Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / (1.1)
miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // (1.2)
prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam / (2.1)
rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // (2.2)
brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / (3.1)
tatprākṛtamiti proktaṃ devānāmapi durlabham // (3.2)
brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / (4.1)
tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat // (4.2)
visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / (5.1)
abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // (5.2)
etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / (6.1)
dhāraṇādeva tat kuryāccharīram ajarāmaram // (6.2)
tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / (7.1)
taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // (7.2)
rasendravedhasambhūtaṃ tadvedhajamudāhṛtam / (8.1)
rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat // (8.2)
tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / (9.1)
yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // (9.2)
ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / (10.1)
snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // (10.2)
rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu / (11.1)
sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam // (11.2)
svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate / (12.1)
svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate / (12.2)
śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet // (12.3)
karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / (13.1)
aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam // (13.2)
lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / (14.1)
mūlībhirmadhyamaṃ prāhurnikṛṣṭaṃ gandhakādibhiḥ // (14.2)
arilohena lohasya māraṇaṃ durguṇapradam / (15.1)
kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet // (15.2)PROC
luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ / (16.1)
drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam // (16.2)PROC
vicūrṇya luṅgatoyena daradena samanvitam / (17.1)
jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // (17.2)
śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ / (18.1)
triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam // (18.2)
sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake / (19.1)PROC
svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // (19.2)
kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane / (20.1)
snugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ // (20.2)PROC
puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate / (21.1)
rase rasāyane loharañjane cātiśasyate // (21.2)
snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / (22.1)
medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // (22.2)
etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / (23.1)
ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // (23.2)
niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham / (24.1)
bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham // (24.2)
vinā bilvaphalaṃ cātra sarvamanyat praśasyate / (25.1)
daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam / (25.2)
na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ // (25.3)
sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam / (26.1)
rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam // (26.2)
kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet / (27.1)
tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet // (27.2)
himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat / (28.1)
khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // (28.2)
śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam / (29.1)
tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut // (29.2)
ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru / (30.1)
śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // (30.2)
dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / (31.1)
sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // (31.2)
kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / (32.1)PROC
tatra rūpyaṃ vinikṣipya samasīsasamanvitam // (32.2)
jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ / (33.1)
svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // (33.2)
lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet / (34.1)PROC
ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca // (34.2)
svedayed vālukāyantre dinamekaṃ dṛḍhāgninā / (35.1)
svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām // (35.2)
puṭed dvādaśavārāṇi bhasmībhavati rūpyakam / (36.1)
mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ // (36.2)PROC
triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām / (37.1)
rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ / (37.2)
rañjayanti ca raktāni dehalohobhayārthakṛt // (37.3)
rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / (38.1)
snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam // (38.2)
bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / (39.1)
līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān // (39.2)
mlecchaṃ nepālakaṃ ceti tayornepālamuttamam / (40.1)
nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // (40.2)
sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam / (41.1)
kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam // (41.2)
susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru / (42.1)
nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate // (42.2)
pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / (43.1)
rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // (43.2)
utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / (44.1)
viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // (44.2)
tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / (45.1)PROC
nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam // (45.2)
pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate / (46.1)
tāmranirdalapatrāṇi viliptāni tu sindhunā // (46.2)PROC
dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ / (47.1)
nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam // (47.2)PROC
viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt / (48.1)
tālapatrasamābhāni tāmrapatrāṇi kārayet // (48.2)PROC
niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca / (49.1)
yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam // (49.2)
dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame / (50.1)
jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca // (50.2)
dhmātvājāmūtramadhye tu sakṛdeva nimajjayet / (51.1)
tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ // (51.2)
liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite / (52.1)
tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam // (52.2)
dhamed atidṛḍhāṅgāraiś caikavāramataḥ param / (53.1)
vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ // (53.2)
tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ / (54.1)
utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ // (54.2)
vilipya sāraghopetasitayā ca trivārakam / (55.1)
puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // (55.2)
kumārīpatramadhye tu śulbapatraṃ niveśitam / (56.1)
puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate // (56.2)
itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam / (57.1)
