Texte

Hilfe
Texte:
Bibliografie
Kapitel:
Analyse:
Überschriften:
athātaḥ prayogīyam adhyāyaṃ vyācakṣmahe // (1.1)
tatraślokacatuṣṭayaṃ prāgadhigantavyam // (2.0)
sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham / (3.1)
tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ // (3.2)
mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā / (4.1)
mātrāhrāsaḥ kāryo vaiguṇye tyāgasamaye ca // (4.2)
valmīkakūpatarutalarathyādevālayaśmaśāneṣu / (5.1)
jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // (5.2)
kacakaciti na dantāgre kurvanti samāni ketakīrajasā / (6.1)
yojyāni hi prayoge rasoparasalohacūrṇāni // (6.2)
sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // (7.0)
adhastāpa uparyāpo madhye pāradagandhakau / (8.1)
yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati // (8.2)
yadi kāryam ayoyantraṃ tadā tatsāra iṣyate // (9.0)
same gandhe tu rogaghno dviguṇe rājayakṣmanut / (10.1)
jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ // (10.2)
caturguṇe tu tejasvī sarvaśāstraviśāradaḥ / (11.1)
bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet // (11.2)
ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam // (12.0)
vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam // (13.0)
amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam / (14.1)
amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam // (14.2)
bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam / (15.1)
ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā // (15.2)
niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ / (16.1)
samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vimardayet // (16.2)
tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet / (17.1)
palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham // (17.2)
mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet / (18.1)
kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake // (18.2)
māṣaṣaṭkaṃ tu jarāmṛtyuvināśanam / (19.1)
vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam / (19.2)
anupānaṃ lihennityaṃ syādraso hemasundaraḥ // (19.3)
palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / (20.1)
śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ // (20.2)
tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca / (21.1)
pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ // (21.2)
saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva / (22.1)
jātīphalaṃ śoṣaṇam indrapuṣpaṃ kastūrikāyā iha śāṇa ekaḥ // (22.2)
candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī / (23.1)
madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe // (23.2)
śṛtaṃ ghanībhūtam atīvadugdhaṃ gurūṇi māṃsāni samaṇḍakāni / (24.1)
māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra // (24.2)
ratikāle ratānte ca sevito'yaṃ raseśvaraḥ / (25.1)
mānahāniṃ karotyeṣa pramadānāṃ suniścitam // (25.2)
kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam / (26.1)
na vikārāya bhavati sādhakendrasya vatsarāt // (26.2)
yathāmṛtyuñjayo 'bhyāsānmṛtyuṃ jayati dehinām / (27.1)
tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // (27.2)
valīpalitanāśanas tanudhṛtāṃ vayaḥstambhanaḥ / (28.1)
samastagadakhaṇḍanaḥ pracurarogapañcānanaḥ / (28.2)
gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ / (28.3)
sa pañcaśaradarpito mṛgadṛśāṃ bhaved vallabhaḥ // (28.4)
baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / (29.1)
trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam // (29.2)
jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam / (30.1)
rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // (30.2)
piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam / (31.1)
dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ // (31.2)
śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / (32.1)
dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram // (32.2)
tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / (33.1)
vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve // (33.2)
ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji / (34.1)
bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // (34.2)
tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / (35.1)
ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt // (35.2)
rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam / (36.1)
kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja // (36.2)
mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet / (37.1)
rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // (37.2)
dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat / (38.1)
rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet // (38.2)
tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit / (39.1)
rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye // (39.2)
sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram / (40.1)
golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // (40.2)
śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam / (41.1)
baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // (41.2)
vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / (42.1)
yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat // (42.2)
lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge / (43.1)
vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // (43.2)
bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai / (44.1)
kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam // (44.2)
yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye / (45.1)
dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva // (45.2)
ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt / (46.1)
rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam / (46.2)
pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet // (46.3)
brāhmī jayantī nirguṇḍī madhuyaṣṭī punarnavā / (47.1)
nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ // (47.2)
āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet / (48.1)
guñjātrayaṃ catuṣkaṃ vā sarvarogeṣu yojayet / (48.2)
rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet // (48.3)
rasagandhakatāmrāṇi sindhuvārarasaudanam / (49.1)
mardayedātape paścādvālukāyantramadhyagam // (49.2)
ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet / (50.1)
tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha // (50.2)
dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca / (51.1)
raso'yaṃ hematārābhyām api sidhyati kanyayā // (51.2)
sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam / (52.1)
meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam // (52.2)
bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ / (53.1)
śigruvahṇikaṭukyadbhiḥ saptadhā bhāvayetpṛthak // (53.2)
sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ / (54.1)
niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam // (54.2)
brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ / (55.1)
tilakauraṇṭapatrāṇi guḍena bhakṣayedanu // (55.2)
ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet / (56.1)
mārayet sikatāyantre śilāhiṅgulagandhakaiḥ // (56.2)
ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate / (57.1)
hemno 'ntaryojito hyeṣo hematāṃ pratipadyate // (57.2)
śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ / (58.1)
śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ / (58.2)
varṇahrāse tu tāpyena kārayedvarṇamuttamam // (58.3)
praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaram / (59.1)
jīvitārogyamanvicchannārado'pṛcchadīśvaram // (59.2)
sukhopāyena he nātha śastrakṣārāgnibhirvinā / (60.1)
durbalānāṃ ca bhīrūṇāṃ cikitsāṃ vaktumarhasi // (60.2)
tacchiṣyavacanaṃ śrutvā lokānāṃ hitakāmyayā / (61.1)
arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam // (61.2)
pāṇḍivajrādilohānām ādāyānyatamaṃ śubham / (62.1)
kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca // (62.2)
pattūramūlakalkena svarasena dahettataḥ / (63.1)
vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet // (63.2)
jvālā ca tasya roddhavyā triphalāyā rasena ca / (64.1)
tato vijñāya galitaṃ śaṅkunordhvaṃ samutkṣipet // (64.2)
triphalāyā rase pūte tadākṛṣya tu nirvapet / (65.1)
na samyaggalitaṃ yattu tenaiva vidhinā punaḥ // (65.2)
dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase / (66.1)
yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat // (66.2)
māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat / (67.1)
tataḥ saṃśoṣya vidhivaccūrṇayellauhabhājane // (67.2)
lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam / (68.1)
kṛtvā lohamaye pātre sārdre vā liptarandhake // (68.2)
rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā / (69.1)
puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ // (69.2)
triphalārdrakabhṛṅgāṇāṃ keśarājasya buddhimān / (70.1)
mānakandakabhallātavahnīnāṃ sūraṇasya ca // (70.2)
hastikarṇapalāśasya kuliśasya tathaiva ca / (71.1)
puṭe puṭe cūrṇayitvā lohātṣoḍaśikaṃ palam // (71.2)
tanmānaṃ triphalāyāśca palenādhikam āharet / (72.1)
aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ // (72.2)
aṣṭau palāni dattvā tu sarpiṣo lohabhājane / (73.1)
tāmre vā lohadarvyā tu cālayed vidhipūrvakam // (73.2)
tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi / (74.1)
mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ // (74.2)
ārabheta vidhānena kṛtakautukamaṅgalaḥ / (75.1)
ghṛtabhrāmarasaṃyuktaṃ lihed raktikaṃ kramāt // (75.2)
vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam / (76.1)
gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam // (76.2)
sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati / (77.1)
hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram // (77.2)
gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam / (78.1)
pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam // (78.2)
śvayathuṃ rudhirasrāvaṃ durnāmānaṃ viśeṣataḥ / (79.1)
balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam // (79.2)
śarīralāghavakaramārogyaṃ puṣṭivardhanam / (80.1)
āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā // (80.2)
saśrīkaputrajananaṃ valīpalitanāśanam / (81.1)
durnāmārir ayaṃ nāmnā dṛṣṭo vārān sahasraśaḥ / (81.2)
