Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
sujātiguṇamāṇikyabhasma karṣamitaṃ śubham / (1.1)
kanakābhrakatāmrāṇāṃ kāntasya bhasitaṃ pṛthak // (1.2)
triguṇatvena saṃvṛddhaṃ mardayet samagandhakaiḥ / (2.1)
puṭedvanagiriṇḍaiśca pañcavārāṇi yatnataḥ // (2.2)
evaṃ śilālakābhyāṃ ca puṭennīlāñjanena ca / (3.1)
tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām // (3.2)
tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram / (4.1)
lohapātre paridrāvya bādareṇālpavahninā // (4.2)
māṇikyādīni bhasmāni kṣiptvā tatra vimiśrayet / (5.1)
athārdrakarasaistāṃ tu mardayitvātha kajjalīm // (5.2)
samyak śuṣkaṃ vicūrṇyātha kṣipedramyakaraṇḍake / (6.1)
vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam // (6.2)
vyoṣājyasahitaṃ līḍhaṃ ṣaṇmāsaṃ pathyabhojinā / (7.1)
nihanti sakalān rogān jarāpalitasaṃyutān // (7.2)
jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ / (8.1)
kṣayādijān gadān sarvāṃstattadrogānupānataḥ // (8.2)
jayantīrasaniṣpiṣṭaṃ śukapicchena māritam / (9.1)
mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam // (9.2)
triguṇaṃ kāntajaṃ bhasma vyomasattvaṃ caturguṇam / (10.1)
dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam // (10.2)
puṭed viṃśativārāṇi vidrāvya paṭagālitam / (11.1)
sarvatulyena balinā rasena kṛtakajjalīm // (11.2)
vidrāvya pūrvavad bhasma muktādīnāṃ parikṣipet / (12.1)
vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam // (12.2)
saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet / (13.1)
pippalīmadhunā sārdhaṃ sevitaṃ vallamātrayā // (13.2)
rasāyanavidhānena kurute vatsareṇa hi / (14.1)
valīpalitanirmuktaṃ vārdhakyena vivarjitam // (14.2)
śrotradantādisampannaṃ śatāyuṣkaṃ sacakṣuṣam / (15.1)
mattadantibalopetaṃ vivāde vijayānvitam // (15.2)
līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā / (16.1)
kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam // (16.2)
tattadrogānupānaiśca nihanti sakalāmayān / (17.1)
vandhyāputrapradaṃ hyetat sūtikāmayanāśanam // (17.2)
bālānāṃ paramaṃ pathyaṃ vṛṣyamāyuṣyamuttamam / (18.1)
nāgodaropaviṣṭaṃ ca hanti strīṇāṃ ca vegataḥ // (18.2)
haiyaṅgavīnasaṃyuktaṃ tavarājena saṃyutam / (19.1)
garbhiṇīsarvarogeṣu praśastaṃ parikīrtitam // (19.2)
catuṣpalaṃ pravālasya bhasmano mṛtatārakam / (20.1)
tatsamaṃ dviguṇaṃ tāmraṃ pravālādardhamākṣikam // (20.2)
triṃśadvibhāgikaṃ vajraṃ ṣoḍaśāṃśaṃ ca nīlakam / (21.1)
vyomasattvaṃ samaṃ sarvaistālakaṃ sarvataḥ samam // (21.2)
vimardya luṅgatoyena yāvaddinacatuṣṭayam / (22.1)
sarvārdhaśuddhasūtena tasmād dviguṇagandhakaiḥ // (22.2)
vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā / (23.1)
pravālādīni bhasmāni vinikṣipya vimiśrya ca // (23.2)
nirvāpya goghṛte samyag dvādaśābdapurātane / (24.1)
śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ // (24.2)
vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca / (25.1)
vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ // (25.2)
kṣayaṃ ca maṇḍalārdhena grahaṇīṃ pāṇḍukāmale / (26.1)
kumbhakāmalikārogam udāvartaṃ mahodaram // (26.2)
pramehaṃ medaso vṛddhiṃ vātavyādhiṃ kaphāmayam / (27.1)