bhavedrasāyane yogyaṃ dehalohakaraṃ param // (57.2)
imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ / (58.1)
sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ // (58.2)
balinā nihataṃ tāmraṃ saptavāraṃ samutthitam / (59.1)
sarvadoṣavinirmuktaṃ bhavedamṛtasannibham // (59.2)
vilipya lakucadrāvapiṣṭagandhāśmapaṅkataḥ / (60.1)PROC
tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca // (60.2)
yāmamātraṃ pacet samyak mṛtānyākṛṣya cūrṇayet / (61.1)
tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // (61.2)
bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ / (62.1)
jvaraṃ vināśayennÂṝṇāṃ śūlādhmānasamanvitam // (62.2)
viṣaṃ garaṃ ca vegena vāmayatyeva niścitam / (63.1)
pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam // (63.2)
atireke 'tivāntau ca santāpe cātimātrake / (64.1)
tattadaucityayogena kuryācchītāṃ pratikriyām // (64.2)
ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam / (65.1)
yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet // (65.2)
barbūratvagrasaḥ peyo vireke takrasaṃyutam / (66.1)
śulbatulyena sūtena balinā tatsamena ca // (66.2)PROC
tadardhāṃśena tālena śilayā ca tadardhayā / (67.1)
vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // (67.2)
yantrādhyāyavinirdiṣṭagarbhayantrodarāntare / (68.1)
kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / (68.2)
prapacedyāmaparyantaṃ svāṅgaśītaṃ pracūrṇayet // (68.3)
tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt / (69.1)
ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // (69.2)
tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram / (70.1)
gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // (70.2)
etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam / (71.1)
nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nÂṝṇām // (71.2)
balinā palamātreṇa taddravye rajasaṃmitaiḥ / (72.1)
viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ // (72.2)
kalihāriśilāvyoṣatālapūgakarañjakaiḥ / (73.1)
kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam // (73.2)
tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param / (74.1)
kṛtakaṇṭakavedhyāni palatāmradalānyatha / (74.2)
liptapādāṃśasūtāni tasmin kalke nigūhayet // (74.3)
etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / (75.1)
gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // (75.2)
pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet / (76.1)
etatsātmyīkṛtaṃ yena tena mṛtyur vinirjitaḥ // (76.2)
muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / (77.1)
mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // (77.2)
drutadrāvam avisphoṭaṃ cikkaṇaṃ mṛdulaṃ śubham / (78.1)
hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam / (78.2)
yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam // (78.3)
muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / (79.1)
gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi // (79.2)
kharaṃ sāraṃ ca honnālaṃ tārāpaṭṭaṃ ca bhājaram / (80.1)
kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // (80.2)
paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ / (81.1)
namate bhaṅguraṃ yattat kharaloham udāhṛtam // (81.2)
vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam / (82.1)
yogarābhāsakaṃ pāṇḍu bhūmikaṃ sāramīritam // (82.2)
kṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram / (83.1)
chedane cātiparuṣaṃ honnālam iti kathyate // (83.2)
yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / (84.1)
nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam // (84.2)
nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / (85.1)
lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam // (85.2)
kharalohāt paraṃ sarvamekaikasmācchatottaram // (86.0)
rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut / (87.1)
sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham // (87.2)
kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā / (88.1)
cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param // (88.2)
khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi / (89.1)
satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam // (89.2)
kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ / (90.1)
tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam // (90.2)
vindhyādrau cumbakāśmānaścumbantyāyasakīlakam / (91.1)
kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā // (91.2)
yatspṛṣṭvā drāvayellohaṃ suvarṇādyamaśeṣataḥ / (92.1)
labhyate tanmahāduḥkhāttuṣāradharaparvate // (92.2)
pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / (93.1)
pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // (93.2)
kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / (94.1)
gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // (94.2)
lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / (95.1)
kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // (95.2)
śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam / (96.1)PROC
muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // (96.2)
sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / (97.1)PROC
triphalākvathite nūnaṃ giridoṣam ayastyajet // (97.2)
ciñcāphaladalakvāthādayo doṣamudasyati / (98.1)PROC
yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam // (98.2)PROC
retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet / (99.1)
cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet // (99.2)
piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param / (100.1)
dhātrīpatrarasairyadvā triphalākvathitodakaiḥ // (100.2)
puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu / (101.1)
tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale // (101.2)PROC
dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare / (102.1)
kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā // (102.2)
tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / (103.1)
dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu // (103.2)
taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam / (104.1)
puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram // (104.2)
evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet / (105.1)
atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ // (105.2)PROC
puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / (106.1)
śoṇitaṃ jāyate bhasma kṛtasindūravibhramam // (106.2)
yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ / (107.1)PROC
piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // (107.2)
śoṣayitvātiyatnena prapacet pañcabhiḥ puṭaiḥ / (108.1)
raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // (108.2)
matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ / (109.1)PROC
vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam // (109.2)
bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi / (110.1)
athoddhṛtya kṣipetkvāthe triphalāgojalātmake // (110.2)
tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / (111.1)
punaśca pūrvavad dhmātvā mārayedakhilāyasam // (111.2)
kaṇḍayitvā tato gandhaguḍatriphalayā saha / (112.1)
puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam // (112.2)
samagandham ayaścūrṇaṃ kumārīvārimarditam / (113.1)PROC
puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ // (113.2)
etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / (114.1)
hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // (114.2)
etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ / (115.1)
jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ // (115.2)
kālalohena kāntena bhasmaitatparikalpayet / (116.1)
anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam // (116.2)
matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam / (117.1)PROC
viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate // (117.2)
tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām / (118.1)
pacellohamaye pātre lohadarvyā vighaṭṭayet // (118.2)
itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam / (119.1)
nihanti sakalānrogāṃstattaddoṣasamudbhavān // (119.2)
kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā / (120.1)
mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām // (120.2)
śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā // (121.0)
kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / (122.1)
līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // (122.2)
tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam / (123.1)
balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param // (123.2)
palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā / (124.1)PROC
piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu // (124.2)
tathā liṅgīphalāmbhobhir dhātrīphalarasena ca / (125.1)PROC
pūrvavanmārayellohaṃ jāyate guṇavattaram // (125.2)
punarbhūsindhvapāmārgavajriṇītintiḍītvacām / (126.1)
kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ // (126.2)
kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ / (127.1)
lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī // (127.2)
aviśodhitalohānāṃ viṣavadvamanaṃ matam / (128.1)
nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam // (128.2)
rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / (129.1)
hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // (129.2)
aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt / (130.1)
āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham // (130.2)
khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / (131.1)
khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // (131.2)
dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam / (132.1)
niḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam // (132.2)
vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam / (133.1)
medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam // (133.2)
drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / (134.1)
viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ // (134.2)
amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ / (135.1)
kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati // (135.2)
satālenārkadugdhena liptvā vaṅgadalānyatha / (136.1)PROC
bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca // (136.2)
mardayitvā caredbhasma tadrasādiṣu śasyate / (137.1)
pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet // (137.2)PROC
svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / (138.1)
mardayitvā caredbhasma tadrasādiṣu kīrtitam // (138.2)
vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / (139.1)
mardayetkanyakāmbhobhir nimbapatrarasair api // (139.2)
bhūpālāvartabhasmātha vinikṣipya samāṃśakam / (140.1)
gomūtrakaśilādhātujalaiḥ samyagvimardayet // (140.2)
tato guggulutoyena mardayitvā dināṣṭakam / (141.1)
viśoṣya paricūrṇyātha samabhāgena yojayet // (141.2)
bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ / (142.1)
tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam // (142.2)
gotakrapiṣṭarajanīsāreṇa saha pāyayet / (143.1)
caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam // (143.2)
niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ / (144.1)
śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam / (144.2)
paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyaṃ praśasyate // (144.3)
drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / (145.1)
pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā // (145.2)
atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham / (146.1)
pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // (146.2)
sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet / (147.1)PROC
drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase // (147.2)
nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret / (148.1)
tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet / (148.2)
taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā / (148.3)
bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam // (148.4)
bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet / (149.1)PROC
palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet // (149.2)
drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / (150.1)
vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam // (150.2)
arjunākhyasya vṛkṣasya mahārājagirerapi / (151.1)
dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // (151.2)
evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / (152.1)
vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ // (152.2)
raktaṃ tajjāyate bhasma kapotacchāyameva ca / (153.1)
nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam // (153.2)
hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / (154.1)
tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // (154.2)
evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam / (155.1)
pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca // (155.2)
kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / (156.1)
sarvamekatra saṃcūrṇya puṭet triphalavāriṇā // (156.2)
triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat / (157.1)
vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet // (157.2)
madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / (158.1)
aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ // (158.2)
kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ / (159.1)
śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram // (159.2)
grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam / (160.1)
sarvān gudajadoṣāṃśca tattadrogānupānataḥ // (160.2)
rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet / (161.1)
saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā / (161.2)
evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā // (161.3)
gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / (162.1)
susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā // (162.2)
pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā / (163.1)
pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // (163.2)
rītistiktarasā rūkṣā jantughnī sāsrapittanut / (164.1)
krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā // (164.2)
kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / (165.1)
yakṛtplīhaharā śītavīryā ca parikīrtitā // (165.2)
taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite / (166.1)PROC
pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // (166.2)
nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / (167.1)PROC
rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // (167.2)
suvarṇarītikācūrṇaṃ bhakṣitaṃ viṣṭhitaṃ punaḥ / (168.1)PROC
chāgena kṛṣṇavarṇena mattena taruṇena ca // (168.2)
talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / (169.1)
caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ // (169.2)
dehalohakarī proktā yuktā rasarasāyane / (170.1)
mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam // (170.2)
trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam / (171.1)
