Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
rasaśālāṃ prakurvīta sarvabādhāvivarjite / (1.1)
sarvauṣadhamaye deśe ramye kūpasamanvite // (1.2)
yakṣarājasahasrākṣadigvibhāge suśobhane / (2.1)
nānopakaraṇopetāṃ prākāreṇa suśobhitām // (2.2)
śālāyāḥ pūrvadigbhāge sthāpayedrasabhairavam / (3.1)
vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // (3.2)
nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / (4.1)
śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā // (4.2)
sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake / (5.1)
padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ // (5.2)
sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām / (6.1)
bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇīsvanekaśaḥ // (6.2)
bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ / (7.1)
svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // (7.2)
karaṇāni vicitrāṇi sarvāṇyapi samāharet / (8.1)
manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ // (8.2)
āyasāstaptakhalvāśca mardakāśca tathāvidhāḥ / (9.1)
sūkṣmachidrasahasrāḍhyā dravyacālanahetave // (9.2)
cālanī ca kaṭatrāṇī śilā laulī ca kaṇḍanī / (10.1)
mūṣāmṛttuṣakārpāsavanopalapiṣṭakam // (10.2)
trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / (11.1)
śikhitrā govaraṃ caiva śarkarā ca sitopalā // (11.2)
kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca / (12.1)
śūrpādiveṇupātrāṇi kṣudrakṣiprāśca śaṅkhakāḥ // (12.2)
kṣuraprāśca tathā pālyo yaccānyattatra yujyate / (13.1)
pālikā karṇikā caiva śākacchedanaśastrikā // (13.2)
śālāsammārjanārthaṃ hi rasapākāntakarma yat / (14.1)
tatropayogi yaccānyattatsarvaṃ paravidyayā // (14.2)
śrīrasāṅkuśayā sarvaṃ mantrayitvā samāharet / (15.1)
anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ // (15.2)
cālinī trividhā proktā tatsvarūpaṃ ca kathyate / (16.1)
vaiṇavībhiḥ śalākābhinirmitā grathitā guṇaiḥ // (16.2)
kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā / (17.1)
cūrṇacālanahetośca cālanyanyāpi vaṃśajā // (17.2)
karṇikārasya śālmalyāḥ pārijātasya kambayā / (18.1)
caturaṅgulavistārayuktyā nirmitā śubhā // (18.2)
kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā / (19.1)
vājivālāmbarānaddhatalā cālanikā parā // (19.2)
tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ / (20.1)
śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ // (20.2)
kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā / (21.1)
piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā // (21.2)
karaṇḍopalasārī ca saṃśuṣkachagaṇābhidhāḥ / (22.1)
kūpikā champikā siddhā golā caiva karaṇḍikā // (22.2)
caṣakā ca kaṭorī ca vāṭikā ghoṭikā tathā / (23.1)
kacolī grāhikā ceti nāmānyekārthakāni hi // (23.2)
rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ / (24.1)
sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // (24.2)
dharmiṣṭhaḥ satyavāg vidvān śivakeśavapūjakaḥ / (25.1)
sadayaḥ padmahastaśca saṃyojyo rasavaidyake // (25.2)
patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ / (26.1)
sa syādamṛtahastavān // (26.2)
adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ / (27.1)
kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ // (27.2)
rasapākāvasāne hi sadāghoraṃ ca jāpayet / (28.1)
sodyamāḥ śucayaḥ śūrāḥ baliṣṭhāḥ paricārakāḥ // (28.2)
bhūtavigrahamantrajñāste yojyā nidhisādhane / (29.1)
baliṣṭhāḥ sattvavantaśca raktākṣāḥ kṛṣṇavigrahāḥ // (29.2)
bhūtatrāsanavidyāśca te yojyāḥ balisādhane / (30.1)
nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ // (30.2)
yaminaḥ pathyabhoktāro yojanīyā rasāyane / (31.1)
dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ // (31.2)
guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ / (32.1)
tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ // (32.2)
nānāviṣayabhāṣājñāste matā bheṣajāhṛtau / (33.1)
śucīnāṃ satyavākyānāmāstikānāṃ manasvinām // (33.2)
sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā / (34.1)
daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ // (34.2)
mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ / (35.1)
rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ / (35.2)
jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // (35.3)

0 secs.