Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam / (1.1)
mūtrāṇi hastikarabhamahiṣīkharavājinām // (1.2)
go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet / (2.1)
iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā // (2.2)
rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ / (3.1)
ṭaṅkaṇaṃ ca yavakṣāraḥ sarjikṣārastṛtīyakaḥ // (3.2)
palāśakadalīśigrutilāpāmārgamokṣakāḥ / (4.1)
mūlakas tintiḍībodhiraktarājagiris tathā // (4.2)
kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ / (5.1)
kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ // (5.2)
ratnādijāraṇaścāpi sarvalohādijāraṇaḥ / (6.1)
amlavetasajambīranimbukaṃ rājanimbukam // (6.2)
badaraṃ bījapūraṃ ca tintiḍī cukrikā tathā / (7.1)
caṇāmlaṃ kāñjikaṃ tadvadamlikā cāmladāḍimam // (7.2)
karamardaṃ ca kolāmlamamlavargo'yamucyate / (8.1)
rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ // (8.2)
sāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam / (9.1)
sauvarcalamatho raumaṃ cullikaṃ ca gaḍādi ca // (9.2)
lavaṇānāmayaṃ vargo rucyaḥ pācanadīpanaḥ / (10.1)
drāvaṇaḥ śodhanaḥ sarvalohānāṃ bhasmanāmapi // (10.2)
śṛṅgikaṃ kālakūṭaṃ ca vatsanābhaṃ ca saktukam / (11.1)
pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ // (11.2)
rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / (12.1)
ayuktyā sevitaścāyaṃ mārayatyeva niścitam // (12.2)
lāṅgalī viṣamuṣṭiśca karavīraś ca jayā tathā / (13.1)
nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ // (13.2)
dīpanaḥ pācano bhedī rase kvāpi ca yujyate / (14.1)
viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam // (14.2)
tilātasīkusumbhānāṃ nimbasya karajasya ca / (15.1)
rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ // (15.2)
madhūkasya ca tailaiśca tailavargo rase hitaḥ / (16.1)
hastyaśvavanitādhenugardabhīchāgikāvikāḥ // (16.2)
uṣṭrikodumbarāśvatthabhānunyagrodhatilvakaḥ / (17.1)
dugdhikā caitattathaivottamakarṇikā // (17.2)
eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu / (18.1)
mahiṣakroḍamatsyānāṃ chāgasya ca śikhaṇḍinaḥ // (18.2)
kṛṣṇāhirohitānāṃ ca mārjārasya ca māyubhiḥ / (19.1)
proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane // (19.2)
bhekakūrmavarāhāhinaramāṃsasamutthayā / (20.1)
vasayā ca vasāvargo rasakarmaṇi śasyate // (20.2)
pārāvatasya cāṣasya kapotasya kalāpinaḥ / (21.1)
gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ // (21.2)
śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu / (22.1)
kusumbhakhadiro lākṣā mañjiṣṭhā raktacandanam // (22.2)
adrī ca bandhujīvaṃ ca tathā karpūragandhinī / (23.1)
mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // (23.2)
kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā / (24.1)
pītavargo'yamuddiṣṭo rasarājasya karmaṇi // (24.2)
tagaraḥ kuṭajaṃ kundo guñjā jīvantikā tathā / (25.1)
sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ // (25.2)
kadalī krūravallī ca triphalā nīlikā nalaḥ / (26.1)
paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // (26.2)
raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / (27.1)
bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // (27.2)
kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ / (28.1)
sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ / (28.2)
kāpālikāgaṇadhvaṃsī rasavādibhirucyate // (28.3)
mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk / (29.1)
śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // (29.2)
guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ / (30.1)
durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ // (30.2)
kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam / (31.1)
māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // (31.2)

0 secs.