Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe // (1.0)
viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati // (2.0)
tatkhalvaṣṭādaśaprakāraṃ bhavati / (3.1)
yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // (3.2)
citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet / (4.1)
saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam // (4.2)
hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti / (5.1)
kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti // (5.2)
jvarahṛtsārṣapaṃ romasarṣapāmakaṇācitam / (6.1)
sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ // (6.2)
jvarādisarvarogaghnaḥ kandaḥ saikatamucyate // (7.0)
yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt / (8.1)
na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ // (8.2)
āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet / (9.1)
prayojyo rogaharaṇe jāraṇāyāṃ rasāyane // (9.2)
gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare // (10.0)
etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // (11.0)
kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni // (12.0)
vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ / (13.1)
taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam // (13.2)
meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate / (14.1)
dardurākṛtikaḥ kando darduraḥ kathitastu saḥ // (14.2)
antarnīlaṃ bahiḥ śvetaṃ vijānīyāddhalāhalam / (15.1)
karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu // (15.2)
haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ / (16.1)
mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ / (16.2)
kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ // (16.3)
gośṛṅgāgre'tha saṃkṣipte pravartate / (17.1)
kando laghur gostanavad raktaśṛṅgīti tadviṣam // (17.2)
śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ / (18.1)
śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate // (18.2)
rasavāde dhātuvāde viṣavāde kvacitkvacit / (19.1)
daśaitāni prayujyante na bhaiṣajye rasāyane // (19.2)
uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru / (20.1)
avyāhataṃ viṣaharairvātādibhir aśoṣitam // (20.2)
viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane / (21.1)
tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // (21.2)
śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ / (22.1)
prayogeṣu prayuñjīta bhāgamānena tadviṣam // (22.2)
raktasarṣapatailena lipte vāsasi dhārayet / (23.1)
viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ // (23.2)
samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate / (24.1)
yojayet sarvarogeṣu na vikāraṃ karoti tat // (24.2)
śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ / (25.1)
brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ // (25.2)
sarvarogaharo vipraḥ kṣatriyo rasavādakṛt / (26.1)
vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ // (26.2)
brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / (27.1)
vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ // (27.2)
śaradgrīṣmavasanteṣu varṣāsu na tu dāpayet / (28.1)
caturmāse haredrogān kuṣṭhalūtādikānapi // (28.2)
yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā / (29.1)
sarvarogopaśamanaṃ dṛṣṭipuṣṭikaraṃ bhavet // (29.2)
prathame sārṣapī mātrā dvitīye sarṣapadvayam / (30.1)
tṛtīye ca caturthe ca pañcame divase tathā // (30.2)
ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet / (31.1)
saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet // (31.2)
kramahānyā tathā deyaṃ dvitīye saptake viṣam / (32.1)
yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // (32.2)
vṛddhahānyā ca dātavyaṃ caturthe saptake tathā / (33.1)
yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // (33.2)
aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā / (34.1)
viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam // (34.2)
dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini / (35.1)
kṣīrāśini prayoktavyaṃ rasāyanarate nare // (35.2)
brahmacaryapradhānaṃ hi viṣakalpe samācaret / (36.1)
pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ // (36.2)
mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / (37.1)
aṣṭau vegāstadā caiva jāyante tasya dehinaḥ // (37.2)
saṃtāpaḥ prathame vege dvitīye vepathurbhavet / (38.1)
vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi // (38.2)
phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / (39.1)
jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // (39.2)
viṣavegāniti jñātvā mantratantrairvināśayet // (40.0)
atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā // (41.0)
tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate / (42.1)
ajādugdhaṃ yadā koṣṭhe sthirībhavati dehinaḥ / (42.2)
viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak // (42.3)
viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ / (43.1)
sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam // (43.2)
putrajīvakamajjā vā pīto nimbukavāriṇā / (44.1)
viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā // (44.2)