gudarogaṃ ca mandāgniṃ mūtravātamaśeṣataḥ // (27.2)
smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān / (28.1)
vyoṣājyacitratoyaiśca hyanupānamaśeṣataḥ // (28.2)
bhūyo bhūyo visūcyartir dehino yasya jāyate / (29.1)
raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu / (29.2)
āmaroge ca dātavyo bhiṣagbhirvatsarāvadhi // (29.3)
tārkṣyabhasma tu śāṇaikaṃ vajrabhasma tadardhakam / (30.1)
mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak // (30.2)
lohabhasma mṛtaṃ sūtaṃ sarvamekatra mardayet / (31.1)
puṭedviṃśativārāṇi puṭaiḥ kukkuṭasaṃjñakaiḥ // (31.2)
amṛtāmbusamāyuktaiḥ śilāgandhakatālakaiḥ / (32.1)
saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet // (32.2)
evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam / (33.1)
citrakārdrakarasopetaṃ pītaṃ rājikayā mitam // (33.2)
tridoṣajān gadānsarvān kaphavātodbhavānapi / (34.1)
asādhyān sarvavaidyānāṃ bheṣajānāṃ ca koṭibhiḥ / (34.2)
karoti kṣudhamatyarthaṃ bhuktaṃ jarayati kṣaṇāt // (34.3)
puṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham / (35.1)
tadardhaṃ pītakācaṃ ca tadardhaṃ tāmrabhasmakam // (35.2)
tāmrasyārdhaṃ ca rajataṃ jātarūpaṃ tadardhakam / (36.1)
vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam // (36.2)
tatsamaṃ sūryakāntaṃ ca māritaṃ balinā saha / (37.1)
tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu // (37.2)
nīlāñjanālatāpyānāṃ pṛthak tāni puṭāni ca / (38.1)
iti siddhamidaṃ proktaṃ puṣparāgarasāyanam // (38.2)
kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param / (39.1)
gudagulmārttiśamanaṃ putrīyaṃ vṛṣyamuttamam // (39.2)
rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ / (40.1)
dīpanaṃ paramaṃ proktaṃ kāmalāpāṇḍunāśanam / (40.2)
bahunātra kimuktena sarvarogavināśanam // (40.3)
ekakarṣaṃ mṛtaṃ vajraṃ tāvadbhūnāgasattvakam / (41.1)
tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam // (41.2)
tāvanmātraṃ ca kāntāyaḥ sarvaṃ vāritaraṃ kṛtam / (42.1)
aṣṭamāṃśaśca sūtasya sarvebhyaḥ parikīrtitaḥ // (42.2)
śukapicchaḥ samaḥ sarvair mardayeccaṇakāmlakaiḥ / (43.1)
vidhāya golakaṃ ramyaṃ chāyāśuṣkaṃ samācaret // (43.2)
tato bhūnāgasattvaṃ hi gandhakena samaṃ kṣipet / (44.1)
puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ // (44.2)
sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ / (45.1)
guñjāṭaṅkaṇasikthaiśca bhūnāgasya rajovṛtam // (45.2)
vartayitvā tu taṃ golaṃ kalkenānena lepayet / (46.1)
ardhāṅguladalenātha pariśoṣya kharātape // (46.2)
nikṣiped vālukāyantre prapaceddinapañcakam / (47.1)
tatastrikoṇagaṇḍīradugdhairgandhakasaṃyutaiḥ // (47.2)
mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim / (48.1)
paṭacūrṇaṃ tataḥ kṛtvā kṣipedantaḥkaraṇḍake // (48.2)
guñjāmitaṃ bhajedenaṃ ramyaṃ vajrarasāyanam / (49.1)
jñātājñāteṣu sarveṣu gadeṣu vividheṣu ca // (49.2)
tattadrogānupānena dātavyaṃ bhiṣajā khalu / (50.1)
na so'sti rogo loke'sminyo hyanena na śāmyati // (50.2)
rasāyanaprakāreṇa sevito maṇḍalatrayam / (51.1)
dehasiddhiṃ karotyeva viśvavismayakāriṇīm / (51.2)
bilvamekaṃ vinā sarvaṃ pathyamatra prakīrtitam // (51.3)
nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam / (52.1)
