Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
athāto jāraṇā puṇyā rasasiddhividhāyinī / (1.1)
sukarā sulabhadravyā kṛtapūrvā nigadyate // (1.2)
iha niṣpattrakagrāsaṃ yo rasāya prayacchati / (2.1)
toṣitastena gaurīśo jagattritayadānataḥ // (2.2)
pakṣacchedamakṛtvā yo rasabandhaṃ samīhate / (3.1)
bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ // (3.2)
ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam / (4.1)
kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ // (4.2)
niścandramapi patrābhraṃ jāritaṃ khalu pārade / (5.1)
taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret // (5.2)
jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ / (6.1)
tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ // (6.2)
yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi / (7.1)
utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā // (7.2)
śivayoścaramo dhāturabhrakaṃ pāradastathā / (8.1)
etayor melanān nÂṝṇāṃ kva mṛtyuḥ kva daridratā // (8.2)
kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ / (9.1)
grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet // (9.2)
tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ / (10.1)
abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ // (10.2)
abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate // (11.0)
kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca / (12.1)
strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti // (12.2)
tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam / (13.1)
dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam // (13.2)
abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam / (14.1)
abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam // (14.2)
yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake / (15.1)
tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam // (15.2)
evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ / (16.1)
tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam // (16.2)
etau pūtī mahādoṣau nāgavaṅgau niruttamau / (17.1)
rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu // (17.2)
tatsattvaṃ gālayitvā ca vāsasā ravakānvitam / (18.1)
daśāṃśatāmrapātrastharaseśvaravimarditam // (18.2)
taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam / (19.1)
kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam // (19.2)
kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake / (20.1)
tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ // (20.2)
tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ / (21.1)
karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ // (21.2)
sarvāmlagojalopetakāñjikaiḥ svedayettryaham / (22.1)
tato nikṣipya lohāśmakambūnāmeva bhājane // (22.2)
kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam / (23.1)
viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam // (23.2)
vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ / (24.1)
sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ // (24.2)
sāvaśeṣe punargrāse saviḍaṃ svedayetpunaḥ / (25.1)
evaṃ grāsatrayaṃ bhūyaḥ sampradāya prayatnataḥ // (25.2)
ṣaṣṭigrāseṣu śeṣeṣu garbhadrāvaṇataḥ param / (26.1)
pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake // (26.2)
viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ / (27.1)
yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ // (27.2)
mardanoktavidhānena yāmamātraṃ vimardayet / (28.1)
nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ // (28.2)
tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe / (29.1)
saṃmardito bhavedvāpi roganāśanaśaktimān // (29.2)
bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu / (30.1)
sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // (30.2)
rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ / (31.1)
saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // (31.2)
kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ / (32.1)
svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ // (32.2)
vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / (33.1)
tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // (33.2)
garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate / (34.1)
ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ // (34.2)
yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / (35.1)
śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ // (35.2)
valipalitavihīnaḥ so'pi rogādvihīnaḥ // (36.0)
tena tena hi yogena yojanīyo mahārasaḥ / (37.1)
khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret // (37.2)
aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam / (38.1)
cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate // (38.2)
jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake / (39.1)
pañcamādhyāyamadhye ca nirdiṣṭaṃ kūrmayantrakam // (39.2)
ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam / (40.1)
payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // (40.2)
dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / (41.1)
vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // (41.2)
guñjāmātro rasendro'yam arkavāriniṣevitam / (42.1)
kṣayādyān akhilān rogān duḥsādhyānapi sādhayet // (42.2)
amunā kramayogena grāso deyastṛtīyakaḥ / (43.1)
pañcamādhyāyanirdiṣṭe yantre caivāntarālike / (43.2)
nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ // (43.3)
pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / (44.1)
nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // (44.2)
jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / (45.1)
taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // (45.2)
siddhārthadvayamānena mūrchitas tāpyabhasmanā / (46.1)
hinasti sakalān rogān saptavāreṇa rogiṇam // (46.2)
baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ / (47.1)
vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ // (47.2)
valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam / (48.1)
pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam // (48.2)
kandarpadarpajidrūpe pāpasantāpavarjitaḥ / (49.1)
jīvet triṃśacchatānyaṣṭānīha varṣāṇi mānavaḥ / (49.2)
sevanādramate cāsāvaṅganānāṃ śataṃ tathā // (49.3)
varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / (50.1)
raso'sau bandhamāyāto modayatyeva niścitam // (50.2)
