Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / (1.1)
tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni // (1.2)
gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / (2.1)
balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // (2.2)
rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ / (3.1)
bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // (3.2)
pinākanāgamaṇḍūkavajram ityabhrakaṃ matam / (4.1)
śvetādivarṇabhedena pratyekaṃ taccaturvidham // (4.2)
pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / (5.1)
tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // (5.2)
nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / (6.1)
tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // (6.2)
utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / (7.1)
tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā // (7.2)
vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / (8.1)
dehalohakaraṃ tattu sarvarogaharaṃ param // (8.2)
śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham / (9.1)
śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // (9.2)
caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / (10.1)
tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam // (10.2)
snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam / (11.1)
sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam // (11.2)
sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / (12.1)
grāsitaścenna yojyo'sau lohe caiva rasāyane // (12.2)
niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / (13.1)
sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret // (13.2)
yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam / (14.1)
tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // (14.2)
sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / (15.1)
anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam // (15.2)
prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam / (16.1)PROC
nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale // (16.2)
triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ / (17.1)
tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // (17.2)PROC
cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe / (18.1)
puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // (18.2)
abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / (19.1)
ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu // (19.2)
evaṃ vāsārasenāpi taṇḍulīyarasena ca / (20.1)
prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ // (20.2)
evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet / (21.1)
pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam // (21.2)PROC
rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam / (22.1)
paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam // (22.2)
bharjayetsaptavārāṇi cullīsaṃsthitakharpare / (23.1)
agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet // (23.2)
tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret / (24.1)
tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ // (24.2)
puṭedviṃśativārāṇi vārāhena puṭena hi / (25.1)
punarviṃśativārāṇi triphalotthakaṣāyataḥ // (25.2)
triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ / (26.1)
bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā // (26.2)
sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam / (27.1)
evaṃ cecchatavārāṇi puṭapākena sādhitam // (27.2)
guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam / (28.1)
kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā / (28.2)
tattadrogaharair yogaiḥ sarvaroganikṛntanam // (28.3)
dhānyābhraṃ kāsamardasya rasena parimarditam / (29.1)
puṭettacchatavārāṇi mriyate nātra saṃśayaḥ // (29.2)
tadvanmustārasenāpi taṇḍulīyarasena ca / (30.1)
śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // (30.2)
puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / (31.1)
kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ // (31.2)
vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / (32.1)
vāsāmatsyākṣikībhyāṃ vā matsyākṣyā sakaṭhillayā // (32.2)
payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / (33.1)
bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam // (33.2)
saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam / (34.1)
niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram // (34.2)
evaṃ siddhāni cābhrāṇi tālena puṭitāni cet / (35.1)
bhavantyatīva tīvrāṇi rasādapyadhikāni ca // (35.2)
raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ / (36.1)
vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ // (36.2)
kāsamardaghanadhvanivāsānāṃ ca punarbhuvaḥ / (37.1)PROC
matsyākṣyāḥ kāravellyāśca haṃsapādyā rasaiḥ pṛthak // (37.2)
piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ / (38.1)
khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam // (38.2)
pratyekamabhrakāṃśena dattvā caiva vimardayet / (39.1)
mardane mardane samyak śoṣayedraviraśmibhiḥ // (39.2)
pañcājaṃ pañcagavyaṃ ca pañcamāhiṣameva ca / (40.1)
kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān // (40.2)
payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate / (41.1)
adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // (41.2)
koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / (42.1)
tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet // (42.2)
golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat / (43.1)
bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // (43.2)
evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet / (44.1)
atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ // (44.2)
śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca / (45.1)
samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ // (45.2)
iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane / (46.1)
madhutailavasājyeṣu drāvitaṃ parivāpitam // (46.2)
mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam / (47.1)
sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike // (47.2)
nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā / (48.1)
sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // (48.2)
tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret / (49.1)
goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā // (49.2)
dhātrīphalarasais tadvaddhātrīpatrarasena vā / (50.1)
bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam // (50.2)
tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ / (51.1)
prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ // (51.2)
evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram / (52.1)
yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane // (52.2)
vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / (53.1)
jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // (53.2)
drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam / (54.1)
vinā śambhoḥ prasādena na sidhyanti kathañcana // (54.2)
rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // (55.2)
pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / (56.1)
dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ // (56.2)
nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / (57.1)PROC
dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ // (57.2)
bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ / (58.1)PROC
puṭanātsaptarātreṇa rājāvartto mṛto bhavet // (58.2)
sūryāvarttakavajrakandakadalīkoṣātakīśigrukāḥ / (59.1)
vandhyā nīrakaṇā ghanā nṛpaśamī dhvāṃkṣī kumārī varā / (59.2)
āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ / (59.3)
svedakledavadhānvrajanti ca punardhmātāśca sattvāni te // (59.4)
ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ / (60.1)
kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ / (60.2)PROC
etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ // (60.3)
aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / (61.1)
śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // (61.2)
śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / (62.1)
śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // (62.2)
āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / (63.1)
dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // (63.2)
rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān / (64.1)
vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā // (64.2)
kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / (65.1)PROC
mriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ // (65.2)PROC
sattvapātanayogena marditaśca vaṭīkṛtaḥ / (66.1)PROC
mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // (66.2)
bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ / (67.1)
yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // (67.2)
sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam / (68.1)
mṛtābhrasattvamubhayostulitaṃ parimarditam // (68.2)
kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam / (69.1)
rasāyanavidhānena jīveccandrārkatārakam // (69.2)
tattadrogānupānena yavamātraṃ niṣevitam / (70.1)
nihanti sakalānrogāndustarānanyabheṣajaiḥ // (70.2)
trisaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam / (71.1)
pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā // (71.2)
viṣeṇāmṛtayuktena girau ca marutāhvaye / (72.1)
tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // (72.2)
mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate / (73.1)
viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / (73.2)
hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // (73.3)
niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca / (74.1)
rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // (74.2)
dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / (75.1)PROC
nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam // (75.2)
lakucadravagandhāśmaṭaṅkaṇena samanvitam / (76.1)PROC
nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // (76.2)
nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / (77.1)PROC
tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // (77.2)
śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam / (78.1)PROC
nalikādhmānayogena sattvaṃ muñcati niścitam // (78.2)
sattvametatsamādāya varabhūnāgasattvayuk / (79.1)
tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet // (79.2)
carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ jayet / (80.1)
rāmavat mudriketi tathākṣaram // (80.2)
mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā / (81.1)
himālayottare pārśve aśvakarṇo mahādrumaḥ // (81.2)
tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ / (82.1)
mantreṇānena mudrāmbho nipītaṃ saptamantritam // (82.2)
sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam / (83.1)
anayā mudrayā taptaṃ tailamagnau suniścitam // (83.2)
lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam / (84.1)
sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // (84.2)
vimalastrividhaḥ prokto hemādyastārapūrvakaḥ / (85.1)
tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // (85.2)
vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / (86.1)
marutpittaharo vṛṣyo vimalo'tirasāyanaḥ // (86.2)
pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / (87.1)
tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ // (87.2)
āṭarūṣajalasvinno vimalo vimalo bhavet / (88.1)PROC
gandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ // (88.2)PROC
saṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā / (89.1)PROC
piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // (89.2)
ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham / (90.1)
sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ // (90.2)
etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam / (91.1)
vilīne gandhake kṣiptvā jārayet triguṇālakam // (91.2)
śilāṃ pañcaguṇāṃ cāpi nālikāyantrake khalu / (92.1)
tārabhasma daśāṃśena tāvadvaikrāntakaṃ mṛtam // (92.2)
sarvamekatra saṃcūrṇya paṭena parigālya ca / (93.1)
nikṣipya kūpikāmadhye paripūrya prayatnataḥ // (93.2)
līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim / (94.1)
mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // (94.2)
śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ / (95.1)
karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ // (95.2)
sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / (96.1)
grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // (96.2)
svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / (97.1)
svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // (97.2)
sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam / (98.1)
rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // (98.2)
śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt / (99.1)
tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // (99.2)
śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut / (100.1)
vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam / (100.2)
salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // (100.3)
nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / (101.1)
gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // (101.2)
rasoparasasūtendraratnaloheṣu ye guṇāḥ / (102.1)
vasanti te śilādhātau jarāmṛtyujigīṣayā // (102.2)
kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ / (103.1)PROC
sveditaṃ ghaṭikāmānācchilādhātur viśudhyati // (103.2)
śilayā gandhatālābhyāṃ mātuluṅgarasena ca / (104.1)PROC
puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ // (104.2)
bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet / (105.1)
pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // (105.2)
seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ / (106.1)
valīpalitanirmukto jīvedvarṣaśataṃ sukhī // (106.2)
piṣṭaṃ drāvaṇavargeṇa sāmlena girisambhavam / (107.1)PROC
liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // (107.2)
sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham / (108.1)
pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu // (108.2)
mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam / (109.1)
elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat // (109.2)
naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ / (110.1)
rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // (110.2)
sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ / (111.1)
sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // (111.2)
rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ / (112.1)
netrarogakṣayaghnaśca lohapāradarañjanaḥ // (112.2)
nāgārjunena nirdiṣṭau rasaśca rasakāvubhau / (113.1)
śreṣṭhau siddharasau syātāṃ dehalohakarau parau // (113.2)
rasaśca rasakaścobhau yenāgnisahanau kṛtau / (114.1)
dehalohamayī siddhirdāsī tasya na saṃśayaḥ // (114.2)
kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ / (115.1)PROC
bījapūrarasasyāntarnirmalatvaṃ samaśnute // (115.2)
nṛmūtre meṣamūtre vā takre vā kāñjike tathā / (116.1)PROC
pratāpya majjitaṃ samyak kharparaṃ pariśudhyati // (116.2)
naramūtre sthito māsaṃ rasako rañjayed dhruvam / (117.1)
śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā // (117.2)
haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ / (118.1)PROC
sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // (118.2)
liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca / (119.1)
mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // (119.2)
kharpare'pahṛte jvālā bhavennīlā sitā yadi / (120.1)
tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm // (120.2)
śanairāsphālayed bhūmau yathā nālaṃ na bhajyate / (121.1)
vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet // (121.2)
evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret / (122.1)
yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare // (122.2)
sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / (123.1)
mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham // (123.2)
patitaṃ sthālikānīre sattvamādāya yojayet / (124.1)
tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare // (124.2)PROC
bharjayellohadaṇḍena bhasmībhavati niścitam / (125.1)
tadbhasma mṛtakāntena samena saha yojitam // (125.2)
aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam / (126.1)
kāntapātrasthitaṃ rātrau tilajaprativāpakam // (126.2)
niṣevitaṃ nihantyāśu madhumehamapi dhruvam / (127.1)
paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca // (127.2)
raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam / (128.1)
yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi / (128.2)
rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // (128.3)
mākṣiko dvividho hemamākṣikastāramākṣikaḥ / (129.1)
tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // (129.2)
tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat / (130.1)
pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ // (130.2)
mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / (131.1)
durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ // (131.2)
eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam / (132.1)PROC
siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam // (132.2)PROC
taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam / (133.1)
mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // (133.2)PROC
pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu / (134.1)
eraṇḍatailagavyājyairmātuluṅgarasena ca // (134.2)PROC
kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham / (135.1)
evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi // (135.2)
triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam / (136.1)PROC
dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // (136.2)
saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase / (137.1)
mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam // (137.2)
guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat / (138.1)
tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param // (138.2)
mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya / (139.1)
saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca // (139.2)
vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / (140.1)
svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam // (140.2)
saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva / (141.1)
duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi // (141.2)
mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam / (142.1)
tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam // (142.2)
sarvamekatra saṃmelya samagandhena yojayet / (143.1)
nimbudraveṇa saṃmardya prapuṭeddaśavārakam // (143.2)
vanotpalaśatenaiva bhāvayet paricūrṇya tat / (144.1)
vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim // (144.2)
bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam / (145.1)
kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ // (145.2)
mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam / (146.1)
nānārūpān jvarān ugrān āmadoṣaṃ visūcikām // (146.2)
vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ / (147.1)
tattadaucityayogena prayuktairanupānakaiḥ / (147.2)
mahāraseṣu sarveṣu tāpyameva varaṃ matam // (147.3)

0 secs.