nirmūlaṃ dahyate śīghraṃ yathā tūlaṃ ca vahṇinā // (81.3)
saukumāryālpakāyatve madyasevāṃ samācaret / (82.1)
jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet // (82.2)
lāvatittirivartīramayūraśaśakādayaḥ / (83.1)
caṭakaḥ kalaviṅkaśca vartako haritālakaḥ // (83.2)
śyenakaśca bṛhallāvo vanaviṣkirakādayaḥ / (84.1)
pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā // (84.2)
madguro rohitaḥ śreṣṭhaḥ śakulaśca viśeṣataḥ / (85.1)
matsyarājā ime proktā hitamatsyeṣu yojayet // (85.2)
praśastaṃ vārtākaphalaṃ paṭolaṃ bṛhatīphalam / (86.1)
pralambābhīruvetrāgrajātukaṃ taṇḍulīyakam // (86.2)
vāstukaṃ dhānyaśākaṃ ca karṇālukapunarnavām / (87.1)
nārikelaṃ ca kharjūraṃ dāḍimaṃ lavalīphalam // (87.2)
śṛṅgāṭakaṃ ca pakvāmraṃ drākṣā tālaphalāni ca / (88.1)
jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam / (88.2)
hitānyetāni vasūni lohametatsamaśnatām // (88.3)
nāśnīyāllakucaṃ kolakarkandhubadarāṇi ca / (89.1)
jambīraṃ bījapūraṃ ca tintiḍīkaramardakam // (89.2)
ānūpāni ca māṃsāni krakaraṃ puṇḍrakādikam / (90.1)
haṃsasārasadātyūhacāṣakrauñcabalākikāḥ // (90.2)
māṣakandakarīrāṇi caṇakaṃ ca kaliṅgakam / (91.1)
kūṣmāṇḍakaṃ ca karkoṭīṃ kebukaṃ ca viśeṣataḥ // (91.2)
kañcaṭaṃ kāravellaṃ ca kaśeruṃ karkaṭīṃ tathā / (92.1)
vidalāni ca sarvāṇi kakārādīṃśca varjayet // (92.2)
śaṅkareṇa samākhyāto yakṣarājānukampayā / (93.1)
jagatāmupakārāya durnāmārirayaṃ dhruvam // (93.2)
sthānādapaiti meruśca pṛthvī paryeti vāyunā / (94.1)
patanti candratārāśca mithyā cedahamabruvam // (94.2)
brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ / (95.1)
varjanīyā vidagdhena bhaiṣajyagurunindakāḥ // (95.2)
munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme / (96.1)
drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva // (96.2)
kṛmiripucūrṇaṃ līḍhaṃ sahitaṃ svarasena vaṅgasenasya / (97.1)
kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam // (97.2)
jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam / (98.1)
lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ // (98.2)
pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthaksamo bhāgaḥ / (99.1)
trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam // (99.2)
āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye / (100.1)
bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet // (100.2)
raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā // (101.0)
kāle malapravṛttirlāghavamudare viśuddhir udgāre / (102.1)
aṅgeṣu nāvasādo manaḥprasādo'sya paripāke // (102.2)
nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam / (103.1)
tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ // (103.2)
mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk / (104.1)
subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt // (104.2)
tatrāyasi pacanīye pañcapalādau trayodaśapalakānte / (105.1)
lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā // (105.2)
māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ / (106.1)
triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // (106.2)
sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam / (107.1)
pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam // (107.2)
saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / (108.1)
tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // (108.2)
tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ / (109.1)
tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // (109.2)
pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / (110.1)
pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // (110.2)
tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ / (111.1)
ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ // (111.2)
pākārthamaśmasāre pañcapalādau trayodaśapalānte / (112.1)
dugdhaśarāvadvitayaṃ pādair ekādikair adhikam // (112.2)
pañcapalādirmātrā tadabhāve tadanusārato grāhyam / (113.1)
caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt // (113.2)
triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni / (114.1)
jātīphalasya jātīkoṣailākaṅkolalavaṅgānām / (114.2)
sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ // (114.3)
triphalātrikaṭuviḍaṅgā niyatā anye yathāprakṛti bodhyāḥ / (115.1)
kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya / (115.2)
kṣepaḥ prāptyanurūpaḥ sarvasyonasya caikādyaiḥ // (115.3)
kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ // (116.0)
dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti // (117.0)
yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām / (118.1)
ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // (118.2)
evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena / (119.1)
sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ // (119.2)
kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat / (120.1)
yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // (120.2)
samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya / (121.1)
vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra // (121.2)
dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi / (122.1)
śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine // (122.2)
saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ / (123.1)
ādau tadaśmasāraṃ nirmalamekāntataḥ kuryāt // (123.2)
tadanu kuṭhāracchinnātriphalāgirikarṇikāsthisaṃhāraiḥ / (124.1)
karikarṇacchadamūlaśatāvarīkeśarājākhyaiḥ // (124.2)
śāliṃ ca mūlakāśīmūlaprāvṛḍjabhṛṅgarājaiś ca / (125.1)
liptvā dagdhavyaṃ taddṛṣṭakriyalauhakāreṇa // (125.2)
cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya / (126.1)
kuśalādhmāpitabhastrānavaratamuktena pavanena // (126.2)
vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā / (127.1)
mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā // (127.2)
dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti / (128.1)
maladhūlimat sarvaṃ sarvatra vivarjayettasmāt // (128.2)
sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya / (129.1)
galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ // (129.2)
talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / (130.1)
nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca // (130.2)
yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa / (131.1)
yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat // (131.2)
tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya / (132.1)
dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya // (132.2)
tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt / (133.1)
lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // (133.2)
atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā / (134.1)
prathamaṃ sthālīpākaṃ dadyād tatkṣayāt tadanu // (134.2)
gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ / (135.1)
prāgvat sthālīpākaṃ kuryātpratyekamekaṃ vā // (135.2)
hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam / (136.1)
kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca // (136.2)
antarghanataram ardhaṃ suṣiraṃ paripūrya dahanamāyojya / (137.1)
paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt // (137.2)
triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ / (138.1)
bhallātakakarikarṇacchadamūlapunarnavāsvarasaiḥ // (138.2)
kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām / (139.1)
tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // (139.2)
tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ / (140.1)
kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // (140.2)
evaṃ navabhiramībhir pacettu puṭapākam / (141.1)
pratyekamekamebhirmilitairvā tricaturān vārān // (141.2)
prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat / (142.1)
tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra // (142.2)
tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam / (143.1)
yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram // (143.2)
puṭane sthālīpāke 'dhikṛtapuruṣe svabhāvarugadhigamāt / (144.1)
kathitamapi heyam auṣadham ucitam upādeyam anyad api // (144.2)
abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam / (145.1)
lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ // (145.2)
lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam / (146.1)
tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā // (146.2)
nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca / (147.1)
saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya // (147.2)
mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām / (148.1)
pittasamīraṇaśleṣmaprakṛtīnāṃ madhyamastu samaḥ // (148.2)
abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam / (149.1)
ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ // (149.2)
anye vihīnadarvīpralepam ākhūtkarākṛtiṃ bruvate / (150.1)
mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam // (150.2)
trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ / (151.1)
prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam // (151.2)
vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ / (152.1)
viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam // (152.2)
yadi karpūraprāptirbhavati tato vigalite taduṣṇatve / (153.1)
cūrṇīkṛtamanurūpaṃ kṣipenna vā na yadi tallābhaḥ // (153.2)
pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve / (154.1)
godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam // (154.2)
yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin / (155.1)
bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān // (155.2)
ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ / (156.1)
etattato guṇottaramityamunā snehanīyaṃ tat // (156.2)
atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti / (157.1)
kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ // (157.2)
athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya / (158.1)
lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam // (158.2)
prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat / (159.1)
tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam // (159.2)
idam āpyāyakam idam atipittanud idameva kāntibalajananam / (160.1)
stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // (160.2)
kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā / (161.1)
kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta // (161.2)
bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam / (162.1)
maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam // (162.2)
uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya / (163.1)
prayatnena // (163.2)
maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt / (164.1)
sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ // (164.2)
arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / (165.1)
tāvaddahenna yāvannīlo'gnirdṛśyate suciram // (165.2)
nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu / (166.1)
piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt // (166.2)
nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya / (167.1)
suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // (167.2)
daśakṛṣṇalaparimāṇaṃ śaktivayobhedamākalayya punaḥ / (168.1)
idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat // (168.2)
samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ / (169.1)
dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam // (169.2)
bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa // (170.2)
svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā / (171.1)
sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa // (171.2)
oṃ amṛtodbhavāya svāhā oṃ amṛte hūṃ phaṭ / (172.1)
oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā / (172.2)
oṃ amṛte hūm / (172.3)
jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet / (172.4)
kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed tu tat // (172.5)
ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam // (173.0)
nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet // (174.0)
atyantavātaśītātapayānasnānavegarodhādīn / (175.1)
jahyācca divānidrāsahitaṃ cākālabhuktaṃ ca // (175.2)
vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān / (176.1)
tatkṣaṇavināśahetūn maithunakopaśramān dūre // (176.2)
aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ prathatām / (177.1)
ārtirbhavatu navāntre kūjati bhoktavyamavyājam // (177.2)
prathamaṃ pītvā dugdhaṃ śālyannaṃ viśadasiddham aklinnam / (178.1)
ghṛtasaṃplutam aśnīyānmāṃsair vaihaṅgamaiḥ prāyaḥ // (178.2)
uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi / (179.1)
anyadapi jalacarāṇāṃ pṛthuromāpekṣayā jyāyaḥ // (179.2)
māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / (180.1)
madgurarohitaśakulā dagdhāḥ palalānmanāṅnyūnāḥ // (180.2)
śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi / (181.1)
anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ // (181.2)
kebukatālakarīrān vārtākupaṭolaphaladalasametān / (182.1)
mudgamasūrekṣurasān śaṃsanti nirāmiṣeṣvetān // (182.2)
śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt / (183.1)
vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt // (183.2)
taptadugdhānupānaṃ prāyaḥ sārayati baddhakoṣṭhasya / (184.1)
anupītamambu yadvā komalaśasyasya nārikelasya // (184.2)
yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam / (185.1)
koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam // (185.2)
trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ / (186.1)
yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam // (186.2)
ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam / (187.1)
raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam // (187.2)
vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam / (188.1)
tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ // (188.2)
teṣvaṣṭamāṣakeṣu prātarmāṣatrayaṃ samaśnīyāt / (189.1)
sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam // (189.2)
evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham / (190.1)
saptāhatrayamātrātsarvarujo hanti kiṃ bahunā // (190.2)
āryābhir iha navatyā saptavidhibhir yathāvad ākhyātam / (191.1)
amativiparyayasaṃśayaśūnyam anuṣṭhānam unnītam // (191.2)
muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya / (192.1)
nibabandha bāndhavānāmupakṛtaye ko'pi ṣaṭkarmā // (192.2)
kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat / (193.1)
śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // (193.2)
bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / (194.1)
śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram // (194.2)
madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai / (195.1)
guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // (195.2)
dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam / (196.1)
vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti // (196.2)
rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam / (197.1)
pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā // (197.2)
pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ / (198.1)
ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne // (198.2)
yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu / (199.1)
puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ // (199.2)
hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte / (200.1)
tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam // (200.2)
recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā / (201.1)
utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau // (201.2)
etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam / (202.1)
pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam // (202.2)
śūlāmlapittaśvayathugrahaṇīyakṣmādikukṣirogeṣu / (203.1)
rasāyanaṃ mahadetatparihāro niyamato nātra // (203.2)
palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau / (204.1)
karpūrasya tadarddhaṃ tu jātīkoṣaphale tathā // (204.2)
vṛddhadārakabījaṃ ca bījamunmattakasya ca / (205.1)
trailokyavijayābījaṃ vidārīkandam eva ca // (205.2)
nārāyaṇī tathā nāgabalā cātibalā tathā / (206.1)
bījaṃ gokṣurakasyāpi haijjalaṃ bījameva ca // (206.2)
eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ / (207.1)
niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ // (207.2)
nihanti sannipātotthān gadān ghorān sudāruṇān / (208.1)
vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit // (208.2)
kuṣṭhamaṣṭādaśavidhaṃ pramehān viṃśatiṃ tathā / (209.1)
nāḍīvraṇaṃ vraṇaṃ ghoraṃ gudāmayabhagandaram // (209.2)
ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam / (210.1)
galaśothamantravṛddhimatisāraṃ sudāruṇam // (210.2)
kāsapīnasayakṣmārśaḥ sthaulyaṃ daurbalyameva ca / (211.1)
āmavātaṃ sarvarūpaṃ jihvāstambhaṃ galagraham // (211.2)
udaraṃ karṇanāsākṣimukhavaijātyameva ca / (212.1)
sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam // (212.2)
vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam / (213.1)
anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi // (213.2)
vāritakrasurāsīdhusevanāt kāmarūpadhṛk / (214.1)
vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ // (214.2)
na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām / (215.1)
nityaṃ śatastriyo gacchenmattavāraṇavikramaḥ // (215.2)
dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ / (216.1)
proktaḥ prayogarājo'yaṃ nāradena mahātmanā // (216.2)
raso lakṣmīvilāsastu vāsudevo jagadgurau / (217.1)
abhyāsādyasya bhagavān lakṣanārīṣu vallabhaḥ // (217.2)
hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / (218.1)
jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu // (218.2)
anamlaṃ cākaṣāyaṃ ca kaṭupāki śilājatu / (219.1)
nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ / (219.2)
hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi // (219.3)
madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ / (220.1)
kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ // (220.2)
rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādurvipacyate / (221.1)
tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ // (221.2)
yastu guggulukābhāsastiktako lavaṇānvitaḥ / (222.1)
kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // (222.2)
gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ / (223.1)
rasāyanaprayogeṣu paścimastu viśiṣyate // (223.2)
yathākramaṃ vātapitte śleṣmapitte kaphe triṣu / (224.1)
viśeṣeṇa praśasyante malā hemādidhātujāḥ // (224.2)
lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi / (225.1)
tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat // (225.2)
malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā / (226.1)PROC
lauhapātreṣu vidhinā ūrdhvībhūtaṃ ca saṃharet // (226.2)
vātapittakaphaghnaistu niryūhais tat subhāvitam / (227.1)
vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā // (227.2)
punastatprakṣipedrase / (228.1)
koṣṇe saptāhametena vidhinā tasya bhāvanāṃ // (228.2)
tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam / (229.1)
tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam / (229.2)
tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ // (229.3)
pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha / (230.1)
tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // (230.2)
jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param / (231.1)
medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet // (231.2)
prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ / (232.1)
nirdiṣṭas trividhas tasya paro madhyo'varastathā // (232.2)
mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī // (233.0)
śilājatuprayogeṣu vidāhīni gurūṇi ca / (234.1)
varjayet sarvakālaṃ ca kulatthān parivarjayet // (234.2)
payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ / (235.1)
āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam // (235.2)
samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram / (236.1)
rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam // (236.2)
bhārṅgīkarkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnave gajakaṇā drākṣā śaṭhī vāsakam / (237.1)
śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // (237.2)
karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām / (238.1)
vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // (238.2)
kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut / (239.1)
nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam // (239.2)
abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ / (240.1)
vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām // (240.2)
vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam / (241.1)
vṛṣyātparamativṛṣyaṃ rasāyanaṃ cūrṇaratnamidam // (241.2)
śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat / (242.1)
karpūraṃ jātikoṣaṃ sajalamibhakaṇā tejapatraṃ lavaṅgam // (242.2)
māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyaṃ / (243.1)
pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam // (243.2)
elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / (244.1)
pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // (244.2)
pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / (245.1)
kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam // (245.2)
pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / (246.1)
balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ // (246.2)
bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ / (247.1)
varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // (247.2)
viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam / (248.1)
viḍaṅgamaṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam / (248.2)
caṇakābhā vaṭī kāryā syājjayā yogavāhikā // (248.3)
ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam / (249.1)
trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ // (249.2)
uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm / (250.1)
dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ // (250.2)
śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm / (251.1)
tayoḥ samaṃ kāntalauhamabhāve tasya tīkṣṇakam // (251.2)
melitaṃ devadeveśi marditaṃ kanyakādravaiḥ / (252.1)
yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe // (252.2)
ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet / (253.1)
tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet // (253.2)
kumārī bhṛṅgakoraṇṭau kākamācī punarnavā / (254.1)
nīlī muṇḍī ca nirguṇḍī sahadevī śatāvarī // (254.2)
amlaparṇī gokṣurakaḥ kacchūmūlaṃ vaṭāṅkurāḥ / (255.1)
eteṣāṃ bhāvayeddrāvaiḥ saptavārān pṛthak pṛthak // (255.2)
tryūṣaṇatriphalāsomarājīnāṃ ca kaṣāyakaiḥ / (256.1)
śuṣke'smiṃstolitaṃ cūrṇaṃ samamekādaśābhidham // (256.2)
varāvyoṣāgniviśvailā jātīphalalavaṅgakam / (257.1)
saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā // (257.2)
rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ / (258.1)
saṃvatsarājjarāmṛtyurogajālaṃ nivārayet // (258.2)
vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam / (259.1)
tāvanna cyavate vīryaṃ yāvadamlaṃ na sevate // (259.2)
dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā / (260.1)
suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ // (260.2)
triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā / (261.1)
cyutakṣudrāmrakaṃ bījaṃ pālāśaṃ kṣudradugdhikā // (261.2)
etadaṣṭakamādāya pṛthak pañcapalonmitam / (262.1)
miśrayitvā palāśasya sarvāṅgarasabhāvitam // (262.2)
mahākālajabījānāṃ bhāgatrayamathāharet / (263.1)
bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet // (263.2)
tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt / (264.1)
snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet // (264.2)
liptvā tadāśu dhānye ca palalaughe nidhāpayet / (265.1)
māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam // (265.2)
tolaikaṃ bhakṣayetprātastolaikaṃ bhojanopari / (266.1)
evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam / (266.2)
varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ // (266.3)
kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam / (267.1)
mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ // (267.2)
asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham / (268.1)
vīryadārḍhyakaraṇaṃ kamanīyaṃ drāvaṇaṃ nidhuvane vanitānām // (268.2)
rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca / (269.1)
sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam // (269.2)
triphalātulasībrāhmīrasaiścānu vimardayet / (270.1)
eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam // (270.2)
saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam / (271.1)
etadrasāyanavaraṃ sarvarogeṣu yojayet // (271.2)
tadyathāgnibalaṃ khādedvalīpalitanāśanam / (272.1)
pauṣṭikaṃ balyamāyuṣyaṃ putraprasavakārakam // (272.2)
kṣayamekādaśavidhaṃ kāsaṃ pañcavidhaṃ tathā / (273.1)
kuṣṭhamaṣṭādaśavidhaṃ pāṇḍurogān pramehakān // (273.2)
śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam / (274.1)
vraṇān sarvānāmavātaṃ visarpaṃ vidradhiṃ tathā // (274.2)
apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān / (275.1)
krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā / (275.2)
caturmukhena devena kṛṣṇātreyāya sūcitam // (275.3)
gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena / (276.1)
śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ // (276.2)
aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca / (277.1)
ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam // (277.2)
lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ / (278.1)
kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // (278.2)

1 secs.