brahmabījājamodāgnibhallātatilasaṃyutam // (171.2)
sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / (172.1)
viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam // (172.2)
aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca / (173.1)
vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham // (173.2)
tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam / (174.1)
nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // (174.2)
yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / (175.1)
mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // (175.2)
kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / (176.1)
krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam // (176.2)
ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / (177.1)
bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // (177.2)
taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati / (178.1)PROC
mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // (178.2)PROC
kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / (179.1)
tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // (179.2)
himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam / (180.1)
rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam // (180.2)
tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam / (181.1)
amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham // (181.2)
drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati / (182.1)PROC
mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam // (182.2)PROC
teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi / (183.1)
jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / (183.2)
rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // (183.3)
ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / (184.1)
mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // (184.2)
vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / (185.1)
sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // (185.2)
dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ / (186.1)PROC
nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak // (186.2)
tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / (187.1)
nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // (187.2)
svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat / (188.1)
ravakān rājikātulyān reṇūnapi bharānvitān // (188.2)
dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / (189.1)
vajrādidrāvaṇaṃ tena prakurvīta yathepsitam // (189.2)
kharasattvamidaṃ proktaṃ rasāyanamanuttamam / (190.1)
dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam // (190.2)
suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān / (191.1)PROC
bhujaṅgamān upādāya catuḥprasthasamanvitān // (191.2)
prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / (192.1)
upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham // (192.2)
krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / (193.1)
kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // (193.2)
tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / (194.1)
maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām // (194.2)
nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / (195.1)
śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet // (195.2)
prakṣālya ravakānāśu samādāya prayatnataḥ / (196.1)
suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // (196.2)
bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / (197.1)
taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // (197.2)
kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau / (198.1)
puṇyaślokamahāmātyaiḥ śrīmadbhirdevasūnubhiḥ // (198.2)
purāṇāṅkolabījānāṃ peṣaṃ kṛtvā tu durghanam / (199.1)
āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca // (199.2)
kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet / (200.1)
sārdhahastapravistāre nimne garte sugarttake // (200.2)
tatra prādeśike gartte sīsapātraṃ nidhāya ca / (201.1)
paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret // (201.2)
laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param / (202.1)
ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet // (202.2)
tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // (203.2)
tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam / (204.1)
vadhyate mriyate sūtastailenānena niścitam // (204.2)
tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā / (205.1)
bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet // (205.2)
takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye / (206.1)
pakṣānte dālikārdhena pūrvavadrecayet khalu // (206.2)
tato dālī tripādena cūrṇārdhena tataḥ param / (207.1)
pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati // (207.2)
rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ / (208.1)
rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ // (208.2)
bindumātreṇa tailena śuddho guñjāmito rasaḥ / (209.1)
mardito'hilatāpatre patreṇa saha bhakṣitaḥ // (209.2)
tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam / (210.1)
saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam // (210.2)
aṅkolatailametaddhi dehalohavidhāyakam / (211.1)
etattailavilepena śvetakuṣṭhaṃ vinaśyati // (211.2)
etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam / (212.1)
ghṛtavajjāyate styānaṃ tatsarvamiti kathyate // (212.2)
nistvacāṅkolabījāni kiṃcijjarjaritāni ca / (213.1)
ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ // (213.2)
ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet / (214.1)
tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // (214.2)
kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / (215.1)
śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // (215.2)
nirasthyaṅkolabījāni sūkṣmāṇyuṣṇena vāriṇā / (216.1)
goṇyāṃ nikṣipya vidhāya tadanantaram // (216.2)
bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu / (217.1)
tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā // (217.2)
dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet / (218.1)
śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake // (218.2)
caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ / (219.1)
tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe // (219.2)
tenāśu recitastriṃśadvārāṇi tadanantaram / (220.1)
sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam // (220.2)
evaṃ virecito nūnaṃ satataṃ daśabhirdinaiḥ / (221.1)
sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu // (221.2)
pūrvaproktena tailena guṇaistulyaṃ prakīrtitam / (222.1)
mūlānyuttaravāruṇyā jarjarīkṛtya kāñjikaiḥ // (222.2)
kṣipedaṅkolabījānāṃ peṣikāṃ jarjarīkṛtām / (223.1)
tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi // (223.2)
sampiṣyottaravāruṇyā peṭakāryā dalānyatha / (224.1)
kāñjikena tatastena kalkena parimardayet // (224.2)
rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare / (225.1)
tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset // (225.2)
tatra nipatitaṃ tailamādeyaṃ śvitranāśanam / (226.1)
aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ // (226.2)
ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param / (227.1)
svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ // (227.2)
tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / (228.1)
adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet / (228.2)
evaṃ kandukayantreṇa sarvatailānyupāharet // (228.3)

1 secs.