na krodhite na pittārte na klībe rājayakṣmaṇi / (45.1)
kṣuttṛṣṇāśramagharmādhvasevini kṣayarogiṇi / (45.2)
garbhiṇībālavṛddheṣu na viṣaṃ rājamandire // (45.3)
na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / (46.1)
ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam // (46.2)
kālakūṭo vatsanābhaḥ śṛṅgikaśca pradīpanaḥ / (47.1)
hālāhalo brahmaputro hāridraḥ saktukastathā / (47.2)
saurāṣṭrikaḥ iti proktā viṣabhedā amī nava // (47.3)
arkasehuṇḍadhustūralāṅgalīkaravīrakāḥ / (48.1)
guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ // (48.2)
etairvimarditaḥ sūtaśchinnapakṣaḥ prajāyate / (49.1)
mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām // (49.2)
śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ / (50.1)
strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet // (50.2)
vṛttāḥ phalakasampūrṇāstejovanto bṛhattarāḥ / (51.1)
puruṣāste samākhyātā rekhābinduvivarjitāḥ // (51.2)
rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ // (52.0)
trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ // (53.0)
sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / (54.1)
strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam // (54.2)
vipro rasāyane proktaḥ kṣatriyo roganāśane / (55.1)
vāde vaiśyaṃ vijānīyād vayaḥstambhe turīyakam // (55.2)
strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca / (56.1)
sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ // (56.2)
vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ / (57.1)PROC
hayamūtrasya nirvāpācchuddhaḥ pratipuṭaṃ bhavet // (57.2)
trivarṣanāgavallyāśca kārpāsyā vātha mūlikām / (58.1)PROC
piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet / (58.2)
munisaṃkhyair gajapuṭairmriyate hyavicāritam // (58.3)
maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ / (59.1)PROC
sa bhīto mūtrayettatra tanmūtre vajramāvapet / (59.2)
taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // (59.3)
hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet / (60.1)PROC
taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā // (60.2)
rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate / (61.1)
bhasmībhāvagataṃ yuktyā vajravat kurute tanum // (61.2)
vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam / (62.1)
vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat // (62.2)
hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā / (63.1)PROC
pañcāṅgottaravāruṇyā liptaṃ mūṣāgataṃ puṭaiḥ // (63.2)
kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā / (64.1)
bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // (64.2)
puṃvajraṃ garuḍodgāraṃ māṇikyaṃ vāsavopalam / (65.1)
vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam / (65.2)
etāni navaratnāni sadṛśāni sudhārasaiḥ // (65.3)
svedayeddolikāyantre jayantyā svarasena ca / (66.1)PROC
maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet // (66.2)
śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / (67.1)
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // (67.2)
puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ / (68.1)
taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca // (68.2)
rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ / (69.1)
muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ / (69.2)
tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ // (69.3)
amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / (70.1)
muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // (70.2)
lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / (71.1)PROC
vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // (71.2)
kumāryā taṇḍulīyena stanyena ca niṣecayet / (72.1)PROC
pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ // (72.2)
mauktikāni pravālāni tathā ratnānyaśeṣataḥ / (73.1)
kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ // (73.2)
vajravat sarvaratnāni śodhayenmārayet tathā // (74.0)
tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet / (75.1)PROC
dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // (75.2)
tilataile pacedyāmaṃ yāmaṃ tattraiphale jale / (76.1)
dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam // (76.2)
sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ // (77.0)
lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam / (78.1)PROC
tālakārdhena saṃmiśrya chidramūṣyāṃ nirodhayet / (78.2)
puṭetpātālayantreṇa sattvaṃ patati niścitam // (78.3)
jaipālasattvavātāribījamiśraṃ ca tālakam / (79.1)PROC
kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ // (79.2)
bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā / (80.1)
guṭikā gurumārgeṇa dhmātā syād indusundarī // (80.2)
hiṅgulasya ca tālakādeśca bandhane / (81.1)
lauhapattryā bahirlepo bhaktāṅgārarasena ca // (81.2)
tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ // (82.0)
tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake // (83.0)PROC
ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha / (84.1)PROC
saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ / (84.2)
dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // (84.3)
evaṃ tālaśilādhātur vimalākharparādayaḥ / (85.1)
muñcanti nijasattvāni dhamanāt koṣṭhikāgninā // (85.2)
śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ / (86.1)
mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ // (86.2)
samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet / (87.1)PROC
ardhagandhaṃ yāmayugmaṃ bhṛṣṭaṭaṅkārdhasaṃyutam / (87.2)
andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat // (87.3)
bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam / (88.1)
guṭī bhavati pītābhā varṇotkarṣavidhāyinī // (88.2)
tāpyasya khaṇḍakānsapta dahennāgamṛdantare / (89.1)
dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat // (89.2)
sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / (90.1)PROC
athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāgatam // (90.2)
malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam / (91.1)
āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt // (91.2)
muñcati tāmravatsattvaṃ tanmudrājalapānataḥ / (92.1)
naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ // (92.2)
kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ / (93.1)PROC
bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ // (93.2)
yatroparasabhāgo'sti rase tatsattvayojanam / (94.1)
kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā // (94.2)
jayantikādrave dolāyantre śudhyenmanaḥśilā / (95.1)PROC
dinamekamajāmūtre bhṛṅgarājarase'pi vā // (95.2)
śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā // (96.0)
kūpikādau parīpākātsvarṇasya kālimāpahā / (97.1)
kaṭutaile śilā campakadalyantaḥ saratyapi // (97.2)PROC
naramūtre ca gomūtre jalāmle vā sasaindhave / (98.1)PROC
saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ // (98.2)
ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ / (99.1)
bījapiṣṭaḥ pikajvālair bheko baddho'ndhaveśmani // (99.2)
viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā / (100.1)PROC
ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet / (100.2)
tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ // (100.3)
vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet // (101.0)
lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut // (102.0)
agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam / (103.1)PROC
tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam // (103.2)
sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca / (104.1)PROC
mātuluṅgarasairvāpi jambīrotthadraveṇa vā // (104.2)
kṛtvā tadāyase pātre lauhadarvyā ca cālayet / (105.1)
sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet / (105.2)
suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet // (105.3)
mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet / (106.1)PROC
urūvūkasya tailena tataḥ kuryātsucakrikām // (106.2)
śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca / (107.1)
sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ // (107.2)
mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut / (108.1)
kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // (108.2)
jambīrasya rase svedo meṣaśṛṅgīrase 'thavā / (109.1)PROC
rambhātoyena vā pāko ghasraṃ vimalaśuddhaye // (109.2)
sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // (110.0)PROC
kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham / (111.1)
pittāpasmāraśamanaṃ rasavad guṇakārakam // (111.2)
lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / (112.1)PROC
amlavargayutenādau dine gharme vibhāvayet // (112.2)
taddravairdolikāyantre divasaṃ pācayet sudhīḥ / (113.1)
kāntapāṣāṇaśuddhau tu rasakarma samācaret // (113.2)
pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā / (114.1)
sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / (114.2)
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // (114.3)
varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt // (115.0)PROC
pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī / (116.1)
kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā / (116.2)
rasendrajāraṇe proktā viḍadravyeṣu śasyate // (116.3)
meṣīkṣīreṇa daradamamlavargeṇa bhāvitam / (117.1)PROC
saptavāraṃ prayatnena śuddhimāyāti niścitam // (117.2)
tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam / (118.1)
mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam // (118.2)
sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā / (119.1)
ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // (119.2)
jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi // (120.0)PROC
srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ / (121.1)
vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param // (121.2)
nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam / (122.1)PROC
dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet // (122.2)
supakvabhānupatrāṇāṃ rasamādāya dhārayet / (123.1)
samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak / (123.2)
ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ // (123.3)

0 secs.