Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
athātaḥ sarvalohādhyāyaṃ vyācakṣmahe // (1.0)
rasībhavanti lohāni mṛtāni suravandite / (2.1)
vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ // (2.2)
svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / (3.1)
niṣiñcettaptatailāni taile takre gavāṃ jale // (3.2)
kāñjike ca kulatthānāṃ kaṣāye saptadhā pṛthak / (4.1)
evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // (4.2)
taptāni sarvalohāni kadalīmūlavāriṇi / (5.1)
saptadhābhiniṣiktāni śuddhim āyāntyanuttamām // (5.2)
nāgavaṅgau prataptau ca gālitau tau niṣecayet / (6.1)PROC
saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā // (6.2)
varṇavṛttikayā liptvā saptadhā dhmāpitaṃ vasu / (7.1)PROC
viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // (7.2)
valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ / (8.1)PROC
ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ // (8.2)
piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / (9.1)
nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati / (9.2)PROC
rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam // (9.3)PROC
snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam / (10.1)PROC
liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ / (10.2)
vārān dvādaśa tacchudhyellepāttāpācca secanāt // (10.3)
gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / (11.1)PROC
sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā // (11.2)
rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak / (12.1)
tāmravanmārayeccāpi tāmravacca tayorguṇāḥ // (12.2)
ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ / (13.1)PROC
nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ // (13.2)
triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam / (14.1)PROC
tatkvāthe pādaśeṣe tu lohasya palapañcakam // (14.2)
kṛtvā patrāṇi taptāni saptavārānniṣecayet / (15.1)
evaṃ pralīyate doṣo girijo lohasambhavaḥ // (15.2)
tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ / (16.1)PROC
prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ // (16.2)
sarvābhāve niṣektavyaṃ kṣīratailājyagojale / (17.1)PROC
śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam // (17.2)
khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam / (18.1)
rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ / (18.2)
dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ // (18.3)
siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak / (19.1)
lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet // (19.2)
śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ / (20.1)
mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // (20.2)
rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ / (21.1)
mriyante sikatāyantre gandhakairamṛtādhikāḥ // (21.2)
gandhair ekadvitrivārān pacyante phaladarśanāt / (22.1)
ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate // (22.2)
samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam / (23.1)
svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate // (23.2)
hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ / (24.1)
lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet / (24.2)
punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye // (24.3)
śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam / (25.1)
ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca // (25.2)
triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa / (26.1)
nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // (26.2)
svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam / (27.1)
kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau // (27.2)
amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet / (28.1)
gandhaḥ punaḥ punardeyo mriyate daśabhiḥ puṭaiḥ // (28.2)
vidhāya piṣṭiṃ sūtena rajatasyātha melayet / (29.1)
tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / (29.2)
dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu // (29.3)
sūtena samenetyarthaḥ / (30.1)
atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ // (30.2)
gandhena tāmratulyena hyamlapiṣṭena lepayet / (31.1)PROC
kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet // (31.2)
uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet / (32.1)
pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe // (32.2)
mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet / (33.1)
sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet // (33.2)
tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam / (34.1)PROC
mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet // (34.2)
tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet / (35.1)
saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram // (35.2)
nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet / (36.1)
sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // (36.2)
haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi / (37.1)
pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham / (37.2)
caturyāmaṃ tataḥ svāṅgaśītalaṃ tatsamuddharet // (37.3)
na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā / (38.1)
ekatvena śarīrasya bandho bhavati dehinaḥ // (38.2)
capalena vinā lauhaṃ yaḥ karoti pumāniha / (39.1)
udare tasya kiṭṭāni jāyante nātra saṃśayaḥ // (39.2)
vastutastu prāśastyāya rasayogo rasābhrayogaśca / (40.1)
anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ // (40.2)
amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā / (41.1)
pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye // (41.2)
sūraṇapakṣe bṛhatpuṭapradānam / (42.1)
jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram / (42.2)PROC
puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // (42.3)
mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam / (43.1)
mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ // (43.2)
rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ / (44.1)PROC
vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape // (44.2)
ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham / (45.1)
āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam // (45.2)
śaśihāṭakahelidalaṃ balinā / (46.1)
iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu // (46.2)
mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat // (47.0)
vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ / (48.1)PROC
dravībhūte punastasmin cūrṇānyetāni dāpayet // (48.2)
prathame rajanīcūrṇaṃ dvitīye ca yavānikām / (49.1)
tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam // (49.2)
aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet / (50.1)
evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ // (50.2)
nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / (51.1)PROC
evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // (51.2)
bhūbhujaṅgamagastiṃ ca piṣṭvā pātraṃ pralepayet / (52.1)PROC
tatra savidrute nāge vāsāpāmārgasambhavam // (52.2)
kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ / (53.1)
praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan // (53.2)
tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet / (54.1)
puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet / (54.2)
evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam // (54.3)
lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / (55.1)PROC
matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam // (55.2)
atra matsyākṣī machechī / (56.1)
prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt // (56.2)
pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām / (57.1)PROC
mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām // (57.2)
puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / (58.1)
triphalādir amṛtasāralauhe vakṣyate // (58.2)
sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm / (59.1)PROC
dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // (59.2)
yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake / (60.1)
gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // (60.2)
yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ / (61.1)
dattvopari śarāvaṃ tu tridinānte samuddharet // (61.2)
piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet / (62.1)
evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet // (62.2)
sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ / (63.1)
yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat // (63.2)
madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā / (64.1)
mitrapañcakametattu gaṇitaṃ dhātumelane // (64.2)
madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet / (65.1)
ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam / (65.2)
tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ // (65.3)
gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet / (66.1)PROC
dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet / (66.2)
ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ // (66.3)
yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / (67.1)
tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam // (67.2)
śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam / (68.1)
adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaviṣopamam // (68.2)
akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / (69.1)PROC
secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ // (69.2)
cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ / (70.1)
āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // (70.2)
āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam / (71.1)
bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi / (71.2)
gāṅgeyaṃ cātha rūpyaṃ ajarākāri mehāpahāri / (71.3)
kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ // (71.4)
madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam / (72.1)
sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam // (72.2)
alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ / (73.1)
āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ // (73.2)
sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ / (74.1)
karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet // (74.2)
śilājatuprayogaiśca tāpyasūtakayostathā / (75.1)
anyai rasāyanaiścāpi prayogo hemna uttamaḥ // (75.2)
tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ / (76.1)
viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt // (76.2)
madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam / (77.1)
prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt // (77.2)
medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ / (78.1)
śaṅkhapuṣpyā vayo'rthī ca vidāryā ca prajārthakaḥ // (78.2)
gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam / (79.1)
plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma // (79.2)
rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam // (80.0)
vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ // (81.0)
daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ / (82.1)
rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ // (82.2)
tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit / (83.1)
vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ / (83.2)
tārasya rañjako nāgo vātapittakaphāpahaḥ // (83.3)
āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā / (84.1)
ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // (84.2)
sāmānyād dviguṇaṃ krauñcaṃ kaliṅgo'ṣṭaguṇastataḥ / (85.1)
kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā // (85.2)
vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ / (86.1)
tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam // (86.2)
yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam // (87.0)

0 secs.