Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā / (1.1)PROC
dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate // (1.2)
gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ / (2.1)PROC
athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt // (2.2)PROC
gandhakamatra navanītākhyamupādeyam // (3.0)
lauhapātre vinikṣipya ghṛtam agnau pratāpayet / (4.1)PROC
tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // (4.2)
vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet / (5.1)
evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet // (5.2)
gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ / (6.1)PROC
mardayenmātuluṅgāmlai ruvutailena bhāvayet / (6.2)
cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape // (6.3)
vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet / (7.1)
tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ // (7.2)
paścācca pātayetprājño jale traiphalasambhave / (8.1)
jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ // (8.2)
devadālyamlaparṇī vā nāgaraṃ vātha dāḍimam / (9.1)PROC
mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret // (9.2)
gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam / (10.1)
anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ // (10.2)
dhūstūrastulasīkṛṣṇā laśunaṃ devadālikā / (11.1)
śigrumūlaṃ kākamācī karpūraḥ śaṅkhinīdvayī // (11.2)
kṛṣṇāguruśca kastūrī vandhyākarkoṭakīdvayī / (12.1)
mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake // (12.2)
anena lauhapātrasthaṃ bhāvayet pūrvagandhakam / (13.1)
trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam // (13.2)
arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / (14.1)PROC
gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet // (14.2)
tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī / (15.1)
tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet // (15.2)
āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ / (16.1)PROC
tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati // (16.2)
gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt / (17.1)
anena piṇḍikā kāryā rasendrasyoktakarmasu // (17.2)
śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca / (18.1)PROC
svinnakhalve vinikṣipya devadālīrasaplutam / (18.2)
mardayecca karāṅgulyā gandhabandhaḥ prajāyate // (18.3)
bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca / (19.1)
mardayedghṛtayogena jāyate gandhapiṣṭikā // (19.2)
aṣṭau bhāgā rasendrasya bhāga ekastu gāndhikaḥ / (20.1)PROC
viṣatailādinā mardyo gandhabandhaḥ prajāyate // (20.2)
daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / (21.1)
stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ / (21.2)
kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā // (21.3)
phalaṃ cāsya gandhakajāraṇanāgamāraṇādi // (22.0)
śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān / (23.1)
agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // (23.2)

1 secs.