Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / (1.1)
gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // (1.2)
grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / (2.1)
nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // (2.2)
rase rasāyane dāne dhāraṇe ca devatārcane / (3.1)
sulakṣmāṇi sujātīni ratnānyuktāni siddhaye // (3.2)
māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca / (4.1)
śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // (4.2)
vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate / (5.1)
nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / (5.2)
pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat // (5.3)
randhrakārkaśyamālinyaraukṣyavaiśadyasaṃyutam / (6.1)
cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā // (6.2)
māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt / (7.1)
bhūtavaitālapāpaghnaṃ karmajavyādhināśanam // (7.2)
hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / (8.1)
khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // (8.2)
rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam / (9.1)
ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // (9.2)
kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / (10.1)
puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // (10.2)
pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam / (11.1)
snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam // (11.2)
pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam / (12.1)
nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā // (12.2)
kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / (13.1)
viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // (13.2)
haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham / (14.1)
masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // (14.2)
kapiśaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ salāghavam / (15.1)
cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // (15.2)
jvarachardiviṣaśvāsasannipātāgnimāndyanut / (16.1)
durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam // (16.2)
puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu / (17.1)
karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // (17.2)
niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / (18.1)
kapilaṃ kapiśaṃ pāṇḍu puṣparāgaṃ parityajet // (18.2)
puṣparāgaṃ viṣachardikaphavātāgnimāndyanut / (19.1)
dāhakuṣṭhapraśamanaṃ dīpanaṃ laghu pācanam // (19.2)
vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / (20.1)
pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // (20.2)
aṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram / (21.1)
ambudendradhanurvāri naraṃ puṃvajramucyate // (21.2)
tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam / (22.1)
varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // (22.2)
strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / (23.1)
vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit // (23.2)
śvetādivarṇabhedena tadekaikaṃ caturvidham / (24.1)
brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // (24.2)
uttamottamavarṇaṃ hi nīcavarṇe phalapradam / (25.1)
nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi // (25.2)
āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam / (26.1)
sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // (26.2)
grāsastrāsaśca binduśca rekhā ca jalagarbhatā / (27.1)
sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ // (27.2)
kṣetratoyabhavā doṣā ratneṣu na laganti ca / (28.1)
bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā // (28.2)
kulatthakvāthake svinnaṃ kodravakvathitena vā / (29.1)PROC
ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // (29.2)
vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam / (30.1)PROC
sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca // (30.2)
puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / (31.1)
dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet // (31.2)
anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ / (32.1)
kulatthakvāthasaṃyuktalakucadravapiṣṭayā // (32.2)PROC
śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca / (33.1)
aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ // (33.2)
śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / (34.1)
niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet // (34.2)
satyavāk etadvajrasya māraṇam / (35.1)
dṛṣṭapratyayasaṃyuktamuktavān rasakautukī // (35.2)
viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam / (36.1)PROC
kāsamardarasāpūrṇalohapātre niveśitam // (36.2)
saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu / (37.1)
brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ // (37.2)
nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / (38.1)PROC
vajraṃ bhasmatvamāyāti karmavajjñānavahninā // (38.2)
madanasya phalodbhūtarasena kṣoṇināgakaiḥ / (39.1)PROC
kṛtakalkena saṃlipya puṭed viṃśativārakam // (39.2)
tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam // (40.0)
kharabhūnāgasattvena viṃśenāvartayed dhruvam / (41.1)
tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // (41.2)
triguṇena rasenaiva vimardya guṭikīkṛtam / (42.1)
mukhe dhṛtaṃ karotyāśu caladantavibandhanam // (42.2)
triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / (43.1)
pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // (43.2)
jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram / (44.1)
śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / (44.2)
kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // (44.3)
ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / (45.1)
mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam // (45.2)
komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca / (46.1)
cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā // (46.2)
kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam / (47.1)
viṣamajvaradurnāmapāpaghnaṃ nīlamīritam // (47.2)
gomedaḥsamarāgatvād gomedaṃ ratnamucyate / (48.1)
susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / (48.2)
nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā // (48.3)
vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / (49.1)
niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // (49.2)
gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / (50.1)
dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // (50.2)
vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / (51.1)
bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam // (51.2)
śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / (52.1)
raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate // (52.2)
vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / (53.1)
pittapradhānarogaghnaṃ dīpanaṃ malamocanam // (53.2)
śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / (54.1)
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // (54.2)
puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ / (55.1)
taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca / (55.2)
rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ // (55.3)
lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / (56.1)PROC
vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // (56.2)
rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā / (57.1)PROC
māṃsadrāvyamlavetaśca cūlikālavaṇaṃ tathā // (57.2)
sthalakumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / (58.1)
dravantī ca rudantī ca payasyā citramūlakam // (58.2)
dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ / (59.1)
golaṃ vidhāya tanmadhye prakṣipettadanantaram // (59.2)
guṇavantyeva ratnāni jātimanti śubhāni ca / (60.1)
bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // (60.2)
punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / (61.1)
sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // (61.2)
ahorātratrayaṃ yāvatsvedayettīvravahninā / (62.1)
tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // (62.2)
ratnatulyaprabhā laghvī dehalohakarī śubhā / (63.1)
durmelā rasarājena naikatvaṃ yāti tena sā // (63.2)
rāmaṭhādikavargeṇa pramilati na saṃśayaḥ / (64.1)
suprasanne mahādeve drutiḥ kasya na sidhyati // (64.2)
durlabhā vaiṣṇavī bhaktirdurlabhaṃ rasabandhanam / (65.1)
durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām // (65.2)
sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt / (66.1)
sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam // (66.2)
ratnānām guṇagrāmaṃ samagraṃ satām / (67.1)
suratnamabravīt somo neti yadguṇitaṃ guṇī // (67.2)
varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam / (68.1)
rase rasāyane dāne dhāraṇe cānyathānyathā // (68.2)

0 secs.