mṛtamutthāpayenmartyaścakṣuṣoḥ kṣepamātrataḥ / (51.1)
nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ // (51.2)
evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ / (52.1)
sa pātrastho'gnisaṃtapto na gacchati kathañcana // (52.2)
sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ / (53.1)
so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ // (53.2)
viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam / (54.1)
ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ // (54.2)
guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ / (55.1)
sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ // (55.2)
palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat / (56.1)
ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // (56.2)
sarṣapapramito māsaṃ khaṇḍopalakasaṃyuktaḥ / (57.1)
māsena kurute dehaṃ tacchatāyuṣajīvinam // (57.2)
baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim / (58.1)
vārayatyapi śastrāṇi divyānyapi sahasraśaḥ // (58.2)
daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ / (59.1)
rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ / (59.2)
koṭivedhī bhavatyeva abaddhaḥ kuntavedhakaḥ // (59.3)
samartho na rasasyāsya guṇān vaktuṃ mahītale / (60.1)
ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ // (60.2)
grāsastu saptamo deyo vāradvitayayogataḥ / (61.1)
drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet // (61.2)
ayaṃ bhasmīkṛtaḥ sūto likṣāmātreṇa sevitaḥ / (62.1)
triphalāmallakhaṇḍābhyāṃ māsasyārdhena mānavam // (62.2)
koṭikandarparūpāḍhyaṃ śakratulyaparākramam / (63.1)
pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam // (63.2)
vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam / (64.1)
śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam / (64.2)
kurute nātra sandeho nandino vacanaṃ yataḥ // (64.3)
rañjitaḥ sāritaḥ so'yaṃ krāmaṇena samanvitaḥ / (65.1)
dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā // (65.2)
tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ / (66.1)
jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ // (66.2)
pradhmāto'pi na yātyeva naiva kiṃcitprahīyate / (67.1)
so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // (67.2)
saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ / (68.1)
likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha // (68.2)
prakarotyekavāreṇa naraṃ sarvāṅgasundaram / (69.1)
rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam // (69.2)
śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam / (70.1)
caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva // (70.2)
rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ / (71.1)
śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ // (71.2)
manthānabhairavādyaiśca śatakoṭipravistaraiḥ / (72.1)
koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ / (72.2)
śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare // (72.3)
sādhakasyālpabhāvena śaṅkarasyāprasādataḥ / (73.1)
yathāvadauṣadhājñānād ayathāhṛtabhaiṣajaiḥ // (73.2)
gandhavatyaparijñānādayathāvacca sādhanāt / (74.1)
na sidhyati kalau sūtaḥ saṃśayena prakurvatām // (74.2)
ūrdhvādhaḥpatane'śakto niruddhādhvā na kuchaviḥ / (75.1)
jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate // (75.2)
samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / (76.1)
yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // (76.2)
vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ / (77.1)
bālastu kalpanīyena dehalohavidhāyakaḥ // (77.2)
kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet / (78.1)
svarṇena sāritasūto yuvā siddhividhāyakaḥ // (78.2)
dehalohakaro vṛddho bhavedbhasmatvamāgataḥ / (79.1)
ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ // (79.2)
tatra bālaḥ kumāraśca neṣyate tu rasāyane / (80.1)
taruṇo roganāśārthaṃ deharakṣākarastathā // (80.2)
vṛddhaścaivātivṛddhaśca dehalohakarāvubhau / (81.1)
kiṃcid bhavettulyābhrajāritaḥ // (81.2)
dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati / (82.1)
dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ // (82.2)
dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe / (83.1)
jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // (83.2)
jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ / (84.1)
pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake / (84.2)
grāsājīrṇarasaṃ pātya punaḥ saṃdīpya jārayet // (84.3)
tataḥ śulbasya tīkṣṇasya kāntasya rajatasya ca / (85.1)
suvarṇasya ca bījāni vidhāya parijārayet // (85.2)
abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā / (86.1)
rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // (86.2)
tattatkṣārāmlakasvedair yatnato vihitaścaret / (87.1)
śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase // (87.2)
jāraṇājjāyate tena drutamāṇikyasannibhaḥ / (88.1)
tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ // (88.2)
tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam / (89.1)
sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham / (89.2)
kuryādbhīmasamaṃ martyaṃ mukte ca vikramam // (89.3)
krāmaṇaṃ jāraṇaṃ vedho rañjanaṃ vegakāritā / (90.1)
hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet // (90.2)
samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam / (91.1)
karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram // (91.2)
sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ / (92.1)
uttarottaratastasya guṇaḥ keneha varṇyate / (92.2)
kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet // (92.3)
dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena / (93.1)
valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // (93.2)
pādāṃśenārdhabhāgena tripādena samāṃśataḥ / (94.1)
dviguṇatriguṇāṃśābhyāṃ tathā pañcaguṇāṃśataḥ // (94.2)
śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ / (95.1)
jāyate trijagatpūjyaś cintāmaṇisamodayaḥ // (95.2)
pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ / (96.1)
śatabhāvitagandhāśma biḍaṃ hemādijāraṇam // (96.2)
samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram / (97.1)
bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt // (97.2)
vandhyarogam asādhyatvaṃ puruṣasya samantataḥ / (98.1)
vinihanti na sandehaḥ kuryācchatadhanaṃ naram // (98.2)

0 secs.