Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
śrīdevyuvāca / (1.1)
devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham / (1.2)
rasakarmaṇi yogyatve saṃskāras tasya kathyatām // (1.3)
śrībhairava uvāca / (2.1)
kadācidgirijā devī haraṃ dṛṣṭvā manoharam / (2.2)
mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam / (2.3)
pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt // (2.4)
abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu // (3.0)
pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham / (4.1)
pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // (4.2)
dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet / (5.1)
agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // (5.2)
agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // (6.0)
kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam / (7.1)
nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram // (7.2)
rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye / (8.1)
anekavarṇabhedena taccaturvidhamabhrakam // (8.2)
raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / (9.1)
tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet // (9.2)
ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike / (10.1)PROC
agastyapuṣpatoyena kumudānāṃ rasena ca // (10.2)
kapitindukajambīrameghanādapunarnavaiḥ / (11.1)
yavaciñcāranālāmlakaravīrāruṇotpalaiḥ // (11.2)
vanasūraṇabhūdhātrībhiṇḍīmūlāmlavetasaiḥ / (12.1)
meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ // (12.2)
vajravallīkṣīrakandamaricaiḥ sumukhena ca / (13.1)
tridinaṃ svedayed devi jāyate doṣavarjitam // (13.2)
dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat / (14.1)PROC
triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // (14.2)
tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam / (15.1)
godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā // (15.2)
dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā / (16.1)
patatyabhrakasattvaṃ tu sattvāni nikhilāni ca // (16.2)
svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ / (17.1)PROC
mṛtaṃ tu pañcaniculapuṭair bahulapītakam // (17.2)
piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam / (18.1)
umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ / (18.2)
aumadaṇḍavimardena gaganaṃ dravati sphuṭam // (18.3)
agnijāraṃ nave kumbhe sthāpayitvā dharottaram / (19.1)PROC
gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // (19.2)
śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam / (20.1)PROC
drāvayedgaganaṃ devi lohāni sakalāni ca // (20.2)
dhānyāmlake paryuṣitaṃ niculakṣāravāriṇi / (21.1)PROC
sthitaṃ taddravatāṃ yāti nirleparasasannibham // (21.2)
agastyapuṣpatoyena piṣṭvā sūraṇakandake / (22.1)PROC
koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // (22.2)
chāgamūtreṇa saṃsiktaṃ kapitindukareṇunā / (23.1)PROC
abhrakaṃ vāpitaṃ devi jāyate jalasannibham // (23.2)
kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ / (24.1)PROC
snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // (24.2)
apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam / (25.1)PROC
sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā // (25.2)
ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha / (26.1)PROC
śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam // (26.2)
mārjārapādīsvarasaphalamūlāmlamarditam / (27.1)
mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet / (27.2)
taddravet pakṣamātreṇa śilāsaindhavayojitam // (27.3)
ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet / (28.1)PROC
dārvīmaricasaṃmiśraṃ maurvīrasapariplutam // (28.2)
sauvarcalayuto megho vajravallīrasaplutaḥ / (29.1)
śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // (29.2)
vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ / (30.1)PROC
bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt // (30.2)
vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / (31.1)PROC
śarāvasaṃpuṭe paktvā dravet salilasannibham // (31.2)
gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ / (32.1)PROC
kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet // (32.2)
kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet / (33.1)PROC
saptāhamātape taptam āmle kṣiptvā dinatrayam // (33.2)
vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ / (34.1)
sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet // (34.2)
kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā / (35.1)PROC
bṛhatītrayasaṃyuktaṃ kṣāravargaṃ ca lepayet // (35.2)
kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane / (36.1)
dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet // (36.2)
athavābhrakapatraṃ tu kañcukīkṣīramadhyagam / (37.1)PROC
bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet // (37.2)
grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam / (38.1)
lepayettena kalkena kāṃsyapātre nidhāpayet / (38.2)
sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt // (38.3)
kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā / (39.1)PROC
abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet // (39.2)
bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā / (40.1)
evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam // (40.2)
ekadvitricatuḥpañcasarvatomukhameva tat / (41.1)
pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak // (41.2)
krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // (42.0)
sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / (43.1)
raktavarṇaṃ mahābhāge rasabandhe praśasyate // (43.2)
bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye / (44.1)
uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam // (44.2)
bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye / (45.1)
cumbayeccumbakaṃ kāntaṃ karṣayet karṣakaṃ priye // (45.2)
yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet / (46.1)
tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet // (46.2)
kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / (47.1)
catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // (47.2)
bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate / (48.1)
rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // (48.2)
madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate / (49.1)
kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā // (49.2)
mārutātapavikṣiptaṃ varjayet surasundari / (50.1)
bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet // (50.2)
chāgaraktapraliptena vāsasā pariveṣṭayet / (51.1)
chāgacarma parīveṣṭya vinyaset pūrvavat kṣitau // (51.2)
uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet // (52.0)
raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ / (53.1)
pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane // (53.2)
saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet / (54.1)
anena kramayogena drāvakaṃ bhavati priye // (54.2)
sūtalohasya vakṣyāmi saṃskāram atisaukhyadam / (55.1)
jīvadehe praveśe ca dehasaukhyabalapradam // (55.2)
kāntalohaṃ vinā sūto dehe na krāmati kvacit / (56.1)
vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi // (56.2)
na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ / (57.1)
kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ // (57.2)
yavakṣāraṃ tu saṃgṛhya snigdhabhāṇḍe nidhāpayet / (58.1)PROC
maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet / (58.2)
kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā // (58.3)
triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā / (59.1)PROC
tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam // (59.2)
jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet / (60.1)
saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye // (60.2)
sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam / (61.1)
phalatrayakaṣāyena khalle tu parimardayet // (61.2)
trimūṣāsu samaṃ sthāpyamaṣṭāṅgulamitāsu ca / (62.1)
mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam // (62.2)
śivapañcamukhīkāryamūṣāṃ prati samaṃ tataḥ / (63.1)
yantrahaste susambadhya khoṭakaṃ ca śilātale // (63.2)
tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ / (64.1)
abhrakakramayogena drutipātaṃ ca sādhayet // (64.2)
surāsurairmathyamāne kṣīrode mandarādriṇā / (65.1)
pītaṃ tadamṛtaṃ devairamaratvam upāgatam // (65.2)
pibatāṃ bindavo devi patitā bhūmimaṇḍale / (66.1)
śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ // (66.2)
bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā / (67.1)
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivam anekadhā // (67.2)
śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ / (68.1)
puruṣāśca striyaścaiva napuṃsakam anukramāt // (68.2)
vṛttāḥ phalakasampūrṇās tejasvanto mahattarāḥ / (69.1)
puruṣāste niboddhavyā rekhābinduvivarjitāḥ // (69.2)
rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ / (70.1)
trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ // (70.2)
sattvavanto balopetā lohe krāmaṇaśīlinaḥ / (71.1)
rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite // (71.2)
śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ / (72.1)
napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca // (72.2)
kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi / (73.1)
uttamā madhyamāścaiva kaniṣṭhāḥ parikīrtitāḥ // (73.2)
sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye / (74.1)
āsphoṭadāhabhedaiśca nirvyaṅgā nirupadravāḥ / (74.2)
vīryavantaśca te jyeṣṭhā nirmalā balavattarāḥ // (74.3)
rasāyane bhavedvipro hyaṇimādiguṇapradaḥ / (75.1)
kṣatriyo mṛtyunāśārtho valīpalitarogahā // (75.2)
dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet / (76.1)
vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca // (76.2)
klībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ // (77.0)
yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān / (78.1)
yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam / (78.2)
yathā varastathā varṇaṃ kurvanti kuliśāḥ priye // (78.3)
śyāmā śamī ghanaravo varṣābhūnmattakodravāḥ / (79.1)PROC
ākhukarṇī munitaruḥ kulatthaṃ cāmlavetasam // (79.2)
meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu / (80.1)
śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // (80.2)
meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / (81.1)PROC
snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca // (81.2)
vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye / (82.1)
tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // (82.2)
kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet / (83.1)
taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam // (83.2)
eṣa kāpāliko yogo vajramāraṇa uttamaḥ // (84.0)
mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam / (85.1)PROC
vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam // (85.2)
lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet / (86.1)
mriyante hīrakāstatra dvandve samyaṅmilanti ca // (86.2)
gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā / (87.1)PROC
śaśakasya ca dantāṃśca vetasāmlena peṣayet // (87.2)
anena siddhakalkena mūṣālepaṃ tu kārayet / (88.1)
andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // (88.2)
tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ // (89.0)
tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam / (90.1)PROC
ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam / (90.2)
mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // (90.3)
śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ / (91.1)PROC
peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā // (91.2)PROC
peṣyaṃ trikarṣakārpāsamūlaṃ vā taṇḍulāmbhasā / (92.1)PROC
āraktarākāmūlaṃ vā strīstanyena tu peṣitam // (92.2)PROC
peṣayed vajrakandaṃ vā vajrīkṣīreṇa suvrate / (93.1)
tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet // (93.2)
mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam / (94.1)PROC
kṣīreṇottaravāruṇyāḥ kalkenānena suvrate // (94.2)
tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam / (95.1)
andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // (95.2)
kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / (96.1)PROC
peṣayed gandhatailena mriyate vajram īśvari // (96.2)
kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite / (97.1)PROC
apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet // (97.2)
amṛtākandatimirabījatvakkṣīraveṣṭitam / (98.1)PROC
meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ // (98.2)
peṭārī haṃsapādī ca vajravallī ca sūraṇam / (99.1)PROC
aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ // (99.2)
anena siddhakalkena veṣṭitaṃ bṛhatīphale / (100.1)
kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ // (100.2)
śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ / (101.1)PROC
veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet // (101.2)
aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca / (102.1)
snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet // (102.2)
karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam / (103.1)
udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam // (103.2)
bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca / (104.1)
kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam // (104.2)
kaṇḍūlasūraṇenaiva śilayā laśunena ca / (105.1)
nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt // (105.2)
sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ / (106.1)
susvinnā iva jāyante mṛdutvamupajāyate // (106.2)
piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm / (107.1)PROC
anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ // (107.2)
mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / (108.1)
dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet // (108.2)
eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet / (109.1)
ekamāse gate devi guṇapattrasamaṃ bhavet // (109.2)
kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / (110.1)PROC
kārpāsanimbapattraṃ ca badarīpattrasaṃyutam // (110.2)
ekatra peṣayettattu kāntagolakaveṣṭitam / (111.1)
bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ // (111.2)
yāmadvayena tadvajraṃ jāyate mṛdu niścitam / (112.1)
tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ // (112.2)
jambīraphalamadhyasthaṃ vastrapoṭalikāgatam / (113.1)PROC
kvāthayet kodravakvāthe krameṇānena tu tryaham / (113.2)
tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt // (113.3)
nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam / (114.1)PROC
jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam // (114.2)
mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet / (115.1)PROC
puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt // (115.2)
sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt / (116.1)
sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te // (116.2)
asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam / (117.1)PROC
jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // (117.2)
kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlavetasam / (118.1)PROC
kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca // (118.2)
etaistu marditaṃ vajraṃ snuhyarkapayasā tathā / (119.1)
dolāyāṃ svedayeddevi jāyate rasavad yathā // (119.2)
athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam / (120.1)
mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat / (120.2)
vaiḍūryasphaṭikādīni dravanti salilaṃ yathā // (120.3)
lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate / (121.1)
vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet // (121.2)
muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam / (122.1)
jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet / (122.2)
puṭapākena taccūrṇaṃ jāyate salilaṃ yathā // (122.3)
śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam // (123.0)
daityendro mahiṣaḥ siddho haradehasamudbhavaḥ / (124.1)
durgā bhagavatī devī taṃ śūlena vyamardayat // (124.2)
tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / (125.1)
tatra tatra tu vaikrānto vajrākāro mahārasaḥ // (125.2)
vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā / (126.1)
vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // (126.2)
śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / (127.1)
mayūravālasadṛśaś cānyo marakataprabhaḥ // (127.2)
dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ / (128.1)
sarvārthasiddhido raktaḥ tathā marakataprabhaḥ / (128.2)
śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // (128.3)
yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam / (129.1)
vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ // (129.2)
vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam / (130.1)PROC
vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // (130.2)
aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt / (131.1)
chāyāśuṣkaṃ tataḥ kuryādidaṃ vaikrāntamuttamam // (131.2)
athavā lavaṇakṣāramūtrāmlakṛṣṇatailakaiḥ / (132.1)PROC
kulatthakodravakvāthe svedayet sapta vāsarān // (132.2)
vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet / (133.1)
ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet / (133.2)
andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate // (133.3)
mokṣamoraṭapālāśakṣāragomūtrabhāvitam / (134.1)PROC
vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam // (134.2)
vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam / (135.1)
piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati // (135.2)
vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā / (136.1)PROC
māhiṣe navanīte ca sakṣaudraṃ piṇḍitaṃ tataḥ / (136.2)
śodhayitvā dhamet sattvam indragopasamaṃ patet // (136.3)
ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram / (137.1)PROC
svedanājjāyate devi vaikrāntaṃ rasasaṃnibham // (137.2)
suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ / (138.1)
anena svedavidhinā dravanti salilaṃ yathā // (138.2)
ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam / (139.1)
tanmamācakṣva deveśi kimanyacchrotum icchasi // (139.2)
iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ // (140.0)

0 secs.