svarṇaṃ raupyaṃ ca kāntaṃ ca tāpyakaṃ nṛpavartakam // (52.2)
samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam / (53.1)
sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam // (53.2)
mardayet kaṅguṇītailairyāvatsyāddivasāṣṭakam / (54.1)
ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim // (54.2)
śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam / (55.1)
iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam // (55.2)
nihanti sakalānrogānguñjāmātraṃ niṣevitam / (56.1)
jvaraṃ pāṇḍuṃ kṣayaṃ kāsaṃ śūlamarśaśca gulmakam // (56.2)
udaraṃ kuṣṭharogaṃ ca śvāsaṃ pañcavidhaṃ tathā / (57.1)
tattadbhaiṣajyayogena tattadroganibarhaṇam // (57.2)
gomedaṃ gandhayogena lakucadravayoginā / (58.1)
puṭitvā daśavāraiśca jātaṃ bhasma palonmitam // (58.2)
suvarṇaṃ rajataṃ kāntaṃ sarvamauṣadhamāritam / (59.1)
krāmaṇaṃ pādapādena prasitaṃ cūlikāmbunā // (59.2)
tāpyaṃ gandharvatailena puṭitaṃ daśavārakam / (60.1)
nirutthaṃ jāyate bhasma sarvathaiva guṇādhikam // (60.2)
tadardhasūtagandhābhyāṃ kṛtakajjalikādrutau / (61.1)
pūrvabhasmatrayaṃ kṣiptvā vimiśrya ca samāharet // (61.2)
vicūrṇya muṇḍikādrāvairbhāvayet saptavārakam / (62.1)
paṭacūrṇaṃ vidhāyātha kṣipedantaḥkaraṇḍake // (62.2)
idaṃ hi paramaṃ śreṣṭhaṃ gomedakarasāyanam / (63.1)
yojyaṃ sarveṣu rogeṣu tattadrogānupānataḥ // (63.2)
karoti dīpanaṃ tīvraṃ sarvārhaṃ ca priyaṃkaram / (64.1)
dadāti paramāṃ puṣṭiṃ balaṃ bhīmabalopamam / (64.2)
paramaṃ vṛṣyamāyuṣyaṃ netryaṃ mukhagadāpaham // (64.3)
kāntakalkena vaidūryaṃ saha gandhena māritam / (65.1)
tadbhasmanāṣṭaśāṇena tadardhaṃ mṛtahema ca // (65.2)
tayoḥ samaṃ tīkṣṇarajo mṛtaṃ rūpyaṃ ca tatsamam / (66.1)
mṛtaṃ ca vimalaṃ sarvaiḥ samaṃ sarvaṃ vimarditam // (66.2)
militaṃ mocasāreṇa golīkṛtya viśoṣayet / (67.1)
aṅgulārdhadalenaiva śilājena vimardayet // (67.2)
vālukāyantramadhyasthaṃ pakṣārdhaṃ śanakaiḥ pacet / (68.1)
svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ // (68.2)
mardayitvā viśoṣyātha pīlumūlajalaistathā / (69.1)
tathaiva citramūlādbhiḥ kanthārīmūlasārataḥ // (69.2)
cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca / (70.1)
mṛtasaṃjīvanaṃ hyetad vaidūryakarasāyanam // (70.2)
ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam / (71.1)
dātavyaṃ citratoyairvā sannipāte visaṃjñake // (71.2)
dantabandhe tu saṃjāte vallamātramamuṃ rasam / (72.1)
pādayorgharṣayedyatnāt tataśceṣṭāmavāpnuyāt // (72.2)
jātaceṣṭasya salilaṃ mūrdhni śītaṃ vinikṣipet / (73.1)
śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ // (73.2)
yat kiṃcid yācate tasmai tattaddeyamabhīpsitam / (74.1)
āyuṣye vidyamāne sa sukhī jīvati mānavaḥ // (74.2)
tridoṣajātarogeṣu dātavyaṃ taṇḍulonmitam / (75.1)
palārdhasitayā yuktamanyathā hanti rogiṇam // (75.2)
ekadoṣodbhave roge saṃsargajanite tathā / (76.1)
na dātavyaṃ hi bhiṣajā vaidūryakarasāyanam // (76.2)
dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni / (77.1)
haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam // (77.2)
harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān / (78.1)
āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni // (78.2)

0 secs.