Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
athābhrīyaṃ vyācakṣmahe // (1.1)
tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti / (2.1)
sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ // (2.2)
yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet / (3.1)
vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat // (3.2)
vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam / (4.1)
tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase // (4.2)
tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam / (5.1)
bhekavapustu haritapītādivarṇaṃ na grāhyamiti // (5.2)
cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya / (6.1)PROC
bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam // (6.2)
piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / (7.1)
sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca // (7.2)
kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat / (8.1)
mitrapañcakayugdhmātamekībhavati ghoṣavat // (8.2)
ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca / (9.1)
melayati sarvadhātūnaṅgārāgnau tu dhamanena // (9.2)
samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam / (10.1)
sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram // (10.2)
ayodhātuvacchodhanamāraṇametasya // (11.0)
cūrṇam abhrakasattvasya kāntalohasya vā tataḥ / (12.1)
tīkṣṇasya mahādevi triphalākvāthabhāvitam // (12.2)
yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca / (13.1)
bhṛṅgāmalakasāreṇa haridrāyā rasena ca // (13.2)
miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ / (14.1)
lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam // (14.2)
ghṛtena madhunā lihyātkṣetrīkaraṇamuttamam / (15.1)
evaṃ varṣaprayogena sahasrāyurbhavennaraḥ // (15.2)
vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / (16.1)
bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ / (16.2)
bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam // (16.3)
dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // (17.0)
kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet / (18.1)PROC
arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // (18.2)
veṣṭayedarkapatraistu samyaggajapuṭe pacet / (19.1)
punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ // (19.2)
tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam / (20.1)
mriyate nātra sandehaḥ sarvarogeṣu yojayet // (20.2)
abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / (21.1)PROC
mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ // (21.2)
taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam // (22.0)
dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca / (23.1)PROC
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / (23.2)
svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet // (23.3)
dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam / (24.1)PROC
tadvatpunarnavānīraiḥ kāsamardarasaistathā // (24.2)
nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak / (25.1)
dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ // (25.2)
dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ / (26.1)
trirgokṣurakaṣāyeṇa triḥpuṭedvānarīrasaiḥ // (26.2)
mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ / (27.1)
rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ // (27.2)
dadhnā ghṛtena madhunā svacchayā sitayā tathā / (28.1)
ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // (28.2)
sarvarogaharaṃ vyoma jāyate yogavāhakam / (29.1)
kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām // (29.2)
vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam / (30.1)
rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti / (30.2)
dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai // (30.3)
tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / (31.1)
ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet // (31.2)
triphalotthakaṣāyasya palānyādāya ṣoḍaśa / (32.1)
goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa // (32.2)
ekīkṛtya lohapātre pācayenmṛdunāgninā / (33.1)
drave jīrṇe samādāya sarvarogeṣu yojayet // (33.2)
aruṇasya punar amṛtīkaraṇena atha prasaṅgāddrutayo likhyante // (35.0)
agastipuṣpaniryāsairmarditaḥ sūraṇodare / (36.1)
goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // (36.2)
svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam / (37.1)
pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam // (37.2)
nijarasabahuparibhāvitasuradālīcūrṇavāpena / (38.1)
dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi // (38.2)
nijarasaśataparibhāvitakañcukikandotthaparivāpāt / (39.1)
drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni // (39.2)
kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ / (40.1)
soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ // (40.2)
muktāphalāni saptāhaṃ vetasāmlena bhāvayet / (41.1)PROC
jambīrodaramadhye tu dhānyarāśau nidhāpayet // (41.2)
puṭapākena taccūrṇaṃ dravate salilaṃ yathā / (42.1)
kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye // (42.2)
guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā / (43.1)PROC
ūrṇā sarjarasaścaiva kṣudramīnasamanvitam // (43.2)
etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ / (44.1)
kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā // (44.2)
pāṣāṇamṛttikādīni sarvalohāni vā pṛthak / (45.1)
anyāni yānyasādhyāni vyomasattvasya kā kathā // (45.2)

0 secs.