Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam / (1.1)
daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam // (1.2)
sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ / (2.1)
amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam // (2.2)
āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / (3.1)
māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // (3.2)
kalpādau śivayoḥ prītyā parasparajigīṣayā / (4.1)
sampravṛtte tu sambhoge trilokīkṣobhakāriṇi // (4.2)
devaiḥ saṃpreṣito vahniḥ surataṃ vinivāritum / (5.1)
kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram // (5.2)
kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam / (6.1)
apakṣibhāvasaṃkṣubdhaṃ smarasmerāvalokitam // (6.2)
taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā / (7.1)
srutamātmagataṃ tejaḥ so'grahīdekapāṇinā // (7.2)
nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat / (8.1)
gaṅgayā ca bahiḥkṣiptaṃ nitarāṃ dahyamānayā // (8.2)
ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ / (9.1)
śivahastacyutaṃ yattat samabhūt khalu pāradaḥ // (9.2)
amartyā nirjarāstena saṃjātās tridaśottamāḥ / (10.1)
tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā // (10.2)
pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu / (11.1)
sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // (11.2)
pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat / (12.1)
śatayojananimne'sau nyapatatkūpake khalu // (12.2)
īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt / (13.1)
snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ / (13.2)
tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // (13.3)
nīyamānastu gaṅgāyā vāyunā gauravena yat / (14.1)
apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // (14.2)
tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu / (15.1)
ānīyate sa vijñeyaḥ pārado gadapāradaḥ // (15.2)
evaṃ caturvidhaṃ jātaṃ śaṃkaraṃ śāṅkaraṃ mahaḥ / (16.1)
itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ // (16.2)
rasendraśca rasaścaiva syātāṃ siddharasāvubhau / (17.1)
sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ // (17.2)
jarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ / (18.1)
rasāsvādana ityasya dhātorarthatayā khalu // (18.2)
dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ / (19.1)
rogābdhiṃ pārayedyasmāttasmāt pārada ucyate // (19.2)
pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate / (20.1)
tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ // (20.2)
itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ / (21.1)
prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ // (21.2)
indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ / (22.1)
yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam // (22.2)
doṣo malo viṣaṃ vahnir mado darpaśca tatphalam / (23.1)
mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ // (23.2)
bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ / (24.1)
kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ // (24.2)
kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām / (25.1)
unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ // (25.2)
etān sūtagatān doṣān pañca sapta ca kañcukāḥ / (26.1)
anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet // (26.2)
dvādaśaitān mahādoṣān apanīya rasaṃ dadet / (27.1)
sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ // (27.2)
sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / (28.1)
mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // (28.2)
atha nandipradiṣṭena vidhānena prakāśyate / (29.1)
doṣāṇāṃ kañcukānāṃ ca yathāvatpariśodhanam // (29.2)
sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet / (30.1)
ūrdhvaṃ daśapalāṃśena śuddhimāpnotyaśeṣataḥ // (30.2)
svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ / (31.1)
sarvadoṣavinirmukto rasarājaḥ prajāyate // (31.2)
svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam / (32.1)
sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ // (32.2)
mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ / (33.1)
ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā // (33.2)
svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam / (34.1)
nirodho niyamaśceti śuciḥ saptavidhā matā / (34.2)
govindabhagavān pūjyaiḥ sūtarājasya niścitā // (34.3)
atha śrīnandinā proktaprakāreṇa viśodhanam / (35.1)
rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate // (35.2)
mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ / (36.1)PROC
sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ // (36.2)
dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ / (37.1)
mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // (37.2)
jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu / (38.1)
etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ // (38.2)
vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt / (39.1)
mūrchitastridinaṃ sūto madaṃ muñcati durdharam // (39.2)
saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ / (40.1)
tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam // (40.2)
sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ / (41.1)
darpaṃ muñcati ca kṣipramiti doṣaviśodhanam // (41.2)
kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ / (42.1)
rasasya kurute vīryaśaityaṃ tadvīryanāśanam // (42.2)
kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam / (43.1)
kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam // (43.2)
girikarṇyā jayantyāśca svarasairbhāvito rasaḥ / (44.1)
tribhirvāraistyajatyeva girijām ātmakañcukām // (44.2)
guḍaguggulunimbānāṃ kvāthena kvathitastryaham / (45.1)
tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // (45.2)
sitāsārdrakatakraiśca mardayitvā tathotthitaḥ / (46.1)
dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam // (46.2)
kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ / (47.1)
kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā // (47.2)
tāmrapiṣṭīkṛtaḥ sūtaḥ pātanāyantrapātitaḥ / (48.1)
muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām // (48.2)
sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / (49.1)
bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // (49.2)
itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ / (50.1)
nāgavaṅgavinirmuktaḥ tataścaitat prajāyate // (50.2)
yadā yadā bhavetsūto grāsājīrṇena bādhitaḥ / (51.1)
anenaiva prakāreṇa pātanīyastadā tadā // (51.2)
svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ / (52.1)
mandavīryo bhavetsūtastasmādāpyāyanaṃ caret // (52.2)
sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ / (53.1)
punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī // (53.2)
bhālukiḥ svedasaṃnyāsau diṣṭavānniyamāt param / (54.1)
bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam // (54.2)
aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet / (55.1)
ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam // (55.2)
sarvarogān haredeva śaktiyukto guṇādhikaḥ / (56.1)
vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ // (56.2)
kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā / (57.1)
caturthādhyāyanirdiṣṭaprakāreṇa rase khalu // (57.2)
bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā / (58.1)
sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca // (58.2)
maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ / (59.1)PROC
sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam // (59.2)
navamādhyāyanirdiṣṭadīpanīyagaṇena ca / (60.1)
rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham // (60.2)
svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ / (61.1)
kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate // (61.2)
kalāṃśatāpyasattvena svarṇena dviguṇena ca / (62.1)
yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca // (62.2)
caṇakakṣāratoyena rājanimbukavāriṇā / (63.1)
mardayet taptakhalvāntarbalena mahatā khalu // (63.2)
ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine / (64.1)
evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ // (64.2)
aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi / (65.1)
vinā bhāgyena tapasā prasādeneśvarasya ca // (65.2)
sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / (66.1)
tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // (66.2)
trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / (67.1)PROC
sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // (67.2)
kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ / (68.1)
gurūpadeśato neyā nānyathā phalavāhinī // (68.2)
nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ / (69.1)
pātanā śodhayedyasmānmahāśuddharaso mataḥ // (69.2)
daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ / (70.1)
gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ // (70.2)
daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ / (71.1)
mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase // (71.2)
mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / (72.1)
rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ // (72.2)

0 secs.