Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ / (1.1)
uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // (1.2)
caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / (2.1)
śveto'tra khaṭikā prokto lepane lohamāraṇe // (2.2)
tathā cāmalasāraḥ syād yo bhavetpītavarṇavān / (3.1)
śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // (3.2)
raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / (4.1)
durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // (4.2)
gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / (5.1)
āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // (5.2)
balinā sevitaḥ pūrvaṃ prabhūtabalahetave / (6.1)
vāsukiṃ karṣatastasya tanmukhajvālayā drutā // (6.2)
vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ / (7.1)
gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ // (7.2)
tasmād balivasetyukto gandhako'timanoharaḥ / (8.1)
payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // (8.2)
gavyājyairvidruto vastragālitaḥ śuddhimṛcchati / (9.1)
evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet // (9.2)
ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca / (10.1)
iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet // (10.2)
apathyādanyathā hanyāt pītaṃ hālāhalaṃ yathā / (11.1)
gandhako drāvito bhṛṅgarase kṣipto viśudhyati // (11.2)
tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati / (12.1)
sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca // (12.2)
gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim / (13.1)
chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam // (13.2)
jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ / (14.1)
dugdhe nipatito gandho galitvā pariśudhyati // (14.2)
itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / (15.1)
gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // (15.2)
kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / (16.1)PROC
aratnimātre vastre tadviprakīrya viveṣṭya tat // (16.2)
sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet / (17.1)
dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ // (17.2)
druto vinipatedgandho binduśaḥ kācabhājane / (18.1)
tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // (18.2)
vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet / (19.1)
aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet // (19.2)
karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet / (20.1)
kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām // (20.2)
āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca / (21.1)
ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // (21.2)
ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / (22.1)
hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ // (22.2)
kṣārāmlatailasauvīravidāhidvidalaṃ tathā / (23.1)
śuddhagandhakasevāyāṃ tyajedrogahitena hi // (23.2)
gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ / (24.1)
ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā // (24.2)
tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau / (25.1)
dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān // (25.2)
śrīmatā somadevena samyagatra prakīrtitaḥ / (26.1)
dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam // (26.2)
athāpāmārgatoyena satailamaricena ca / (27.1)
vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param // (27.2)
takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu / (28.1)
bhajedrātrau tathā vahniṃ samutthāya tataḥ prage // (28.2)
mahiṣīchagaṇairliptvā snāyācchītena vāriṇā / (29.1)
tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā // (29.2)
amunā kramayogena vinaśyatyativegataḥ / (30.1)
durjayā bahukālīnā pāmā kaṇḍūḥ suniścitam // (30.2)
gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam / (31.1)
granthavistarabhītena somadevamahībhujā // (31.2)
haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam / (32.1)
svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram // (32.2)
tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam / (33.1)
niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru / (33.2)
strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // (33.3)
śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / (34.1)
snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // (34.2)
svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / (35.1)PROC
toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // (35.2)
kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam / (36.1)PROC
sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā // (36.2)
samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam / (37.1)
ekapraharamātraṃ hi randhramācchādya gomayaiḥ // (37.2)
yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / (38.1)
śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // (38.2)
sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / (39.1)
granthavistārabhītyā te likhitā na mayā khalu // (39.2)
sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam / (40.1)
rasoparasaloheṣu tadevātra nigadyate // (40.2)
pattrālakaṃ raverdugdhairdinamekaṃ vimardayet / (41.1)PROC
kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet // (41.2)
anāvṛte pradeśe ca saptayāmāvadhi dhruvam / (42.1)
svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet // (42.2)
chāgalasyātha bālasya malena ca samanvitam / (43.1)PROC
tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ // (43.2)
yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet / (44.1)
tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // (44.2)
tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / (45.1)
praveśya jvālayedagniṃ dvādaśapraharāvadhim // (45.2)
kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet / (46.1)
palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // (46.2)PROC
balinālipya yatnena trivāraṃ pariśoṣayet / (47.1)
drāvite tripale tāmre kṣipettālakapoṭṭalīm // (47.2)
bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / (48.1)
mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane // (48.2)
saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā / (49.1)
vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // (49.2)
phaṭikā phullikā ceti dvividhā parikīrtitā / (50.1)
īṣatpītā gurusnigdhā pītikā viṣanāśinī // (50.2)
vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ / (51.1)
nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā / (51.2)
sā phullatuvarī proktā lepācchīghraṃ caredayaḥ // (51.3)
kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca / (52.1)
śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // (52.2)
tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati / (53.1)PROC
kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // (53.2)PROC
manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrikā / (54.1)
khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // (54.2)
śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / (55.1)
tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā // (55.2)
cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā / (56.1)
uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā // (56.2)
manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / (57.1)
sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // (57.2)
agastyapatratoyena bhāvitā saptavārakam / (58.1)PROC
śṛṅgaverarasairvāpi viśudhyati manaḥśilā // (58.2)
aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā / (59.1)PROC
koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // (59.2)
bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / (60.1)PROC
kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // (60.2)
śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram / (61.1)
ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau // (61.2)
sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param / (62.1)
sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca / (62.2)
nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate // (62.3)
sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / (63.1)
vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // (63.2)
rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham / (64.1)
śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // (64.2)
sroto'ñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam / (65.1)
netryaṃ hidhmāviṣacchardikaphapittāsrakopanut // (65.2)
puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / (66.1)
atidurdharahidhmāghnaṃ viṣajvaragadāpaham // (66.2)
nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham / (67.1)
rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam // (67.2)
añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ / (68.1)PROC
manohvāsattvavat sattvamañjanānāṃ samāharet // (68.2)
himavatpādaśikhare kaṅkuṣṭhamupajāyate / (69.1)
tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam // (69.2)
pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / (70.1)
śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // (70.2)
kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ / (71.1)
varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate // (71.2)
katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam / (72.1)
vadanti śvetapītābhaṃ tadatīva virecanam // (72.2)
rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam / (73.1)
kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam // (73.2)
vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt / (74.1)
kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // (74.2)PROC
sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat / (75.1)
bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā // (75.2)
nāśayedāmapūrtiṃ ca viricya kṣaṇamātrataḥ / (76.1)
bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet // (76.2)
barbūrīmūlikākvāthajīrasaubhāgyakaṃ samam / (77.1)
kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ // (77.2)
kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam / (78.1)
kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham / (78.2)
vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam // (78.3)
puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam / (79.1)
viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // (79.2)
sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet / (80.1)PROC
tuvarīsattvavat sattvametasyāpi samāharet // (80.2)
balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam / (81.1)
ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam // (81.2)
viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / (82.1)
sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // (82.2)
gulmaplīhagadaṃ śūlaṃ mūtrarogamaśeṣataḥ / (83.1)
rasāyanavidhānena sevitaṃ vatsarāvadhi // (83.2)
āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / (84.1)
palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam // (84.2)
pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam / (85.1)
pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // (85.2)
svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // (86.0)
hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / (87.1)
pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // (87.2)
gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati / (88.1)PROC
gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // (88.2)
kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt / (89.1)PROC
upatiṣṭhati sūtendram ekatvaṃ guṇavattaram // (89.2)
kampillaścāparo gaurīpāṣāṇo navasārakaḥ / (90.1)
kapardo vahnijāraśca girisindūrahiṅgulau // (90.2)
boddāraśṛṅgamityaṣṭau sādhāraṇarasā matāḥ / (91.1)
rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ // (91.2)
iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ / (92.1)
saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ // (92.2)
pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī / (93.1)
mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī // (93.2)
gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ / (94.1)
rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // (94.2)
karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ / (95.1)
kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // (95.2)
iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu / (96.1)
taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // (96.2)
rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / (97.1)
gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / (97.2)
viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam // (97.3)
pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā / (98.1)
rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // (98.2)
sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā / (99.1)
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // (99.2)
pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / (100.1)
kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā // (100.2)
rasendrajāraṇe proktā biḍadravyeṣu śasyate / (101.1)
tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ // (101.2)
hatvā hatvā guṇān bhūyo vikārān kurvate na hi / (102.1)
varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // (102.2)PROC
samudreṇāgninakrasya jarāyur bahirujjhitaḥ / (103.1)
saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // (103.2)
tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate / (104.1)
agnijāras tridoṣaghno dhanurvātādivātanut / (104.2)
vardhano rasavīryasya dīpano jāraṇastathā // (104.3)
mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / (105.1)
śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā // (105.2)
tridoṣaśamanaṃ bhedi rasabandhanamagrimam / (106.1)
dehalohakaraṃ netryaṃ girisindūramīritam // (106.2)
hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / (107.1)
prathamo'lpaguṇastatra carmāraḥ sa nigadyate // (107.2)
śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ / (108.1)
hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ // (108.2)
sarvarogaharo vṛṣyo jāraṇāyātiśasyate / (109.1)
etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // (109.2)
saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā / (110.1)PROC
śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // (110.2)
sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / (111.1)
arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam // (111.2)
sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham / (112.1)
rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // (112.2)
sādhāraṇarasāḥ sarve mātuluṅgadravāmbunā / (113.1)PROC
trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // (113.2)
yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ / (114.1)
dhmātāni śuddhivargeṇa milanti ca parasparam // (114.2)

1 secs.