu bhūricchidrasamanvitam // (38.2)
gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ / (39.1)
gāragoṣṭhī samuddiṣṭā satvapātanahetave // (39.2)
vitastipramitotsedhā sā budhne caturaṃgulā / (40.1)
tiryakpradhamanākhyā ca mṛdusatvasya pātanī // (40.2)
bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam / (41.1)
chagaṇānāṃ sahasreṇa pūrayettamanantaram // (41.2)
auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ / (42.1)
sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ // (42.2)
mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam // (43.0)
rājahastapramāṇaṃ hi caturasraṃ hi gartakam / (44.1)
vanotpalasahasreṇa gartamadhyaṃ ca pūritam // (44.2)
mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet / (45.1)
gartamadhye nidhāyātha giriṇḍāni ca nikṣipet / (45.2)
adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet // (45.3)
aratnimātre kuṇḍe ca vārāhapuṭamucyate / (46.1)
vitastidvayamānena gartaṃ ceccaturasrakam / (46.2)
kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam // (46.3)
chagaṇairaṣṭabhiḥ samyak kapotapuṭamucyate // (47.0)
tuṣairvā gomayairvāpi rasabhasmaprasādhanam / (48.1)
māṇikādvayamānena govaraṃ puṭamucyate // (48.2)
mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset / (49.1)
adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate // (49.2)
garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset / (50.1)
upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ / (50.2)
tadvālukāpuṭaṃ samyagucyate śāstrakovidaiḥ // (50.3)
mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ / (51.1)
upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam // (51.2)
govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam / (52.1)
yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // (52.2)
utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam / (53.1)
chagaṇopalasārī ca navāri chagaṇābhidhāḥ // (53.2)

0 secs.